Vinayasutra SktMStrlt

1
[1a1] // slob dpon yon tan Fod gyis mdzad paFi Fdul ba mdo baFi lags so / shri la
a ka ras bris ga xiv.1 vinayasUtram guNaprabha (62 patra)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
BhadantaguNaprabhaviracitaM
[MUlasarvAstivAdIyaM]
VinayasUtram /
1. pravrajyAvastu
$ SrAmaNeratvopanayam
[1b1] / / namo buddhAya /
/ atha niryANavRttaM /
/ sarvasmin* sannipatite saMghe kRtedaM veXaM nipatya pragRhItAJjalim
utkuTusthaM vRddhAntaM yAcivantaM trir jJapticaturthena karmaNA saha
pravrajyopasaMpadAv upanayeyur iti purAkalpaH /
/ niSritasya kaJcid bhikXuM tatropAdhyAyatayA pravrajyopasampadau /
/ pRXTvAntarAyikaM pariSuddhAya pUrvopAdhyAyatvenAvakASaM [1b2]
kuryAt* /
/ nAnupapannasya pUrvam upAsakatvaSrAmaNeratvabhikXutvAnAm uttaram
/
SaraNagatyabhyupagamavacanopakramam upAsakatvaSrAmaNeratvAbhyupagamavacanaM kurvIta /
/ anantaram asya SikXotkIrtanam abhyupagamarUpeNa /
/ svayam upAsakatAm upanIyArocakAya saMghasyArpayet* bhikXave /
/ kaJcit pariSuddhya tIti pRXTvA Suddham A[1b3]rocayet* /
/ sarvasannipAtena vA saMniXaNNe 'nulayanam vA /
/ sacet* pariSuddhyatIti sarve brUyuH /
/ upAdhyAyaM yAcet* /
/ keSasmaSrv avatArayetAcUDaM /
/ avatAryatAM cUDeti pRXTenAnujJAte tAM* /
/ snAyAt* /
/ upAdhyAyaH kAXAyANi vastrANi dadyAt* /
/ pAdayor nipatya pratigRhnIt* /
/ upAdhyAyaH prAvRNuyA[1b4]t* //
vyaJjanaM pratyevekXetAsaMcetitaM //
pravrajyAm upanayet* SaraNagamanopakramaM /
/ yAjJAnantaram vA /
/ SramaNeratvopanAyine ryayet* bhikXave /
/ kaJcit pariSuddhyatIti pRXTvA Suddham upanayet* /
/ sa AcAryaH /
/ raho nuSAsakakarmakArakaniHSrayadAyakapAThakAS ca /
/ vRtte rthe bhUtatvaM /
/ abhyupagatAv u[1b5]pAdhyAyasya yAjJAyAM tad udbhUti /
/ AvRttau tRtIye GSe ntyAyAM vRttatvaM /
/ tadyathA parotkIrtanakAle SrAmaNeratvasya /
/ paScime tropAdhyAyatvasya /
/ paryanto niHSreyadAnasyaikarAtraM niHSrayatvena pratyupasthAnaM /
/ pAThasya trir ekagAthAparivartanaM /
/ nApAThanAbhiprAyeNoccAraNe pAThatvaM /
/ nAnyathainAv upapadayet* //
[1b6] naivam anyaM /
2
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
/ nAnuktvA sahitam arthahetor nAma gRhnAmIty upAdhyAyanAma gRhnIyAt*
/
/ SrAmaNeratvopanayavidhiH //
$ 2, upasampadvidhiH
// saMghAd upasaM*pat* /
/ upAdhyAyatAyAm unmukhIbhUtaH karmakArakam adhIcched raho nuSAsakaJ
ca bhikXuM /
/ upAdhyayaM yAcet* /
/ sa svayam enaM tricIvaram adhiXThApayet* /
/ pAtraJ copadarSya monam a[2a1] / /dhikaM pANDapetIti saMghe /
/ supAtram ity anevaM brUyuH sarve /
/ apakasite ka ity AkhyApya raha nuSAsakam utsAhya karmakArakaH
saMghaM yenam anujJA..payet* /
/ SRNu tvam iti rahasamanuSaXyAt* /
/ tiXTha mA SabditA gamiXyasIty enam uktvA samanuSiXTa iti saMghAya
pariSuddhiM nivedya kim Agacchatv ity AgamanaM pRcchet* /
/ sacet* pariSuddhyatIti sarve brUyuH
[2a2] upasaMpadaM karmakArako yAcayeta /
/ jJApayitvA saMghAntarAyikaM pRccheta /
/ upasaMpadam upanayeta /
/ chAya vedayetAnantaraM mitAM /
/ saMkunA caturaGgulenaitat sAdhu /
/ puruXatvenAsyAnuvyavahAraH /
/ ahorAtrAGSapUrvAhnAdikaM /
/ samayaJ ca paJcaite /
/ hemantito graismiko vArXiko mitavArXik. dIrghavArXika iti /
/ cAturmAsikau pU[2a3]rvau /
/ mAsaH paraH /
/ tato horAtrataH /
/ tad Unam antyo mAsatrayaM /
/ niHSrayAnArocayet* /
/ [pa]tanIyAn dharmAn /
/ SramaNakArakAMS ca /
/ sa[m*]pannatAM samyagtayA ca prepsitasyotgrAhya SIlasAmAnyagatatArAgaNe niyuJjIt* /
/ yAtrikasambandhapratibimbane /
/ vinItasamvAsatAyAM /
/ prayojanAnuXThAne / /
/ [2a4] saMpa[tsa]mAnatAm anAkhyAtasamAttaparijJAnasyAcakXIt* /
/ Adare niyuJjIt* /
/ sopAyAkhyAnaJ ca saMpAdane /
/ upasaMpadvidhiH //
(ka) niHSrayagatam /
// nAnavalokya niHSrayaM niHSritaH kAraNIyaM kuryAt* /
/ muktvoccAraprasrAvaM /
/ dantakAXThavisarjanaM sopavicAre vihAre cetyam abhivandanaM /
/ ekAnnaM paJcASavyAmaparyantAd vihArato gamanaM [2a5]
pAtracIvarakarmaNo glAnopasthAne kokRtyaprativinodane pApakadRXTigata-
3
pratiniHsarge tIvram autsugyam ApadyetAhovatAhaM kuryAM kArayeyam
veti /
74) / praNidhAtukAme saMghe ho vata saMgho syedaM praNidhikarma na
kuryAd iti /
75)
/ kRte vasArayed iti /
76) / parivAsamUlaparivAsamAnApy amUlamAnApy AvartaNArthini niHSraye ho
vata saMghasya parivAsAdi catuXkaM dadyAd A[2a6]bRhet iti /
77)
/ so py etad asmai kuryAd utsRjyAvalokanaM /
78)
/ nonadaSavarXa upasaMpadopAdhyAyatvaniHSrayatvAniHSritavAsAn kuryAt*
/
79) / nAsamanvite kenacid anantarebhyaH samAyogena /
80) / glAnopasthAnakaukRtyaprativinodanapApakadRXTigatapratiniHsargAnabhiratisthAnapramIlanAnAM karaNakA[ra]Ne sImArthaM /
81)
/ pA.. .ai[2b1]kXatvAd apaJcake saSIlavantA bAhuSrutyaM /
82) / piTakAbhijJatvaM /
83) / grAhaNa eXAM pratibalatvaM /
84) / adhiSIlacittaprajJAM SikXantA /
85) / pratibalatvaM vA SikXaNAyAM /
86) / evam adhyAcAravinayaprAtimokXaM /
87)
/ SraddhASIlaSrutatyAgaprajJAsampannatvaM /
88) / SIlasamAdhiprajJAvimugti(ta)jJAnadarSaNe /
89) / sArabdhavIryatvaprAjJatvaM ca /
90) / smRtimattvaM /
91)
/ pratisaMlIlanatvaM /
92) / samAhitatvaM //
93) [2b2] SaikXat. M /
94) / aSaikXatA /
95) / utpattiprajJaptyanuprajJApatipratikXepAbhyanujJAbhijJatvaM /
96) / AntarAyikAnAntarAyikAbhijJAtvAkhyApitAnuSAsakatvaM /
97) / saha grAhaNapratibalatvena niHSrayasy[A]niHSrayasya vA /
98) / ApatyenApattigurulaghutAbhijJatvapravRttaprAtimokXavistaratvaM /
99) / vRddhAbhAve navakaM niSrayet* /
100) / sAmIcIM* kevala hApayeta /
101) / cared a[2b3]niHSritaH paJcavarXaH paScimasamayogena samanvitajanapadacArikaM /
102) / nAnyas traividyo pi /
/ niHSrayagataM //
(kha) saMgrAhyagatam /
103) / mAsi tIrthya iti pravrajyArtham upasaMkrAntaM pRcched upasampAdakAS
ca /
104) / nAnArAdhitacittam utsRjya SAkyam AgneyaJ ca jaTilaM tIrthyaM
pravrajayeyur upasaMpAdayeyur vA kRte tattIrthyAnArAdhitAditIrthyAnta[ra]varjam* /
105) / ratnAnAM varNasya [2b4] tIrthyAnAm avarNasya bhUtasyoktAv
akupyatvamArAdhitacittatA /
106) / tadartham atadvan tam enaM kRtopAsakatAntaM caturo mAsAn
parivAsayed* saMgho datvA parivAsaM karmaNA /
107) / saMghAt tasya bhaktaM /
108) / upAdhyAyAc cIvaraM /
4
109) / kartRtvaJ ca karmAdAnasya /
110) / paripUrNapaJcadaSavarXo sIti pravrajyartham upasaMkrAntaM pRcchet* /
111) / nonam asamarthaM kAkoDDAyane samartham vA [2b5] saptavarXaM
pravrajayeyuH /
112) / naikata UrdhaM SramaNoddeSam upasthApayet* /
113) / aruciS ced anekadhyaM pravrajyAyAM pravrajyAtiriktam upasam*pAdayet*
/
114) / UnaS ced anyasmA upaniSrityartham arpayet* /
115) / nAsau tam AchidyAt* /
116) / upasaMpAdayed aprayacchato balAd AdAya kRdhAsaH /
117) / vyasiste kasyacit kicid deyam alpaM vA prabhUtam vA /
118) / jIvat pitRkam ananujJAtam* /
119) / [2b6] [t]Ab[hy]Am ad[U]radeSaM pravrajyApekXa saptAhaM dhArayet* /
120) / nAnArocitaM dUradeSam apy enaM saMghe pravrAjayet* /
121) / yuktaM pravrajyApekXasya saMghena bhaktadAnaM /
122) / kRtAnujJAte so mAtapitRbhyAm ante muktvA dUradeSakaM /
123) / mAsi glAnam ity upasaMkrAntaM pRcchet* /
124) / mA te glAnyaM kaJcid astIti vA /
125) / viSeXata upasaMpAdakAH /
126) / na glAnaM pravrAjayeyu[3a1] / /r upasampAdayeyur vA /
127) / kRta prAk praNihitAt* /
128) / nAsty asya prarohaNadharmateti ca /
129) / nASanam evaM dhasya liGginaH /
130) / nirmitaH /
131) / paNDakaH /
132) / pAJcavidhyam asya jAtyA pakXAsaktaprAdurbhAvIrXayApatkRta iti /
133) / antyasyAtra doXabhaktau nASanaM /
/ steyasaMvAsikaH /
jAnato kRtatAM vidher upasaMpado prarUDhatAm vA dvitIyAyAM saMghe
na sA[3a2]rdhaM karmaNaH pratyanubhUtatAyAM tatvaM /
134) / tIrthikAvakrAnta[ka]H /
135) / samAttedaM pravrajyasya taddRXTer nikXipyedaM cIvaran tena dhvajena
tatrAruNodgamane tattvaM /
136) / akRte dorthAg yathA steyasya /
137) / mAtRghAtakaH /
138) / pitRghAtakaH /
139) / arhatghAtakaH /
140) / saMghabhedakaH /
141) / tathAgatasyAntike duXTacitta rudhirotpAdakaH /
142) / bhikXuNIdUXakaH /
143) / caturNAM [3a3] pArajikAnAm anyat tam Apattim ApannaH /
144) / bhyupapataH syAc cet sAmagrI punaH praNidhAnaM /
145) / adarSanoktau mRXA cet prAyaScittikaM /
/ hastachinnAH pAdachinnA aGgulIphaNahastakAH /
/ anoXTakAS ca citrAGgA ativRddhA atibAlakAH
khaJjaH kANDarikaH kANaH kuNiH kubjo tha vA manaH /
/ galagaNDamUkabadhirAH pIThasarpI [3a4] SlIpadI /
/ strIchinnA bhArachinnA mArgachinnAS ca ye narAH /
/ tAlam uktA kandalichinnAH evaMrUpa hi puruXAH
5
pratikXiptA maharXiNA /
/ prAsAdikaS ca pravrajyA pariSuddhasyopasaMpadA /
/ AkhyA[tA] satyanAmnA vai saMbuddhena prajAnatA /
/ saMgrAhyagataM samAptaJ ca pravrajyavastu // #
$ kXudrakAdigatam
146)
147)
148)
149)
150)
// kRdrAjabhaTaH /
/ ananujJAtaM rAjJA FdUradeSakaM /
/ [3a5] kRnarodhvajavadhakaH /
/ na rathakAracaNDAlapukkasatadvidhAn* pravrAjayet* /
/ nidarSanaM hastachinnAdayaH /
/ hAridrakeSA harikeSA haritakeSAs tathaiva ca /
/ avadAtakeSAS ca ye narA nAgakeSA akeSakA /
/ ghATASirA badraSirA atisthUlAS cipATakAH /
/ kharasUkaraSIrXAS ca dviSIrXA apy aSIrXakAH /
/ hastikarNA aSvakarNA gaNa[3a6]margaTakarNakAH /
/ kharasUkarakarNAS ca ekakarNA akarNakAH /
/ lohitAkXA tivadrAkXAS cullAkXAtipiGgalAH /
/ kAcAkXA budbudakXAS ca ekAkXApy anAkXakAH /
/ hastinAsASvanAsA goNamargaTanAsakAH /
/ kharasUkaranAsAS ca ekanAsA [a]nAsakAH /
/ hastijoDA aSvajoDA goNamargaTajoDakAH /
/ kharasUka[3b1]rajoDAS ca ekajoDA ajoDakAH /
/ hastidantASvadantA goNamargaTadantakAH /
/ kharasUkaradantAS ca ekadantA adantakAH /
/ atigrIvA agrIvAS ca skandhAkXA api kubjakAH /
/ lAMgulachinnA vAtAMDA ekANDApy anaNDakAH /
/ atidIrghAtihrasvAS ca kriSAS cAtikilAsinaH /
/ caturbhiS ca chavivarNaiH khelA vikaTakAs tathA /
/ evaMvidhA[3b2]nam api taM pratikXepaM pradhArayet* /
151) / na jAtikAyaduXTaM pravrajitam upasthAyet* /
152) / yujyate naikasyaikopAdhyAyasyaikena vacasopAdanam AtrayAt* /
153) / abhAvas tulyasamayAnAM parasparaM sAmIcIkaraNasya /
154) / saM<<prA>>pte prAthamyaM /
155) / na dvyaGgulAd Urdham AraNyakaH keXAn dhArayet* /
156) / naitad arvAgtvAt grAmAntikaH /
157) / na golomakAn keSAM chedayet* /
158) / muktvA vraNa[3b3]sAmantakaM /
159) / na cUDAM kA<<ra>>yet* /
160) / na saMbAdhe pradeS[e] romakarma /
161) / kArayeta vraNanimittam arUTTAv anyathA vijJAn* sthavirasthavirAn
avalokya /
162) / nAGganADIm anetan nimittaM /
163) / nAnyatra kAye .. kXurabhAram vA nakhachedaM bhajeta vAsimukhaM vA
/
164) / naiXAM mRXTiM bhajet* /
165) / bhajeta lekhaM malApakRXTyai na cIvareNa keSaSmaSrv avatArayet* /
166) / dhArayet ke[3b4]SapatigrahaNaM /
167) / abhAve saMkakXikayA /
6
168)
169)
170)
171)
172)
173)
174)
175)
176)
177)
178)
179)
180)
181)
182)
183)
184)
185)
186)
187)
188)
189)
190)
191)
192)
193)
194)
195)
196)
197)
198)
199)
200)
201)
202)
203)
204)
205)
206)
207)
208)
209)
210)
/ na saMstare /
na yatra sAMghikasaMmarjanInipAtaH /
/ avatArayeta prasAdAdau jIrNo glAno vAtAtapavarXeXu ca /
/ taM pradeSaM parikarmayet* /
/ saMkIrNe bAlacchauraNaM /
/ evaM nakhachedanaM /
/ nAnadhiXThitA bhikXuNyaiXA puruXeNAvItarAgA keSAM chedayet /
/ saMrajyamAnAm adhiXThAtrI samanuSiXyAn* [3b5] smRtim upasthApaya
kim asmin* pUtikaDevare sAram astIti /
/ matRsaMjJAM bhaginyA duhitur veti kalpakaM /
/ snAnaM kRte tra kurvIta /
/ paJcAGgikam vA SaucaM na nagnaH snAyAt* /
/ na bhikXuNI puruXatIrthe na strItIrthe cUrNena /
/ kalpate mutgAdegandhaparibhAvitaM cUrNaM /
/ pratigrahaNam asya /
/ bhaiXajyaparibhAvitasya ca glAnena /
/ na bhikXuNI yoXiti cUrNaM kXipet* /
/ nA[3b6]grathitAdhasty apUrvapaScimanivAsitAntai niHSrayaNIm adhirohet*
/
/ nAnyadaivaM syAt* /
/ nApratichannavaktra[yA] vRtim bhajeta /
/ dhArayeta snAtraSATakaM /
/ Asaktir dvipuTe prANakAnAM /
/ traicIvarako pi /
/ patrANy abhAve dattvo pUrataH pRXThataS ca pratigupte pradeSe snAnaM
/
/ mocanena saktasya prANinopagatiH /
/ udakabhrame vihAra etat* /
/ choraNaM [4a1] / /ca dravasya /
/ karaNaM snAtraSAlikAyAH /
/ iXTakAstArasyAsyAM dAnaM /
/ udakabhramasya mokXaH /
/ SyandanikAyAH SocanaM /
/ bhrame snAtAv anutthAnaM /
/ neTTanotgharXeNa kAyaM Sodhayet* pAdAbhyAm anyaM /
/ nidarSanam e[ta]t tIkXNaSauTIrayoH /
/ agninA SukteH SocanaM /
/ na kiJcit kenacid AmuXTi celavarter bhikXuNy utgharXet* /
/ nAnapa[4a2]gatasaMbhAvakodakaS cIvarANi prAvRNvIta /
/ dhArayet kAyapocchanaM /
/ abhAve muhurtam u<<t*>>kuTukena sthitvA snAtraSATakena pocchanaM /
/ pratiseveta jentAkaM /
/ karaNDasya karaNam uccharkare sAdhu /
/ bahiHsaMvRttasyAntarviSAlasya samudrAkRter vAtA<<ya>>nasya mokXo
madhye /
/ jAlavAtAyanakavATikAcakrikAghaTikASUcInAm atra viniveSanaM /
/ ajA[4a3]pAdakadaNDopasthApanaJ ca /
/ dvAre kavATArgaDakaTakAyAm apaTTasamAyoja(n)naM /
/ taptajalasthApanArtham abhyantarapArSve kapotamA<<lA>>karaNaM /
7
211)
212)
213)
214)
215)
216)
217)
218)
219)
220)
221)
222)
223)
224)
225)
226)
227)
228)
229)
230)
231)
232)
233)
234)
235)
236)
237)
238)
239)
240)
241)
242)
243)
244)
245)
246)
247)
248)
249)
250)
251)
252)
253)
254)
/ agnikaraNasthAne bhUmAv iXTakAs[t]AradAnaM /
/ anirvANAya saMvarta[na]M /
/ tadartham AyasasphijadhAraNaM /
/ jvalaty agnAv aklamAya praveSapariharaNaM /
/ tamikAnutpattaye saktUnAM kaTukataila[4a4]mrakXitAnAgnau prakXepaH
/
/ daurgandhyavinivRttaye dhUpadAnaM /
/ cikkasapiNDikayA kXipragharaNe pravidhAnaM /
/ AmalagapiNDikapAcakakXapiNDakotrAsanaM /
/ tRNo bhUmer AstaraNamAtrair autpattikenArdratvena temanena vA /
/ kaNDUyanArtham Aya<<sa>>darvikAkaraNaM /
/ chidreNopanivartya sUtrakenAsyAsthApanam upadhivArikeNa gupte /
/ nirmA[4a5]ditatAsaMpatyartham asyAm agnikalpakaraNaM /
/ asnAnaM tatra /
/ SAlAyAs tadarthaM karaNaM /
/ anASAya snapayac cIvarANAm iXTakAvabaddhagartakaraNaM /
/ udakabhramasyAsya mokXaH /
/ SiXTAnAm atyuXNatAyAM jalasyArocanaM /
/ SItenAsya bhedaH /
/ sekAdayo pi /
/ pAXIgomayadantakAXTaparipUrNakarparopasthApanaM /
/ kXamatA cet purobha[4a6]ktikAkaraNaM /
/ madhyapAtena pratyupatiXThamAnam ajJAtam atraitgato nirjJAnArthaM
pRcchet* /
/ dvArapAlasyaitad arthaM sthApanaM /
/ apraveSArthaM - ca bhikXoH /
/ nASraddhasyAtra praveSaM dadyAt* /
/ sArdham vihAryantevAsikair atra parikarmakaraNaM /
/ navakair ity aparaM /
/ dIpanakaTAhakatailadantakAXThagomayasya mRccUrNapAnIyAdyupasthApanakAXThapratyavekXaNodvartanasnehanasnA[4b1]payanasaMmArjanasaMkarachoraNAd eva /
/ teXAM paraspareNa /
/ pIThaSuktayoS caukXatAM kRtva nikXepo yathAsthAne /
/ sarvatraiXa bhANDe vidhiH sarvam upakaraM suguptakelA[y]itaM kuryAt*
/
/ alpaSabdo tra praviSet* /
/ prAsAdikaH /
/ susaMvRter yaH /
/ saMprajAnan* /
/ nAgrata sthitvA vitapeta /
/ saMgaNikAvarjanaM /
/ Aryan tUXNimbhAvAvalambanaM /
/ tridaNDaka[4b2]dAnam ante /
/ naikacIvaraH parikarma kuryAt* /
/ naitat kAyasyASraddhena kArayeta /
/ anitvarAtra pUrvatra ca SraddhAbhisaMhitA /
/ na siM*hasama<<H>> sRgAlasamam utiXTheta /
/ paramo duHSIlApy AcAryopAdhyAyAn upatiXTheta /
8
255)
256)
257)
258)
259)
260)
261)
262)
263)
264)
265)
266)
267)
268)
269)
270)
271)
272)
273)
274)
275)
276)
277)
278)
279)
280)
281)
282)
283)
284)
285)
286)
287)
288)
289)
290)
291)
292)
293)
294)
295)
296)
297)
298)
299)
300)
/ mAtRApitRglAnAMS cAgArikam api /
/ snAnaM saMbhArakasnAtreNa /
/ vAtahahamUlagaNDapatrapuXpaphalakvAthasnAnaM tadAkhyaM /
/ [4b3] abhyaGkyArUkXatArthaM /
/ upasnAnakenApagatyai tasya /
/ pUrvArtham antye udakumbhe dvitrasnehabindudAnaM /
/ snAyAd apodroNikAyAM /
/ dhArayed enAM glAnaH /
/ dadyAd upary asyAH pidhAnakaM /
/ grIvAyAM cAtra gaNDopadhAnikAM /
/ na yatra kvacana pAdau prAkXAlayet* /
/ sthanam asya pranADImukhaM /
/ kArayaran pAdadhAvanikAM /
/ upari vihArasya pUrva[4b4]dakXiNe koNe /
/ kUrmAkRtiM* kharAM /
/ upasthApayet kaThillaM mRnmayaM hastipadabudhnakArNikAvantaM /
/ madhye saMniveXTayA kadambapuXpAkArayA kharayA ca /
/ prakXAlya sthApanam avAgmukhasya /
/ talakopari sAMghikasya /
/ pautgalikasya layane kavATasandhau /
/ pAtranirmAdanAdi yatra pradeSe vihAre kuryAt tasyA mArjanam udakena
pralepanam vA /
/ [4b5] kuntaphalAkAkAreNa mRdaGgasya vA /
/ gomayena mRdA vA /
/ na vidyate ratnArthatAyAM pralipter AkArasya niyamaH /
/ nApAtrakaM pravrAjayeyur upasampAdayeyur vA /
/ nonenAdhikena pANDunA vA /
/ trINi pAtrANi jeXTham madhyaM kanIyaH /
/ SeXeNordhabhAgAntAnantarAd aGguXThodarAt pakvatanDulaprasthasyordhaM vA tad dvayAM mAgadhakasyodvAhi sasUpasavyaJjanasyaitan nyAyyaM /
/ [4b6] na bhikXuNy Urdha bhikXukanIyaso dhArayeta /
/ trapumaNDalakasyAnayAtrA niXAde dAnaM /
/ bodhivaTapatrasya pANitalakasya vA /
/ parimANataS ca /
/ bhavati satatvaM yAcitena /
/ tadvat paJcakaM /
/ na varXAsv apAtraka<<H>> syAt* /
/ na janapadacArikAM caret* /
/ caret sabhayatAyAM kupAtrakeNa /
/ pravrAjayed abhAve /
/ notthitaH pAtraM karXet prakXipec choXayed vA /
/ mAtrayA paribhuJjIt* /
/ [5a1] / / nAnyenAtra nisarga prakXipet* /
/ nAnena saMkAraM chorayet* /
/ na cocaM na hastamukh[o]dakaM dadyAt* /
/ na pramadanadharmaNA SrAmaN[e]reNa nirmAdayet* /
/ na savAlukena goSakRtA /
/ nAtyArdraM pratiSAmayet* /
9
301)
302)
303)
304)
305)
306)
307)
308)
309)
310)
311)
312)
313)
314)
315)
316)
317)
318)
319)
320)
321)
322)
323)
324)
325)
326)
327)
328)
329)
330)
331)
332)
333)
334)
335)
336)
337)
338)
339)
340)
341)
342)
343)
344)
345)
346)
347)
348)
/ nAtiSuXka(M)m adhyupekXeta /
/ na SilAyAM sthA<<pa>>yeta /
/ nASucau pradeSe /
/ na yatra kvacana /
/ nAsmin nikXipet* /
/ mAlakasyaitad artha karaNaM /
/ u[5a2]ttiXThator vihAraparigaNayor na khananena bhitteH /
/ cakorakasyAraNyakaiH /
/ latAmayasya rajva vA /
/ lipta<<sya>> gomayamRdA /
/ sataccidvidha[p]idhAnasya /
/ lambanam asya kAntArikayA vRkXe sAdhu /
/ na bhUmau sthApanaM /
/ nainam atyatra nayet* /
/ prakXiptaM sthavikAyAM nayet* /
/ na hastena /
/ kakXayAsya nayanamAlayanakaM datvA /
/ pRthak sthavikAsu - pAtra-bhaiXajya-[5a3]kolAhalAni sthApayeta /
/ dhArayed enAH /
/ na tulyAvalambAnAm Asv AlayanakAnAM niveSam upayuMjIta /
/ avistIrNAnAJ ca duHkhAnicchuH /
/ saMkocAsaMpattaye na matadAnaM madhye /
/ sthAnAyAsyAntarAntare kAkapAdake dAnaM /
/ cakXur iva pAtraM pAlayet* /
/ tvacam iva sAMghATIM* /
/ SiXTaM ca cIvaraM /
/ na pratisaMskaraNam upekXeta /
/ anutiXThet pAtrabandhanaM prati[5a4]guptipradeSe /
/ upasthApayet saMghaH karmArabhANDikAM /
/ chidrasyaitad asAdhu guDajatusitthatrapuSIsaiH /
/ sAdhu paTTikAkIlikAthiggalikAmagaradantikAbhiH /
/ cUrNikayA lohasya pAXANasya vA /
/ tailena ghRXTirAsitthasAdRSyAl lohena kuruvindena vA /
/ uXNe dAnaM /
/ avaguNThya bhUrjena mRdAnulipya pAkasya madhyasya /
/ ghRXTis tailena guDamRdamRnma[5a5]yasya bhujyamA<<na>>tve pAkyatvaM
mAsaXaTkAnte /
/ mArtan* cet pakXasya /
/ varXAS cetad virUkXaNe mrakXitatvena kAryAntarAle sya saMyojyatvaM /
/ pacanam asya /
/ naitad AtmanA kartuM yuktaM /
/ kaTAhakasya tadartham upasthApanaM /
/ tatvotpatteH /
/ kar[p]arakasya vA /
/ bhasmanaH pUrayitvA sAdhu bhedanaM ghaTabhedanakena /
/ dhAraNam asya /
/ tenAva[cchA]danam apalApidhUmaM /
/ dattatuXamRtti[5a6]kAbahiH lepena /
/ piNyAkena gomayena vA liptAbhyantareNa upagataSoXeNa /
10
349) / kRtaparikarmAyAM bhUmAv AstRtatuXAyAm avakIrNaruciradhUmakarakapiNyAkAdidravyAyAM tasyAdhobilaM /
350) / gomayai.. palAlena vAvaguNThyAdIpanaM /
351) / suSItalasyApanayanaM /
352) / AniXpannaraGgasaMpatter AvRttiH /
353) / nirmAdya nirmAdyAropanaM /
354) / sAmantakasya prANa[5b1]kAnAm anukampayA sammArjanaM sekaS ca /
355) / prarohasya parivyaJjanam ajJAto varXAgrasyopasaMpadyaGgIkaraNaM
vyAjenAsya pratyavekXaNaM /
356) / uccanAgadantakacIvaravaGSasthabhAvAvatAraNAdinA /
357) / nopasaMpatprekXaM vRkXam adhirohayeta /
358) / na bahiHsImAM preXayeta /
359) / darSanopavicAra enam avakASane sthApayeyuH gaNAbhimukhaM
vragRhItAJjaliM* /
360) / na gRhiNe niHSrayA[5b2]nArocayet* /
361) / nopasaMpannamAtrAya nArocayet* /
362) / vastukarmopasthApakaparihAreNainaM parIccheyuH /
363) / daharam apy abhAve vRddhataram ApRcchet* /
364) / bhAve py upaniHSrayatvena /
365) / nAnavalokya tajjAtIyaM parikarmayet tena vAtmAnaM /
366) / nirdoXam abhAve pravRttaparyeXanasya niHSrayArhasyAniHSritasya vAse /
367) / ApaJcarAtraniXThAnAt* /
368) / arhatvaJ ca lAbhe /
369) / [5b3] viSramyAkantuko dvitIye tritIye vAhni niHSrayaM gRhNIt* /
370) / naikAhasyArthe /
371) / anyam asAnnidhye niHSritasyApRcchet* /
372) / nirdoXam anApRXTau gatasya karmAdAne FparatadAgatau /
373) / na yasya tasyAntikAt* /
374) / nirjJAya vRttajJAnaparivArAnugrAhakatvaM prasnAdinAsya grahaNaM
saMvaravat* /
375) / prapIDyobhAbhyAM pANibhyAm ubhau pAdatalau /
376) / parIkXadAnaM /
377) / [5b4] putrapitRsaMjJayoH niveSanaM /
378) / tatt[ai]vopAdhyAy[e] niHSritatvaM tasmAd agrahaNam asya tatra /
379) / nirapekXatAsaMpattir ubhayor AntaniHSrayadhvaMse kAraNaM /
380) / sannipattAv anaupAdhyAyenAbhimatena pravRttiH /
381) / tenaiva tena /
382) / nirantaraM dRXTvopAdhyAyam AsanaM muJcet* /
383) / trir divasena niHSritam upasaMkrAmet tadvihArasthaH /
384) / araNyavAsI kroSe cet pratyahaM /
385) / paJcaXair ahobhiH kroSapaJcake /
386) / [5b5] poXadhe rdvatRtIye (r)yojan[e]Xu /
387) / na niHSritam avasAdanArha nAvasAdayet* /
388) / paJcAvasAdanAH /
389) / anAlApo navavAda upasthAnadharmAmiXair asaMbhogaH prArabdhakuSalapakXasamucchedo niHSrayapratipraSrambhaNaJ ca /
390) / aSraddhasyetad arhatvaM /
391) / kusItasya durvacaso nAdRtasya pApamitrasya ca /
392) / avasAditasaMgrahe nyasya sthUlAtyayaH /
11
393)
394)
395)
396)
397)
398)
399)
400)
401)
402)
403)
404)
405)
406)
407)
408)
409)
410)
411)
412)
413)
414)
415)
416)
417)
418)
419)
420)
421)
422)
423)
424)
425)
426)
427)
428)
429)
430)
431)
432)
433)
434)
435)
436)
437)
438)
439)
440)
/ anAdRtau bhikXoH praguNIkaraNA[5b6]ya prayogo bhijJasya /
/ tyaktanimittasya kXamaNaM kXamayataH /
/ nAnarham avasAdayet* /
/ nArhasya na kXamet* /
/ nAnarhasya kXamet* /
/ sarvathA niXkASanam akaraNIyatAyAM layanAt* /
/ pariSrAvaNakuNDike datvA sAntarottaraJ ca SrAmaNerasya /
/ upasaMpatprekXaS cet paMca pariskArAn* /
/ upasampannasya ca /
/ na siGhaniXNuro bhavet* /
/ na vighAtasaMvartinaM [6a1] / / kriyAkAraM kurvIran* /
/ paliSuddhatAparyuXitatvam Asyasya /
/ visarjayet* dantakAXThaM /
/ pratichannaM /
/ uccAraprasrAvakriyA ca /
/ nopabhogyasyAnte vRkXasya kuDyasya vA /
/ pramaNam asya dvAdaSakAd aGgulInAM prabhRtyAXTakAta) /
/ AcatuXkottarAd abhAve bahuSlaXmaNaH /
/ nAyuktatvaM vijanasya layane kaThillakasyopare /
/ nAsaMpattir atra [6a2] gupteH pranADImukhe /
/ hastasAmantakasyAtraivaMjAtIyake saMbhAvyarthaM* /
/ jihvAm asyAnunirlikhet* [/]
/ upasthApayej jihvanirlekhanikAM /
/ SUcIdravyA /
/ kalpate trArthe dantakAXTha[v]idalaH /
/ parasparam asyAtIkXNatAyai ghRXTiH /
/ na tIkXNena dantaM jihvAM karNaJ cotghRXet* /
/ nASanaiH /
/ avAdhayaMs tanmAsaM /
/ nAprakXAlya digdhaM mukhamalena pradeSam a[6a3]vaguNThya vA pAMSunA
dantajihvayoH yavanaM chorayet* /
/ nAviSabdya /
/ nidarSanam etat* /
/ uccArapraSrAvakheTasiM*ghANakavAntam viriktam a[p]y anyac ca /
/ nirmAdanasyAto pi saMpattir UXADukagomayAd api /
/ cetyam anantaraM kAyakaraNIyAnuXThAnAd vandeta /
/ atha niHSritapratipat* /
/ ato nantaraM kAlyam upasaMkramya vandanaM /
/ vArtApracchanaM /
/ U[6a4]XADukodakadantakAXThopanAmanaM /
/ mahAnasam avalokyam ArocanaM /
/ priyasyopanAmyatvena manasikaraNaM /
/ pAtranirmAdanaM /
/ piNDapAtikaS ced rAvakasya ca /
/ saprayojanaM pariSrA<<va>>NasyApi /
/ so pi cet prasnaH /
/ sAhyaM ced abhirucitaM tenaiva saha praveSaH /
/ viXamAdau purato gatiH /
/ praNItasya tasmai pariNamanaM /
12
441)
442)
443)
444)
445)
446)
447)
448)
449)
450)
451)
452)
453)
454)
455)
456)
457)
458)
459)
460)
461)
462)
463)
464)
465)
466)
467)
468)
469)
470)
471)
472)
473)
474)
475)
476)
477)
478)
479)
480)
481)
482)
483)
484)
/ asaha ced AgatyopadarSanaM /
/ [6a5] varatarasyopanAmanaM /
/ mAtrAjJo sau sarvatra syAt* /
/ udakasthAlakapUraNaM /
/ kAlAr[o]canaM /
/ bhukte pAtrAdinirmAdanaM /
/ sthApanam asya /
/ cetyAdivandanAyAm UXADukodakAhyupanayaH /
/ pAdaprakXAlanagatAnuXThAnaM /
/ SayanAsanaprajJapanaM /
/ prati nivAsanArpaNaM /
/ nivAsanagrahaNaM /
/ pAdaudakAdhiXThAnakaThillopanAmanaM [6a6] upAnapauccanaM /
/ asammatam utthAnakArakatvena grihItasammArjanIkaM dRXTvAlpotsukaM
kuryAt* /
/ grihItasUcikaM cAsammataM cIvarasevakatvena /
/ kalpikIkaraNAlpaharitatApAdanapuXpaphaloccayadantakAXThopasaM*hArAdy api SrAmaNoddeSe /
/ arga..kAkoTanenAbhyantarasthaM bodhayet* /
/ Sanair etat* /
/ nAtivelaM /
/ nAtyenaM* vidyet* /
/ SanaiH saM[6b1]prajAnan* praviS[e]n niXkrAmec cAsaMgharXayaM
dvAraSAkhe /
/ sa kuryAd enaM /
/ Aliyet* /
/ na tadviruddhiM* /
/ apatrapetAtaH /
/ dakXo sya kRtye syAt* /
/ satkRtyakAri prAsAdikaprasthAnaH /
/ hrImAn sagauravaH /
/ sapratISaH /
/ nIcacittaH /
/ saMprajAn na hApayan svakAryAM /
/ kiM*kuSalagaveXI /
/ vikrimayAm ApadyamAnaM nivArayet* /
/ avRddhau kuSale nAnyatra tat(kara)kare samarpa[6b2]NAM yAcet* /
/ nirjJAya niHSrayArte rpayet* /
/ pApamitrADhAraNaM /
/ kuSale niyogaH /
/ tadupasaMhAraH vyutthApanAyAm Apatter AnulomikAjIvitapariskArasaMpattau codyogaH /
/ sArdhanvihAryantevAsikopAdhyAyAcAryasamAnopAdhyAyasamAnAcAryAlaptakasam*laptakasaMstutakasaMpr[e]makaM glAnam upatiXThet* /
/ pUrvakriyAbhAvAd uttaraH /
/ pAThAcAryasyApy atra gRhItatA /
/ [6b3] sA hy aSaktau niHSritaM yena pravRttiH /
/ pravrajitavad atra prArabdhatalliGgaH /
/ na glAna sabrahmacAriNam adhyupekXeran* /
13
485)
486)
487)
488)
489)
490)
491)
492)
493)
494)
495)
496)
497)
498)
499)
500)
501)
502)
503)
504)
505)
506)
507)
508)
509)
510)
511)
512)
513)
514)
515)
516)
517)
518)
519)
520)
521)
522)
523)
524)
525)
/ upasthAyakam asyAbhAve dadIran nAntAt* /
/ kalpate bhaiXajyasya saMghataH /
/ kevalasya glAnasya paribhogaH /
/ asatva [e]tad upasthAyakaH samAdApayet* /
/ asaMpatto sAMghikaM dadIran* /
/ abhAve bauddhikam ASarIragatAt* /
/ yAnakachatrAro[6b4]paNAdikArAn enam udiSya kuryuH sAMghikAt* /
/ abhAve sya bodhikAta /
/ deyatvam A[bhy]Am Attasya tenAmRtyau sati vibhave /
/ nopasthAyaka enaM nopatiXThet* /
/ nArthyAm asya dharmAJ cAjJAM vilomayet* /
/ nAdhyavasAnavastUpayAcito vidhArayet* /
/ na nAvavadet* /
/ nainaM glAno tilaMghayet* /
/ sAMghikAd enam asau mAraNASaMkAyAM SayanAsanAd utthApya [6b5]
pautgalike niveSayeta /
/ abhyaJjanasnApanapUrvakatAvyAjena /
/ yatnavAMs tadavasthAparichede syAt* /
/ tatkAryatvaM tatkRtasaMkleSAnAM tanmRtacIvarANAM dhAvanasya /
/ saMghasya tatsthavirasaMnipAte pUrvagamaH syAt* /
/ gamane vilambitam udIkXeta /
/ te py enaM /
/ anirgataJ ca dUraM gatvA /
/ grAmAnte ca /
/ praveSaS ced atrAnuyantaM /
/ drutaS cet* syAd Agamaya yAvat sthavirAgaccha[6b6]tItenaM brUyuH /
/ pANyudakadAne ca gatatve bhyavahArAyAsti cet* kAlaH / asaty atropaveSe syAsanaM muJceran* /
/ sanniXaNNatAyAM bahiS ca pratyavekXet* /
..
/ duHprAvritatve durnivastatAyAM vA sauXThavArtham anayor nimittam
asmai kurvIt* /
/ aprativedhe na[nta]reNa kArayet* /
/ asaMpattau svayaM nainAn* saMlApayen navakAn* /
/ yatreXAm vihArAraNyayor vRttis tat vRttaM grAhayen niyuJjI /
/ [7a1] / / Agantuka pratyavekXyAvAsikAnAm Arocayec chayanAsanArthaM /
/ gamiko diksArthAvAsaSayanAsanaM sahAyakABS ca glAnyena pahAyitvena
tolayitvA prakrAmet* /
/ sarva paScAt mA kasyacit kiJcit pramuXitam ity apetya dUram utsArayet*
/
/ anuddhatAnunnaDatvai navakAM pratisthApayet* /
/ kulaJ copagatAn* sarvaH sarvAn* /
/ saMjAnIta cAryeryopadeSoddeSAdibhaktalAbhaglAnasaM[7a2]vidhAnAdikaraNIyasaMpAdanenAnugRhNIt* /
/ varXopagato nusaMjJA<<pa>>ya vihAram apratisaMskurvataH
saMskArayet* /
/ saMskurvato bhyutsAdayet* /
/ parXatgatAn sarvaH kathaiXitAyAm AnulomikadharmopasaMhAreNAnugRhNIt* /
14
526) / tuXNIM*tve ratAn upekXet* /
527) / gRhiNa upagatAM bhaktAt saMvibhAjayet* /
528) / akaraNe niXTau vA dharmyAm ebhyaH kathaM kRtvedam asmAkaM
saMvidyata iti brUyAt* /
529) / parXadaM [7a3] tadvAn sarvaH pratyavekXeta /
530) / mudhAcAriNa[M] nigRhNIyAt* /
531) / gamanAdy atra yathait kuryAt* /
532) / anAnAtiryakkathas syAt* /
533) / na puraH paScAcchramaNopagacchet* /
534) / na tiXThet* /
535) / ukto brUyAt* saMpAdayed vA /
536) / nAntarakathAm avapAdayet* /
537) / adharma bhAXamANaM prativahet* /
538) / dharmam anumodeta /
539) / utpannaM dhArmikaM lAbhaM pratigRhNIta /
540) / anuddhataH kule syAd anunnaDA[7a4]n avasthitaH /
541) / utkXiptacakXuH /
542) / dharmyAM gRhibhyaH kathAM kuryAt* /
543) / dAnadamasaMyamabrahmacaryavAsopoXadhaSaraNagamanaSikXApadagrahaNeXv enAn niyuJjita /
544) / sarvatrApattimukhabhUte prasthAne smRtaH pratipadyet* /
545) / na naSiXTo nugaH /
546) / ehi svAgatapUrvapriyAlApyabhigate syAt* /
547) / uttAnamukhavarNaH smatapUrvaMgamo vigatabhRkuTiH /
548) / gRhI cet* dharmyAm asmai kathaM kuryAt* /
549) / [7a5] anAgacchaty atra grAmAntikas saMraJjanIyaM yathASakti
pravartayet* /
550) / pAnIyAsanam upasthApayet* /
551) / saMmArgaSayanAsanaprajJapanapAnIyasthApanacAraNaH bhaktaniHsargAn
navakaH kuryAt* /
552) / upagacched vilomAM parijanakriyAM na cet svaparopaghAtAya /
553) / asmai cec chaktau samucchidyainAM dharmyAm utpAdya tayA saMjJapayeta
/
554) / bhaGge praroge vA tannidAnaM parijanasya pratisaMska[7a6]raNaM /
555) / aSaktatve nyena prakramanaM /
556) / na tatpratyayaM vigRhya brUyAt* /
557) / saMghArAme parAdhyAMs tathA kuryAd yathA svayaM grAhikayA grahaNaM
gaccheta /
558) / agacchantam anArocya sahasA kasyacit kumAramitrAmatyabhaTTarAjaputrapAdamUlikAn* grAhayitvA SuddhikAyAM parXadi nihanyAt* /
559) / bhikXuNI bhikXusthAne sarvasya pravrajAyAM /
560) / upasaMpady anyasya tadyAcanAdau karmakartuH [7b1] atrAcayas saMghaH
/
561) / kathanaM bhikXNyantaritam AntarAyikasya /
562) / SikXamANAtvaM nAma striyAm aparaM parva /
563) / ni(H)SritAyAm eva /
564) / SrAmaNerikAtvabhikXuNItvayor antarAle varXadvayaJ caraNasya kAlaH /
565) / tadUnopasaMpatkAlAdyAdikaH prarohasya /
566) / dvAdaSatvaM varXANAm upasaMpadyUDhatAyAm AdiH /
15
567)
568)
569)
570)
571)
572)
573)
574)
575)
576)
577)
578)
579)
580)
581)
582)
583)
584)
585)
586)
587)
588)
589)
590)
591)
592)
593)
594)
595)
596)
597)
598)
599)
600)
601)
602)
603)
604)
605)
606)
607)
608)
609)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
dAnAd utthAnaM /
bhikXu[7b2]NIsaMghena /
SikXAsaMvRtir iti dAnaM /
anantaram asya SikXotkIrtanaM /
nAlabdhabrahmacaryopasthAnasaMvRter upasaMpat* /
rahonuSAsanAd UrdhaM taddAnaM /
saMghena /
pRXTvAntarAyikaM /
yAcitAyAM /
paJcatvaM cIvareXu /
ni(H)SrayeXu vivRkXamUlatvaM /
aXTatvaM patanIyeXu /
gurudharmArocanaM /
patanIyaSramaNakarakAntarAle /
kRt*XaTke /
nAsty asyAH [7b3] prarohaNadharmatveti ca /
ubhayavyaJjanA /
saMbhinnavyaJjanA /
sadApraSravaNI /
alohinI naimittikI /
nimittamAtrabhUtavyaJjanA tadAkhyA /
pUrvaM pravrajitA /
/ kXudrakAdipravrajavastugataM //
$ 4, pRcchAgatam /
// nAmanuXagatikottarakoravakayoH
saMvarasya kXetratvaM /
/ na tritIyasyAM parivRtto vyaJjanasya /
/ na prathamayor vastiH /
/ utthAnaM gRhyamANatve /
/ anupAdhyAya[7b4]katAyAM tadvataH /
/ anupasaMpannatve sya /
/ na jAnAne syAbhikXutvaM /
/ nenaM pratyAcakXaNe /
/ nAnayor nAmAnutbhAvane /
/ na saMghasya tadyoneH /
/ nAgArikatIrthikadhvaje /
/ na nagnakupitapuMphAlinIXu /
/ na nimittaviparyayAnabhyupetAv utkXiptakasya /
/ duskritamAtrakam apUrvaparvatAyAM /
/ ayAjJAyAm upAdhyAyasya /
/ AntarAyikasyApraXNe [7b5] pratijJAne syAsato dAn[e] /
/ na puruXAnukRtitvaM striyA stryanukRtitvaM ca puruXasya
vyaJjanAntaraprakAraH /
/ AkXiptatvam asya hastachinnAdinA /
/ pApalakXaNabhinnakalpadvIpAntarajay[o]H /
/ ekanakha-samudrakalekha-pakXahata-liGgaSiro-gulmakeS-Antarbahirdvikubja-XaTsahit-AnaGguli-yakXma-nakula-kiM*pilaviparItamilita-sikya-kaSmIlitA-kXAkXAkXi-SAlaSaktadadrU-vicarcika-pItAvadAtarakta-
16
610)
611)
612)
613)
614)
615)
616)
617)
618)
619)
620)
621)
622)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
nADI[7b6]karNa-kaNDUpiNDasthUlakacchvaNDalAMgulapratichanna-mUDhAjihvaikahastapAdanIlakeSahastyaSvaSvagomeXamRgamatsyAhidIrghabahuSIrXatAlakaNThaSUleryApathachinnebhyaS cAnAbAdhikAnAM glAnena
cetareXAM /
/ .aureNa dasyoH /
/ pitRvat pitrASayatve nujJAyAM rAjA /
/ parigrahItror anujJAnadhAraNAroca[ne]Xu pitRtvaM /
/ nAmanuXyagatikayoH /
/ nAta AnantaryotthAnaM /
/ janakAbhyAm etat parivRttavyaM
[8a1] / / nAbhyAm api /
/ etatkRttvaM mAtRghAtakAdau tantraM /
/ dUXakatvam abrahmacaryeNa svAdayator aparAjitv[e] /
/ arhatvaM pravrajy[o]pasaMpador upagatau puMstvasya hInAyAM yoXiti /
/ asAdhAraNaM pArAjayikam adhyAcaritavatyAM /
/ AvAsikAnAM stryupasaMpAdane GgatvaM /
/ dhvaMso bhavatv asyotsRXTau //
// pRcchAprAyaM prajavastugataM samAptaJ ca pravrajavastu //
2. poXadhavastu /
$ 1, pArAjayikam /
(ka) bhikXuvibhaMgaH (1) abrahmacaryapArAjayikam /
[pratyAkhyAnavidhiH]
/ na naXTaprakRtikritatA pratyAkhyAta[8a2]tvaM /
/ na tatyaM /
/ na mUke /
/ nAmauXagatike /
/ nAbhodhitatve /
/ na rahasi /
/ na rahassaMjJayA /
/ SikXA pratyAcakXe buddhaM dharmaM saMghaM sUtraM vinayaM mAtRkAm
AcAryam upAdhyAyam AgArikamAndhArayaSramaNoddeSaM XaNDkapaNDakaM
bhikXuNIdUXakaM /
/ steyasaMvAsikaM nAnAsaMvAsikam asaMvAsikaM tIrthikaM
tIrthikAvakrAntagaM mAtRghAtakaM pitRghAtakam arhaghAtakaM
saMghabhedakaM [8a3] tathAgatasyAntike duXTacittarudhirotpAdakam alaM
me yusmadvidhaiH brahmacAritiH sArdhaM saMvAsena vAsabhogena ceti
pratyAkhyAnavacanAni /
// pratyAkhyAnavidhiH //
(ka) vibhaMgagatam /
/ praviXTasparSasvikRto praSrAvakaraNasya /
/ tatra /
/ avikopite /
/ mukhe varcomArge vA /
/ vikopiteXu sthUlaM /
/ apratibalatve hrAsaH /
/ ahAsam amanuXagatikatvayausnapaNDakatAsiva[8a4]sevyasAntaratvamRtatAsu /
/ asaMcetitanaXTaprakRtyavarsthAkAm apraviXTatve /
17
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
/ svakyatAyAM sevyamAnasya /
/ vahirnigharXapUrvakatve nantarmukta<<tve>>paratAyAM /
/ nAgupto divA pArSvaM dattvA middham avakramet* /
/ tisro guptayaH /
/ baddhadvAraparivRtasthatvam ArakXitatvaM bhikXUNA grathitatvam
adhonivasanasya /
// abrahmacaryapArAjikebhaGga //
(kha) kXudrakagatam /
/ na yatra striyA kAmyeta tatro[8a5]pasaMkrAmeta /
/ na yatrAmanuXo sparSAyodyataH tatra nivaset* /
/ dhArayet tIvrarAgo vastiM* /
/ chAgacarmaNo mRgasya mUXikasya vA /
/ kaXAyAnam adaurgandhyArtham* /
/ SocanaM SoXanaJ ca /
/ tatkAlArtham aparan* /
/ prAbhUtyena dravIbhUtAvAstaradAnaM /
/ vAlukAyAH pAMSor vA /
/ nikXipya SaucaM kRtvA bhojanacaityavandanaM /
// kXudrakagatam abrahmacarya[8a6]pArajayikan* //
(ga)pRcchAgatam /
/ dantAt paraM mukhasyAdiH /
/ varcomArgasya vilagaNDikAntAt* /
/ carmapuTAt prasrAvaNasya /
/ maNerasya praviXTatA tadantaH /
/ pradeSasyAsyAd aXTatvaM daXTatA SUnyatvaM klinnatA SaTitatvaM khAditatA
prANakair iti vikopitatA /
/ na madhyachannatve gamyasyApy apahrAsaH /
/ aprajJAne ca sandheH pATitasya madhyAsevyasya saMhitasya /
/ prajJAne nantaraM parva /
/ [8b1] sthU[la]kRtvam pakvasya nirlomnaH sUkarAdeH /
/ Sirachinne mukhasya /
/ pRthak*kRtayo<<H>> kAyAtysevyasevanayoH /
/ anyayor api parakIyayoH paratra samAyojane /
/ anyasya chinne kAyepi chidrasya /
/ sevyasya cAnantarasya paNDikAyAM /
/ yoXThayoH /
/ bAhyasya sImnaH parastAt* /
/ prasevikAyAH /
/ dviguNIkRtA spRXTipraveSayoH /
/ tad antyoktAvantaraNam abhisaMhitaM yenA[8b2]ntaritasya na sarveNa
sarvam asaMbhAvanaM spRXTeH /
/ anyenAntaritatvam aspRXTipraveSena vyAkhyAtaM //
prathame pArAjike pRcchAgataM //
(gha) vinItakAni /
/ bhikXubhAvAsaMcetanaM prakritinASaH /
/ dvayaM vikopitatva(M)m antaH vahiS ca /
/ kupitatvaM SikXAyAH sevAM prati parasyAbhyupagatau /
/ deyatvam atra punar asyAH /
/ sthUlam asyAM bhikXoH /
18
56)
57)
58)
59)
60)
61)
/ saMgrahagatau ca /
/ praveSanArthaM vraNapI[8b3]Dane /
/ bhItilajjayoH saMrAgAsaMpatteH /
/ sphoTAdaMgajAtasya rasAsaMvitau /
/ akarmaNyapraveSane /
/ hastena hastaM pAdena pAdaM sandhinA sandhiM* vastinA vastim
atyaghaTTane /
62) / iJjitatvamAtrake saMyuktasya /
63) / dAdudantaSailavastram apadhItikopakrAntAv indriyamAtrasya ced
avanAmaH /
64) / sarvAGgeXu sparSadAneXu maulaM /
65) / pAdasya sevA[8b4]rtham udyatenAGgajAte prakXepe /
66) / vahisparSane sevyasya tanmAtraparatayAGgajAtena /
67) / parAjJapane ca sevAyAM /
68) / na prakRtyA karmaNyatvam apakrAmakRt* /
69) / nAgrapRXThayoryatayAmbhas tato nyato niXThAne /
70) / na SiXTair api mArgair upakramiXya iti /
71)
/ tatbhraXTo ham ity abhiprAyaH /
72)
/ na rogApagatyarthatA /
73)
/ na mArge nyatvasaMjJAnaM vimatir vA /
74) / sthUlakRtva[8b5]m anayor amArge /
75)
/ ..nApattir atidrutasya stryuparinipAte /
76) / kaNThe cAkAmamArtayA ca lambane /
77)
/ sparSane cauXThenauXThasya /
78)
/ na SUnyAH purastAt praSrAvaM kurvItraH /
79) / na yatra prANAtyayApAtas tatrAraNye prativaset /
80) / na yatrAGgajAtAdAnabhayan tAM nagno nadIn taret* /
81)
/ saMprajAnann enAM nAvA taret* /
82) / gavAJ ca savye gacchet* /
83) / uda[8b6]yana ca prekXe[t*] /
84) / piNDAya ca grAmaM caret* /
85) / supratyavekXitaM kRtvA pravrAjayeta /
86) / nekAky abhyavakASe pArSvaM dadyAt* /
87)
/ nApAvRtadvAre gAre bhikXuNI samApadyeta ca /
/ prathame pArAjayike vinItakAni /
/ abrahmacaryapArAjayikaM samAptam* //
(2) adattAdAnapArAjayikam /
(ka) vibhaMgagatam /
88) / haraNahAraNayoH /
89) / dUtenApi /
90) / adattasya /
91)
/ paJcamAXikAdeH /
92) / steya[9a1] / /cittena /
93) / manuXagitakaparigRhItasya /
94) / tatsaMjJAyAM /
95) / anApetatvaM svamitvasyApahRtatve nutsRXTatAyAm ASayena /
96) / bhavaty adhiXThAtur apAtrAgatIye svAmitvaM asatvam ASayAnubandhasyAbhyavahArAya dAne /
98) / nAn abhiyoktRsvatvam abhiprayuktAnAM davadahAdibhir AdAnArthaM
19
99)
100)
101)
102)
103)
104)
105)
106)
107)
108)
109)
110)
111)
112)
113)
114)
115)
116)
117)
118)
119)
120)
121)
122)
123)
124)
125)
126)
127)
128)
129)
130)
131)
132)
133)
134)
135)
136)
137)
138)
139)
140)
141)
142)
143)
mRgapakXisarIsRpA[NA]M /
/ anigalane vastuto vyavasthA /
/ hArasthAnakAlena [9a2] mUlasya /
/ nAnabhipretAd ApattiH /
/ svabhAvako likaviSvAsacittaiH paraM vijJApya /
/ anyathA vinAsteyacittena /
/ kRpapardhyAmocane /
/ prayoge duHkRtaM sarvatra /
/ sthUlam asminn akAye mUlasya cet* /
/ anantare cetat* /
/ nyUnApakRtau /
/ asvAmikasya niveH /
/ svasyAnyagateH /
/ asvIkRtau ca gopananASanavarbhonsargAdau viyojane /
/ duXkRtaM kA[9a3]ruNyacittena /
/ na pratikRtAvakRtatvam AdeH /
/ prayogaprayogatvaM prAgAmarSAt* /
/ ahAnau pratipadaM bhedaH /
/ pratisatvaM tatgate /
/ na kIlAn mokXo nAvaH sRXTiH /
/ hAro bhArasya tatkRtya haraNe /
/ nikarasyocc[i]tya /
/ sthAnottamAtikrAnti<<H>> dravyo tu mena nimajjane /
/ nayane sA matir yAsmin yaS cAdvAre /
/ cyutir apakASane pArSvAdhArasya pArSvAntareNa [9a4] sImnaH /
/ na vyastAntargatasya tadvattve /
/ tatra rUpaM cATasphoTitapekhAvarNAntarasandhivyavadhayaH /
/ vyavadhitvaM lakXamANapravibhAgArthAM prANi[ni] pArSvAdInAM /
/ starasya stRtatve sthAnatvaM /
/ nikXiptavat prarohaH /
/ vivecanam AmuktAsya bhUmyAtadatikrAntaH Sulkasya /
/ manuXyasya saMkete na cet tatsaMpattiH /
/ utpATanaM pakXiNas tathA cet* /
/ muktir vaddhaS ca tiraScaH /
/ anAbhAsitvaM nibandha[9a5]noryUthanAbhyAM /
/ AbhAsanaM mantrair AkarXaNe /
/ pUrvam anugacchad upaharator hAninivRtyaprakramapraveSo koSair na
tadAttasya /
/ nAvaH sthalakulyAprakIrNodakaiH /
/ anutsnAtaS ca /
/ tiryaGkvA nAbhAXitAyAM tIrAntarasya /
/ tatprAptir itarathAtve /
/ tarapuTakAtikramaH pratisrotaH niXpattiH svakarmAntasya tadarthaM
vyadhiketarasyAtu chandena parakarmAnteXv ambhasaH /
/ preraNena vAraNe vA /
/ [9a6] labdhiraMSasya tadartham apahartQNAM pratipatvRttAntanivedane
/
/ bhUmidRhayoH parikXepeNa saMdhisaGgatiH /
/ jayo vivAdena rAjakule cet* /
20
144)
145)
146)
147)
148)
149)
150)
151)
152)
153)
154)
155)
156)
157)
158)
159)
160)
161)
162)
163)
164)
165)
166)
167)
168)
169)
170)
171)
172)
173)
174)
175)
176)
177)
178)
179)
180)
181)
182)
183)
184)
185)
186)
187)
188)
189)
/ yuktakule cen nirAkRtaprayogatvaM paraasya /
/ asya prayogatvaM /
/ anASaGkyamaNadhvasteyacittasya Suklagate doXotthAnaM /
/ yadAtutvaM bhANDasya tasya deyatvaM /
/ na mukte nyadIyAtikrAmaNaM na hAraH /
/ nAmukto nyenAtikrAma[9b1]yet* /
/ nAsaMcetitAtikrAmaNAsaMpatyai na pateta /
/ ArakXakasthApanaM bhikXor anekasya /
/ samudAneyatvaM tatbhaktasya /
/ nivAraNaM tena /
/ AkhyAnaM prakXiptatAyAM /
/ cihnakaraNam asaMbhave /
/ pracchanam AdAne /
/ spRSyatvam asaMpattAv anyathApanayanasya /
niryAtitatvam apratipAtitasya niScayopagatau /
/ saMvarNanaM pitros tad arthonmukyai /
/ ratnAnAJ ca /
/ dAnam itarArthArtham itarArthA[9b2]d udhAragrahaNadhamarNA /
/ na saSulkakaraNIyonvoDhiM* bhajet* /
/ atatvaM raktasya gomayaniXpIDyenApi /
/ chinnadaSAyAm asya ca /
/ arUDhis tanmater adRste /
/ na paravRttau praharet* /
/ nAviSvasanIye viSvastatAM bhajeta /
/ tatvam adharasyottarasyAM /
/ pRyo sau manApo gurur bhAvanIyaH pUjyaH praSasyaH pretAgrahaNena /
/ kuryAt pratikarmaNA karma puNyabuddhyA ca /
/ na bhRtikayA /
/ [9b3] na deSanirukter vyasanaM /
/ nApabhraXTamAtumaticiraM dhArayet* /
/ upadhivArikasya deyatvaM /
/ saMghe tena prAvrajitasaMbhAvanAyAm upadarSanaM /
/ ananumajje svAminaH pratisaMstarogAyAm upanibandhanaM /
/ nAnanujJAtAt glAnena tatbhaXajyaM pAcet* //
adattAdAnapArAjayike vibhaGgaH //
(kha) kXudrakagatam /
// na saparigrham anujJA[t]o nyena kalpena svIkuryAt* /
/ na svIkRtaM mocayet* /
/ [9b4] yAcainaM dharmadeSanayA /
/ u<<p>>ArddhamUlyena ca /
/ yuktaM pAtracIvarasya sphuTenApi grahaNaM /
/ nAsatsaMbhAvanA vA hy utsRXTam ity amahAjanapratyakXam adhitiXThet*
/
/ nAmanuXAdhiXThatve SavadravyasyAparigrahatvaM /
/ pRXThato sya praduXTasya gamanaM /
/ avamU[rdha]kaM nipannAyoparidAnaM pAdAntAt prabhRti /
/ nAkXaMtAt gRhnIyAt* /
/ na svayaM kXaNvIta kXANaye[d] vA /
/ pratiSamanam eva dantakA[9b5]XTho .. koXADukagomayamRdAM
21
190)
191)
192)
193)
194)
195)
196)
197)
198)
199)
200)
201)
202)
203)
204)
205)
206)
207)
208)
209)
210)
211)
212)
213)
214)
215)
216)
217)
218)
219)
220)
221)
222)
223)
224)
225)
226)
227)
228)
229)
230)
231)
232)
yathAsukhakaraNaM dhAraNam akAmaM saMbaddhenApahRyamAnasya
bhikXoH SrAmaNerasya vA //
adattAdAnapArAjike kXudrakagataM //
(ga) pRcchAgatam /
// kAkaNicatuXkaM mAXakaH /
/ nidarSanaM paJcatvaM caturthasya kArXApaNAt* /
/ yatrAsya viGSatiparvatvaM tadASritya /
/ hArakAlasthAnagaNanenAsya vyavasthA /
/ prakarXaparyantabhUtatvam aSakyakaraNamUlyasya mahattvena /
/ nAlpatvena [9b6] asya nyUnatvenantargatatvaM /
/ atularatnatvam atra buddhadhAtoH /
/ duXkRtaM pUjArcatAyAM /
/ nirdoXatvaM lekhyasya /
/ vinASyApahRtau tad avasthasya hAravastutvaM /
/ aparigrahatvam uttarakurau /
/ svakyavad etat* /
/ tAtkAlikasyAtmanaH svAmitvaM /
/ devatvaM nirvRtasya /
/ prayogavad anujJAtasya niHsRXTatvenopabhogaH /
/ dAyanaM ca mantrauXadhAbhyAM /
/ pArArthye ca maula[10a1] / /vidhaM /
/ kalpena ca /
/ vicapanaM ca rucitApahArechAyAM /
/ prayogo vyaMsanaM dyUtena cet* jitatvabhUtaM /
/ etad atra hAraH /
/ tasya saMkhyAne /
/ tatvaM lopAdhyAropayo cihnasya /
/ sthAnottare ca nikXipte /
/ niXpattir atra hAraH /
/ tadvad vargAntare gaNanaM /
/ vyapalApaS ca paurvasyetareXu dvai(n)tarasya vA pUrveXu /
/ yatraitat sarvAdau tatrAMSitvaM /
/ prApnuvatotbhAvanaJ cAprabhavataH /
/ anAdiXTapAca[10a2]naJ ca /
/ prayogopalApo(va)<<yA>>citakAyam ity akaniXTakXepANAM /
/ saMniXThapanaM hAraH /
/ nihitanikXepasya saha ced vyAcanena paJcAc cAtaH purastAc cet
prayogAntaratvaM /
/ nASanaM sthUrAM chedo mAraNaJ ca /
/ sthUlakRtvaM sImAkASasya SulkabhaMktau /
/ nirdoXatvam Rddhinayane nyasImnaS ca /
/ duXkRtam udyojanasya /
/ mArgAntaropadeSiS ca /
/ nyUnam upA<<yo>>dAhAraH /
/ pathivadapathaM /
/ anyAvapanava[M*] [10a3] mukhakaNThenAntyasya steyacittatApagatAv
anuXThitatvaM /
/ na lipyAdau hrAsaH /
/ na prasajya bhaJjanaM ca hAraH /
22
233)
234)
235)
236)
237)
238)
239)
240)
241)
242)
243)
244)
245)
246)
247)
248)
249)
250)
251)
252)
253)
254)
255)
256)
257)
258)
259)
260)
261)
262)
263)
264)
265)
266)
267)
268)
269)
270)
271)
272)
273)
274)
/
/
/
/
/
/
/
/
/
/
na sasthAnasya /
na mAritatvaM kRtatA /
naikadeSena sthAnAmuktau /
SATanaM tenApanaye hAraH /
nirgamaH syandakarakRcchridraNena /
ekatvaJ cApaScimAd ato tra dravyasya /
pratyAdAnaM rASeH hArabhedaH /
niyojyAnaikye pranitadaMSam* /
hartRNAJ ca /
la[10a4]bheran ekamatye tra hAraH //
// adattAdAna(M)pArAjike pRcchAgataM //
(gha) vinItakAni /
// prAgante mRtatve pratinikXepyatvaM /
/ mRtapariskAra(M)tvaM viparyaye /
/ bhrAtRvat saMgho na tadarthaM hAro na svIkAraH /
/ svavat svamyabhedaH /
/ nApakrameNAdAnaniScaye [vA] SiXTaiH hRtau tadgatvaM /
/ nAMSasvIkArecchAnAdAnAbhiprAyaH /
/ na tatgatakarmAnuXThAnaM na tasya /
/ na sArdhamvihAritvaM antevAsitA ca hArA[10a5]nutthAne kAraNaM /
/ maryAdArthe parikXepe tantraM /
/ na sthitaM maryAdAsaMcAraNasyAnenAkXepaH /
/ samakXAnte py anAbhAsitvaM hAraH vaSIkRtatvaM phalAt grahe manuXyasya
/
/ naiXAtmanaH /
/ na hAre yad abhisaMhitaM tatsaMbandhAd anAbhisaMhita(M)syApakramaH
/
/ sthUlaM yo yat gRhNIte tasya tad iti vyavasthAyAm anyahAre /
/ saparigrahAcchmaSAnAt grahaNo /
/ sUnakavATav[A]NDapatrapuXpaphalArAmader mantrairSaXa[10a6]Ne /
/ grAsAnupradAnena nayatASvam adhirUDhena caivam eXa hartavyam iti
kAyaviprakAre /
/ nAvaM ca /
/ ita iti ca /
/ mAtRpitRbhratRbhaginyupAdhyAcAryasthUpasaMghAdau saMkalpya
SulkakaraNIyakaraNIyAtikramaNo /
/ yAcito dhArayor adAnasaMkalpe /
/ vaNTane cAntyarthaM dattasya /
/ parigRhItasaMjJino parigRhIte /
/ kulmAsaudanasakXNumatsyamAMsakhAdyavastukapiNDapAdaparigrahe[10b1]nAjJAte nyatra vastutvaM /
/ nAme dhIXTena /
/ duXkRtam animantritabhojane /
/ gamane cApahRtyai /
/ na saMpradhAraNA syAtaH pRthaktvaM /
/ nirAgraham iti svapratyavekXitaM kRtvA gRhNIyAt* /
/ na kAyAvapAdaM kuryAt* /
/ na kulAyakaM bhaMjyet* /
/ nAnuXitas tatra vArXike cIvarAMSe vayateta /
23
275)
276)
277)
278)
279)
280)
281)
282)
283)
284)
285)
286)
287)
288)
289)
290)
291)
292)
293)
294)
295)
296)
297)
298)
299)
300)
301)
302)
303)
304)
305)
306)
307)
308)
309)
310)
311)
312)
313)
314)
315)
316)
/
/
/
/
/
/
/
/
/
na hartur dAnapaticittena pratigrahe doXaH /
nAgamastainyacaurAd adhvajabaddhakA gRhNIyat* /
[10b2] SastralUnaM durvarNIkRtyAto gRh(N)ItaM dhArayet* /
dAnam evaM kRtasyApi yAcane /
na cakrakaM kuryAt* /
na mantrair mocane doXaH /
mUXikApahRtasya ca svasyAdAne nyabhikXvarthasya tad arthaM /
.. abhidrutasya lubdhaker mRgasyASramaM praviXTasyAdAne /
mRtasyAsya tebhyo deyatA //
adattA(n)dAnapArAjayike vinItakAni /
/ adattAdAnapArAjikaM samAptam* //
(3) vadhapArAjayikam /
(ka) vibhaMgagatam /
/ na maraNa[10b3]cetanAnuguNaM glAnAyopasaMhAre snapasaMharet* /
/ nAvijJ[A]m asyAnuktau mRtyau pratyanIkatva(M)m upasthApayet* /
/ na satyAM gatau /
/ na maraNopakaraNam* /
/ maraNArthAd enam anuXThAnAd upasthAko vArayet* /
/ nArthArthe parasya mRtyum AkAMkXayet* /
/ akaraNIyatvaM cittaM nAkaraNIyakaraNAnumodanasya /
/ jIvatauparodhA /
/ tac cittena [10b4] manuXagate /
/ abhedaH kAyatatsaMbaddhamuktapara<<sa>>mAdApanAnAM /
/ viXacUrNagartadArunaXTaprakRtipreXaNor askandapatrakUTavetADamantraprayogAnAM pAtanasya /
/ jalAgnyoH prakXipteH /
/ dhAraNasya SItoXNayoH /
/ dautyapreXaNAdInAM alpatvasyAnuXThAne /
/ strIpuruXaXaNDakatve ghAtyasya /
/ anyadA tan nidAnaM mRtau /
/ animitta[10b5]tvaM vivRndanAt* parasyAm* /
/ sthUlam abhisaMhitasya mAtRgarbhayoH kukXimarde /
/ adhivAsanAyAM tu tan nimittaM vadhapravRtt[e]H /
/ tvan nAmnA maraNopakaraNaM dadAmIti cokteH /
/ anyaghAte vA tiraSco nirmitasyApi /
/ nAnuktam avalokyena glAnAya bhaiXajyaM dadyAt* /
/ vedyatatpravrajitakliXTAnAm atrAvalokyatvaM /
/ vyadhinA ca /
/ vRddhavRddhAnAM [10b6] sapravrajAnAM bhikXUNAM /
/ pUrvAbhAve parasya /
/ abhAvo maraNAya hitakAmatayA bhaiXajyAnupradAne hrAsasya /
/ nAsahyabhAro <<tra>> kXepe sAhArjayyaM bhajet* /
/ bhajeta dUpaS cet pratyayo vyavakIrNatAyAM gRhasthair niyuktatAyAM
samotkXepe /
/ sthApane pi samatve niyuJjIt* /
/ neXTakA kXipet* /
/ na caTitAM sphuTitAM vA nArocya tatvam a[11a1]rpyayeta /
/ kuryAt taskaraparAbhRtyai phipphiraM* /
24
317)
318)
319)
320)
321)
322)
323)
324)
325)
326)
327)
328)
329)
330)
331)
332)
333)
334)
335)
336)
337)
338)
339)
340)
341)
342)
343)
344)
345)
346)
347)
348)
349)
350)
351)
352)
353)
354)
/
/
/
/
/
/
/
/
/
/
/
/
/
kXipet* parikRtAM saMgaNDhAdi /
anuvAtaM ca pAMsughaTabhasmakarparaM /
dhArayet* kXapanaM /
na SrAntaM kXiped bhikXuM /
sanAthyasyAsya karaNam /
viSrAmaNaM /
bhANDikadAnaM /
aSaktau prApNum AvAsaM samaM cen na kAle bhaktasya pAnakasya vA /
pAtranirmAdanaM /
gantrIsthApanaM /
pratigrahaNaM /
pratya[11a2]vekXaNaM /
kAle cet pratyutgamanam AdAya //
vadhapArAjayike vibhaGgaH //
(kha) kXudrakagatam /
// hastachedanam manuXyagatikasya sthUlaM /
/ dave gnidAne /
/ keSavikraye /
/ rAjakule yena muXitas tasyArpaNe /
vadhapArAjayike kXudrakagataM //
(ga) pRcchAgatam /
// niyogopadeSaH /
/ nidarSanam* mAtRgarbhaH /
/ sthUlam Atmano ghAte /
/ duXkAro sAdhur avikRtacittasya kAraH /
/ nAsaMhitA[11a3]rthasaMpatte kartRtvaM /
/ na janmAntare karmodayaH //
vadhapArAjayike pRcchAgataM //
(gha) vinItakAni /
// sthUlaM mRtyur evaM me bhavatIti bruvANasyAprati(ya)<<pa>>tA
tathAtvasaMpAdane mRyatAm ity anusthAnaiH glAnasya /
/ asaMpreyAbhyavahAryadAne /
/ gaNDasyAparipakvasya pATane /
/ gartaprakXepakavATayI unAdau pAtane /
/ prapAtotsargodvandhAdau maraNArthe nuXThAne /
/ na glAnAya sahasA [11a4] SastrakaM rajum vA dadyAt* /
/ saMprajAnaM vaiyapRtyaM kuryAt* /
/ mantracapeTaJ ca dadyAt* /
/ prahAraJ cAderapanodAya tatbhUtaH supratyavekXitaM kRtva le..yet* /
/ nAlpAMSo gurubhArodyamaM kuryAt* /
/ nAvamurdhako gacchet* /
/ nASikXitaH SikXAM yojayet* /
/ na praharaNam uktAv AjJApayet* /
/ na glAnam asamarthaninayet* //
vadhapArAjayiga vinIta[kA]ni //
[11a5] vadhapArAjika samAptaH //
(4) uttarapralApapArAjayikam /
(ka) vibhaGgagatam /
// vinidhAya saMjJAm uttaramanuXyadharmayuktatoktA<<v A>>tmanaH /
25
355) / tatvaM paSyAmi mA paSyanti Sabdan* SRNomi mama SreNvanty upakramAmi
mAnupasaMkrAmanti sArdham AlapAmi saMlapAmi pratisaMmode sAtatyam
api samApadye mayA sArdham ity ukte /
356) / devanAgayakXagandharvakinnaramahoragapretapiSAcakumbhANDakaTapUtanapratiyo[11a6]kitAyAM /
357) / sthUlakRtvaM pAMsupiSAcakasya /
358) / anityAdisaMjJA<<dhyAnA>>pramANArUpyaphalAbhijJAdikam uttaro
dharmaH /
359) / sthUlakRtvaM svalakXaNagrAhakasya kleSaviskambhinaH Samathanimittasya /
360) / nAnuktis tadva tv asya tadvad dharmakatvogtiH /
361) / parAvadeSatvam asty asAv ity upasandhAne svasya /
362) / nopasaMdhAne /
363) / nAsamanvAhRtya vyAkuryAt* //
pralApe vibhaGgaH //
(kha) pRcchAgatam /
364) / [11b1] nAkhyApanam uttarasya prAptaparihAnipratipAdanam* /
365) / uttarakhyApanachandena sanAmArthAbhidhAne sthUlaM /
366) / viparyayasya /
367) / saMsUcanena ca na bhUtottaratve sya jAtatvaM //
pralApe pRcchAgataM //
(ga) vinItakAni /
368) / sthUlam arhantadantogracArhasi cIvarAdikaM brAhma[N]o
vAhita<<pa>>ApadharmA XaDgatasyendriyANi sudAntaguptarakXitabhAvitAnIty uktasya tUXNImbhAvenAdhivAsane /
369) / yadi bhadanto rhan piNDa[11b2]pA[t]aM me gRhANa praviSa gRhAm Asane
niXIda <<ha>>stodakaM gRhANa bhojanaM pratigRhANa sUpikaM
bhuM[k]XvAnumodasva niXkrAmeti tadvat saMpAdane //
pralApe vinItakAni //
samApta uttarapralApaH //
$ 2, saMghAvaSeXaH /
(1) Sukramocanam /
(ka) vibhaGgagatam /
370)
371)
372)
373)
374)
375)
376)
377)
378)
379)
380)
381)
382)
383)
385)
// abhAvavat svapnaH /
/ akRtatvaM tat*phalasya /
/ mocane /
/ tacchandena /
/ svaSukrasya /
/ Adye /
/ aviSeXaH sukhavidyAbIjabhaiXajyamImAMsArthitAnAM /
/ [11b3] sparSanena /
/ vyApRtyA /
/ aGgajAtasya /
/ bAhyenApi satva(M)saMkhyena sthitena tadAhAre /
/ vinApy abhinigrahAbhinipIDanAbhyAM /
/ vinirbhogavyAsakavyavasargasukhapratyanubhavaiS ca /
/ anADIgatasya <<a>>kRtatvaM vi(d)dhAvasthAyAM prativirato samApteH /
/ hrAsakRtvaM nRtupranRtuyoH /
26
386)
387)
388)
389)
390)
391)
392)
393)
394)
395)
/
/
/
/
/
/
/
/
/
/
/
396) /
397) /
398)
399)
400)
401)
402)
403)
404)
405)
406)
407)
408)
409)
410)
411)
412)
413)
414)
415)
416)
417)
418)
419)
420)
421)
AkASe kaTicAlanasya /
pradeSAntaraspRXTeH /
[11b4] pratiSroto dhAraNakasya /
prativAtaJ ca /
abhinirbhogasukhapratyanubhAvopasaMpataH /
nADIgatasya /
na mApanArthatayAM raktacittatAyAM spRXTir aprayogaH /
darSane duXkRtaM /
dhAraNe cAnuSrotovAtaM /
anApatti sahasA atadarthapravRttAv UruvastraparasaMsparSakaNDUyanaiH
aspRSyAnubhUteH /
smaraNatas tasyApi //
mocane [11b5] vibhaGgaH //
(kha) pRcchAgatam /
/ cyaviXyamANAcyute samanantaraM viNhanADIgate /
/ nArambhamAtreNa prayogatvaM /
/ tadva tvaM niXprayogAyAM muktau svAdane /
/ na pIDamardaparimardAnAJ cAGgajAtasya /
/ karmaNyasyAsya parimArge bhaiXajyena mocana /
/ parakIyac ca //
mocane pRcchA //
(ga) vinItakAni
// vinIlikAdau vighaTiti asthiSaGkalikayoH Sira<<H>>karNanAsasu
grivAnta[11b6]re pArSvapRXThakroDavaliXu vAlAntare hastAMsabAhuXu
bAhvantare kaTyurupAdajaM*ghAsu jaMghAntare ca mocane maulaM /
/ sthUlakocavaneamataciliminikabimbopadhAnakamaMcapIThavRSi<<kAya>>
pIThAntare ghaTaghaTikAghaTavikarakinIkaThillakaSilAlepalepAntarArgaDamAMsapeSiXu /
/ vraNapIDane /
/ nipIDane strIkyaM tasyArambhe /
/ aGgu[12a1]XThasyAtra prakXiptau /
/ upasaMkrAmato muktau /
/ saMkrAmaptaS ca sthAnAt sthAnaM /
/ ayoniSaS ca manasikurvataH /
/ aMgajAtaM dhArayataH /
/ anApattiH vastisaMgharXaNAt* /
/ pariXvaGgenApIdAnIM* purANadvitIyayA /
/ pAdajaMghAbAhUrvaMgulpAdau ca striya grahaNe /
// mocane vinItakAni //
// mocana samAptam* // 1 //
(2) kAyasaMsargaH /
(ka) vibhaGgagataH /
/ striyA kartRtvam* /
/ [12a2] iha /
/ rahasi niXadyAsthAnayoH /
/ sabhojanatAyAJ ca /
/ saha SayyAyAM adhvanyavijJapuruXayA sArddhamUDho /
/ uttaratra dvaye /
27
422)
423)
424)
425)
426)
427)
428)
429)
430)
431)
432)
433)
434)
435)
436)
437)
438)
439)
440)
441)
442)
443)
444)
445)
446)
447)
448)
449)
450)
451)
452)
453)
454)
455)
456)
457)
458)
459)
460)
/ deSene gRhiNyAH puMso .AnnidhyavijJasya /
/ sAnnidhye py akalpikAyAM /
/ duHkRtasya /
/ nyUnatvaM dvIpAntarajAvikArabhAjo /
/ voDhRtvam asya /
/ vyarthaM tAdvidhye paraM liGgam /
/ avatAkaram atra /
/ AjJAne subhaXita[12a3]durbhASitayor arthasya trayo n.ye nyatra
pratisevane methunasyeti pratibalatve maulasya /
/ anantarasyAnyatra /
/ tadvat paNDikA paNDiko nirmitA ca /
/ iha ca traye puruXa /
/ tatsukhAnubhavanachande cet saMrAgasaMprayukteneti /
/ gAtrasaMmsarSasvIkAre /
/ tadvatvam atra veNeH /
/ tatpratibaddhasya ca cIvarasya /
/ aviSiXTatvam AmarXayAmarSAlambhagrahaNAkarXaparika[12a4]rXolliMgAv
aliGgAbhinipIDAnAm /
/ sevyakRtvasya ca /
/ anantaraM cIvarAntaraye /
/ ananyatvaM duXkRtahrAsasya /
/ na bhikXuNI spRSeta /
/ na striyaM /
/ spRSed aMbhasyArtAm uttAraNAya bAhau keSeXu vA mAtRduhitRbhaginIsaMjJAm upasthApya /
/ vAlukAsthAne ceXTAlAbhArtham avAGmukhAvasthApanaM /
/ pIThavat* rakXaNaM /
/ bhaktAyAvalokya go[12a5]pAlapaSupAlakAna gamanam* /
/ pratyavekXaNaM jIvati na veti paunaHpunyena /
/ nirdoXo nukampayA Suddhacittasya stripariXvaGgaH /
// kAyasaMsarge vibhaMgaH //
(kha) pRcchAgatam /
/ SlakXNoXNamRdukAbhiprAyatve sthUlaM* /
/ anApattir anukampayA duHkhAta mocane /
/ mAtRduhitRbhaginIXu tatsaMjJAne /
/ pUrvasaMbhuktAyAM saMmodane /
// kAyasaMsarge pR[12a6]cchA //
(ga) vinItakAni /
/ bhikXApAMsuleDDukAdeH strIndriye prakXiptau sthUlaM /
/ duXkRtaM pAdAMSAdinA strIghaTTane /
/ tadAsanasya ca /
/ picchilitapatitastryutthApane /
/ anApatti striyAsyai tattrayakaraNe grahaNe ca /
/ AliM*gane mAtrA /
/ duhitrotsaGge niXantau /
/ striyA praskhalyopari pAte /
// kAyasansarge vinItakAni //
// kAyasaMsargaH // 2 //
(3) maithunAbhAXaNam /
28
(ka) vibhaGgagatam /
461)
462)
463)
464)
465)
466)
467)
468)
469)
470)
471)
472)
473)
474)
475)
476)
477)
478)
479)
480)
481)
482)
483)
484)
485)
486)
487)
488)
489)
490)
491)
492)
/ [12b1] methunoktau /
/ yAdyarthena /
/ yatra boddhuM bhavyatA sa vijJapane ntaH /
/ na tadgatArthokte FprayogatvaM /
/
aviSiXTatvaM varNAvarNayAjJopayAjJApRcchAparipRcchAkhyAnASaMsAkroSapratyanubhAXaNapratipadAM /
/ anApattir arthAntarAbhiprAyeNa janapadaniruktivaSAt* /
/ sadRSAGSatvasya vA nAmnaH /
// methunAbhAXaNe vibhaGgaH //
(kha) pRcchAgatam /
/ sthUlaM chekASIti [12b2]vAde pApikasIti chekaM te pApakaM vA
vraNamukham iti saMvibhAgaM kurviti mAM saMvibhajasveti mayA sArdhaM
svapihi samAgamam vA kurviti /
// methunabhAXaNe pRcchA //
(ga) vinItakAni /
/ tathAvikurvANadharmikAbhAXaNe /
/ yavAn dehi dehi bhagini mahyaM yatte bhagini paSyAmi tad dehi yat te
bhagini puratas tad dehi yat te bhagini mana-ApaM tad dehi priyaM te
deyam ity aham uktA kin te priyam ity ukte tvaM [12b3] me bhagini
priyA /
/ dehi me bhagini pAnIyaM khAdyakaM yavAgUM bhojanaM tvam evaitad
ity uktiXu /
/ gardabhAs ta etat kurvanta /
/ cArikAM bhagini carasy ullApayamAnA puruXAn piNDapAtaM /
/ alAtamasmin prakXipteti ca /
/ prakrityA ca dauXThulyabhAXiNo duXThulayA bhAXaNe /
// vinItakAni methunAbhAXaNaM //
(4) sAMcaritram /
(ka) vibhaGgagatam /
/ methunenAtmanaH pari[12b4]caraNasya varNane /
/ tadvat tad varNitAnumodanArthaM vacanaM /
/ tad eva pratyuccAraNaM /
/ tena methunena vAnupasaMdhAne prayogatvaM /
/ ubhAbhyAM tasya /
/ paricaryAsaMvarNanaM /
/ saMyoge /
/ anyasya /
/ anyena /
/ tadarthaM /
/ anupanatopanateH sampatyeH gRhItadauteyasya saMprayojyato nivedi
bhavatas tatretaratadukte pUrvatra pravedane /
/ kRtatvaM Sru[12b5]tatve pyamadhyavRtteH /
/ pRthaktvam eXAM karaNIyatAyAm /
/ nAkartRtve Fntyasya nRtve na prayogatvaM /
/ na phalekyAt pratikartRsamApte vyApArasya lopaH /
/ svatvam atra dUtasya /
/ saMprayojyatvaM tatprabhoH /
29
493)
494)
495)
496)
497)
498)
/ duXkRtatvam anyasya /
/ vAktvaM lipihastam udroddeSaM saMkete nimittAnAM /
/ anupanatir veSyAtvaM /
/ pravatatvaM cAsvatvena prAk catuXTAt* /
/ [12b6] bhraXTatvaM phalahitatve /
/ tadvaSA ced abhAryAnuSrAvitatve prANivattvaM tadantarasamantarakalihitatvatilintilikAcchinnatvatrisaGkarAparitatvAcArapratiniHsRXTatvAbhAryAnuSrAvitatvaghaNTA ca ghuXTatvAnAM duHkritakRttvaM trayasyAsyAm Aryasya
/
499) / kasmAd ayaM na pratitiXThatIyaM na gacchati SvaSuragRhAn na nIyata
iti coktInAM /
// sAMcaritre vibhaGgaH //
(kha) pRcchAgatam /
500) / [13a1] sthUlaM gardhAsannipatAsevanakrIDopanatAtmanAM sAMcaritre /
501) / vyapadeSe pratIXTatAyAM /
502) / kalihena hAraNe /
503) / bhAryAm amukA striyaM krINIhIty uktau /
504) / duXkRtaM striyam iti /
505) / kAcil labheti ca /
// sAMcaritre pRcchA //
(ga) vinItakAni /
506) / sthUlaM dattato ttramasamAdhAnena /
507) / dharmopAdhiM* puraskRtya Sabdanena /
508) / anyArthAm(a) saMhitaJ ca(M) /
509) / nAduXTatAyA sattvasyAnyatrety anAkXiptatvaM /
[13a2] sAMcaritra vinItakAni //
// sAMcaritraM // 4 //
(5) kuTikAvihAragataH /
(ka) vibhaMgagataH /
510) / nirdoXam ayAtra IryApathacatuXkasya /
511) / atantratvaM niyuktatvAniyuktatvayoH /
512) / svatvaM niyuktasya /
513) / pratIXTA vaH yathoktakAre kAyena vA vAcA vA /
514) / ekatvaM kRteH /
515) / akartRtvam aGgAnAM bhedasya /
516) / yAcite nujJAte vA tena tadvidhenASuddhe
517) vastuny adeSite Avasasya kAraNe nte /
518) / anantare py etad ayA[13a3]citatvaM /
519) / ekArtham atipramANasya /
520) / akalpikatA sArambhatvam aparAkramatety aSuddhiH /
521) /
kXudrajantvASayavattvaM rAjakulatIrthakAvasathasanniHsRtatvAc
chedyavRkXatvam arvAgvyAmAntAnantaryato bahirnadIprAgbhArodapAnAvaXTabdhatvam iti yathAsaMkhyam etAni /
522) / prAmaNiko hasto dhyardhaH sugatavitastiH /
523) / tata dvAdaSakasaptako pramANAm a[13a4]ntarata /
524) / labdhadeSanatvaM saMghato deSitatvaM /
525) / nASuddhasya yAcet* /
526) / svapratyayena vA gaccheyu niyuktAnAM vA bhikXUNAm /
527) / saMstare py etat /
30
528) / anApattiH kRtalAbhaparibhogayoH /
529) / purANAbhisaMskaraNe ca /
// kuTikAsaMghAvaSeXasaMghArthaM // vihArasaMghAvaSeXAM //
(kha) pRcchAgataH /
530) / prayogatvam Arambhasya /
531) / tadvad acchannakAraNe ntaH /
532) / anekArthaM [13a5] anisRXTe paudgalikena /
533) / viprakRtasya ca /
534) / duXkRtam anirvAhe yAcanAd UrdhaM /
// kuTikAvihArasaMghAvaSeXagatA pRcchA // 5 //
(6) amUlakasaMghAvaSeXaH /
535) / pArAjayikAdhyAcaraNasya bhikXor dhvastasyApy anaGgam atra pakXataH
svatvaM mRXAvAdena kasyacid vijJaptau /
536) / cyAcanacchandena /
537) / na taM mUlam antaraM /
538) / asatvaM pramuXitasya akAraNamRXAvAditve FrthatatvaM /
// amUlakasaMghAvaSeXA // 6 //
(7) anyathAbhAgIyAnudhvaMsane /
539) / [13a6] vAcyAntarapratiXThena vAkyena mRXA /
// anyathAbhAgIyAnudhvaMsanasaMghAvaSeXA // 7 //
(8) amUlakaleSaH /
540) / sthUlam asevanenAnudhvaMsane /
541) / anut*grahe ca nAmnaH /
542) / tathAgatasyAntike duXTacittarudhirotpAdane saMghabhede ca saMsUcane
sandhAya bhAXitam ity api duXkRtaM /
// amUlakaleSigapRcchA // 8 //
(9) saMghabhede /
543) / paraparXadapakRXTau sthUlam /
544) / nivArarUpeNApratinisargAnuXThAnarUpAnu[13b1]gatiH /
545) / nivAraNavattvaM jJapteH ekakXaNAtvaM vAkyasya /
546) / pRthaktvam AvRtteH /
547) / na nigamanasya /
548) / prayogatvaM pravRtteH /
549) / tasyAkRtapravAsanIyacodanasmAraNasya /
550) / anAjJapyatvam asya /
551) / naiXu na nAjJapayeyur methakena karmaNA ca /
552) / tadante pratinisarge /
553) / parAkrAntitvasya /
554) / bhede /
555) / saMghasya /
// saMghabhedasaMghAvaSeXA // 9 //
(10) anuvarttane /
556) / [13b2] tatsAhAyyapratipattRtAyAH /
// anuvartanaM saMghAvaSeXA // 10 //
(11) kuladUXaNe /
557) / svapravAsanasya kartari saMghe mithyASAyenaiXAsyAtra pravRttir iti
vaktRtvasya mRXA /
// kuladUXaNasaMghAvaSeXA // 11 //
(12) daurvacasye /
31
558) / coditatve bhikXuNAdhiSIlam avacanIyatvasyAtra bhikXubhir AtmanaH kRteH
/
// daurvacasyasaMghAvaSeXA // 12 //
// saMghAvaSeXAH samAptAH //
559)
560)
561)
562)
563)
564)
565)
566)
567)
568)
569)
570)
571)
572)
573)
574)
575)
576)
577)
578)
579)
580)
581)
582)
583)
584)
585)
586)
587)
588)
589)
590)
591)
592)
$ 3, naissargikaH /
(1) mAraNe /
/ nApUrve horAtre [13b3] nasty asya sattvaM /
/ prayogapAtratvavAse /
/ prathamAruNAdir eXo sya /
/ sUryodgamane karma [vRtya]ye /
/ satvaM naisargike saMjJAnataH prAdhAnyena /
/ apetatvam asya niryAtitatve (niryAcitatve) /
/ tatvaM pravrajyApekXArthatAyAM niyamanasya /
/ cIvarAd vikalpanAyAJ ca /
/ dhvaMso trAnuvRttatvasya /
/ bhraMse ca prakRte /
/ sato syAnyatrApi tadvastuni [13b4] jAtatvaM /
/ sajAto sAptAhike /
/ naisargitvasya tadApattisattAyAM svIkRte pariskAramAtre /
/ netad Unatve khaNDasya /
/ sAMghikasya ca /
/ nistatvam atra tantram* /
/ nedam* trayam AstIrNakaThinasya /
/ sadbhAve svatvasyAnuvRttasya daSarAtraM /
/ parAhAdau /
/ vAsasi /
/ trimaNDalas chAdiparyantapramANe /
/ asambaddhe dhiXThAnena /
/ [13b5] sambaddhe ca sAnuvRttau anyatrAnadhiXThitatadgotrAt prabhRty
anyatra /
// dhAraNe naissargikaM // 1 //
(2) vipravAse /
(ka) vibhaMghagataH /
/ nirdoXo niSadanena vipravAsaH /
/ na pramIlya pratyAstaraNaM gacchen na ced anyaiva pratiprAptir iti
saMsthA /
/ vAse devam abhipretya gato kAlasampattau tatra yAcitvaitat* /
/ asampattau caturguNa uttarAsaM*ge bahutarajAgaraNena /
/ nAnarhe saMghATInikXipte[13b6](r) Avase varXAXATi nikXipet* /
/ na vRXTau /
/ na nadyanteretatve gantavyasya /
/ nAnayor ASaGkAyAM /
/ sabhikXukasakapATakatvaM* sAhitam AvAsyavarXattA devasya varXASaGkitA
vA jalAntaritatvaM gantavyasyety asyAbhAvenAdattasamvRttir
aNAstIrNakaThinaH saMghATIM* vinA na kvacid* gacchet* /
/ anyAdhiXThAnam utsRjya cIvarasthAnaprAptyasaMbhave prati[14a1] / /
vidhiH /
/ dAnam avipravAsasaMvRtteH saMghATyA gurukatve jIrNaM vAdhikayoH /
32
593)
594)
595)
596)
597)
598)
599)
600)
601)
602)
603)
604)
605)
606)
607)
608)
609)
610)
611)
612)
613)
614)
615)
616)
617)
618)
619)
620)
621)
622)
623)
624)
625)
626)
627)
628)
629)
/ adhiXThitasyAlabdhasamvRtteH kartRtvaM /
/ sopavicArAt tatsthAnAd anyatra sthitasyAruNodgatau /
/ kRtamaryAde maryAdAsthAnaparyantaH /
/ naikatve parigRhItur avAntaramaryAdAnAM bhetRtvam /
/ avibhaktatAyAM ca dhanato dRXTitaS ca /
/
SAkhopa[14a2]SAkhAnAm asaMsaMge pRthak sthAnatvaM
sAdhAraNyamUlasya /
/ mUlAmUlAdeS ca /
/ saMsaktaSAkhAviTapavRkXANAm ekasthAnatvaM /
/ talaka iva tatrAdhobhAgasya praveSaH /
/ nauSakaTayoS ca /
/ nirmaryAde vyApyaGgaparyantaH /
/ upavicAravyAmas sAmantakena /
/ kuDyaparikXipto grAme yAvat XaDgavayuktena vaMSaSakaTena[14a3]
sphuraNam adhvanA vA kukkuTasyotpAtya nilayane vATaparikXipte
jaiDakarajAsaMprakRtihrImatpuruXapravicArabhUmyadhvanA vA /
/ parikhAparikXipte dvAdaSapadikayA niHSrayaNyA cchoritasaMkArasthUlaloXTAdhvano vA /
/ tatsthAne trikaraNIyaparisarpaNAtinA mana rajobhiS ca yAvatas
tadagatasya saMbhAvanaM /
/ nirmaryAde Fdhvanyabhinnaga[14a4](ga)ter manuXyasyekAnna(M)paJcASad
vyAmAH /
/ na sImAntaraM pRthaktvaM kroSAntAn madhyataH parasya /
// vipravAsanaissargike vibhaGgaH //
(ka) kXudrakagataH(?)
/ na pApakhaNDatopagatAv adhiXThanasya /
/ nArUDhinaisargike /
/ sAMghike ca /
/ bhavaty ato vipravAsaH /
/ nAnyAdhiXThAnAd anyasthAnatvahAniH /
/ nAnyedaM dharmakayoH dRXTitaS cedanAkXepaH /
/ [14a5] na sAdhAraNair dvArakoXThakasya /
/ na dhanata iti pitRputrayoH /
/ vivarjitApy etat* /
/ sabhojanatve ca /
/ nopavicAratvaM grAme syAbhavato vihArasya /
// vipravAsanaissargikaM // 2 //
(3) mAsike /
(ka) vibhaMgagataH /
/ pUrNavadasatyAM pUrakapratyAsAM mAM nyUnaM mAM samasAmantakAt*
/
/ satve cAdhiXThAnikasya /
/ anyatrAsya triMSadrAhrAtikrAntau /
/ a[14a6]pUrakatvam vijatiyasya varNAditaH /
/ sarvavarNatvaM Sauklye /
/ tadgaNAhAdau ethitatvaM saMpattau tasya /
/ puTadvayam ahatAt saMghATIparyantaH /
/ niXadanasya ca /
/ eka uttarAsaMgAntarvAsanau /
33
630)
631)
632)
633)
634)
635)
636)
637)
638)
639)
640)
641)
642)
643)
644)
645)
646)
647)
648)
649)
650)
651)
652)
653)
654)
655)
656)
657)
658)
659)
660)
661)
662)
663)
664)
665)
666)
667)
668)
/ dviguNam RtuhatAt* /
/ aniyama pAMsumayeXu /
/ dadyAllUhatve parittatAyAM vAdhikAni yA[14b1]vadartham* /
/ adeyatvam adhikasya /
/ naisargikakRtvaJ ca /
/ na nyAyyam utpATayed atraiva parikarma kRtvAropayiXya ity anusampAdya
cittaM /
/ yathAtathotpATitasya prAksamAyogAn naissargikakRtvam /
/ khaNDasaMghATyAM nava prabhRtyAM paJcAviM*Sater yug*mavarjaM /
/ ataH paraM kanthA /
/ prathama eXAM trikaiH dvitRtIyamaNDalakatvaM /
/ ardhaca[14b2]turthamaNDalakaM dvitIye /
/ tRtIye rdhapaJcamamaNDalakatvaM /
/ tripaJcakAni svahastaiH jyeXThAnyAdhiXThAnikAni /
/ kaniXThAny ubhayato rdhahastam utsRjya /
/ antaraM madhyAnAM pramANaM /
/ antarvAsaso dvipaJcakam api dvicatuXkaJ ca /
/ AtrimaNDalacchAditatvato pi /
/ kAyasaptAMSadvayaM haste rthaH /
/ akArayati kusUlakakaraNam* /
// [14b3] mA[M]sikanaisargikavibhaGgaH //
(kha) pRcchAgataH /
/ duXkRtakRttvaM nyUnavad antare /
/ apratyASatvam acchAdane rdhamaNDalasya /
/ akalpike ca /
/ niradhiXThanAnAJ ca mukhapocapariSrAvapratyAstaraNacilimilikAdInAM
pariskAracIvarANAM /
// mAsikapRcchA //
// mAsikanaiHsargikaM // 3 //
(4) dhAvane /
(ka) vibhaMgagataH /
/ pratigupter antarAtyAsthAnaM /
/ anupekXaNam atra bhikXuNIbhiH /
/ [14b4] piNDakasyAsmai dAnaM /
/ jJAtir AsaptamAbhyAM pitRbhyAm anyatareNApy ekapUrvajaH /
/ saMjJAnasya kartatvaM prAdhAnyena / / vRMde tat /
/ bhikXuNItvatadajJAtitvayoH /
/ uttarasmiM*S ca /
/ adhiXThitasvapurANadhAvanArhacIvaraniXadanAnAM kasya nirdhAvanaraJjanAkoTaneXu vijJaptyA /
/ pradeSasyApi kRtau karmaNaH kRtatvaM /
/ kRtatve kAritatvaM /
/ A[14b5]phalaparyantAd ekatvaM /
/ parvabhUtatve phalAnAm aikyam /
/ saMjJAnapradhAnatAyAM yathArthe maulaM*
upamUlatvam ayathArthatve saMjJAnavadvimatiH /
/ sAMghikaM kriyAkAram anurakXet* /
/ anissaraNam atrAgantukatvaM sadasatvarUpanirjJAnArtham asya tena
praSnaH /
34
669) / anati..mayya /
670) / na buddhoktaH sAMghikAd vicAlaH /
671) / gRhNIyAn niHsR[15a1] / / jyamAnam atirekaM pAtracIva<<ra>>SikyasaritakAyabandhanaM saMgha upanikXepAya /
672) / tathopanikXepa tasya yatheXTaM tadvikalair AdAnaM /
// dhAvananaiHsargike vibhaGgaH //
(kha) pRcchAgatam /
673) / noccAraprasrAvasyandanikAkardamAdinAsitadhAvane sty apahrAsaH /
674) / duHkRtaM ciliminikAgRhacoDaupadhAnakavikalpitaniHsRXTasAMghikAnAM /
// dhAvananaiHsargika[15a2]pRcchA /
// dhAvananaissargikaH // 4 //
(5) pratigrahe /
(ka) vibhaMgagataH /
675) / pratigRhNIyAd bhikXuNI mahArhaM vAsaH parivarhaNAya kuryAd bhikXuNyA
sArddhaM parivarttaM /
676) / tulyena tattuXTikritA vA
// pratigrahe /
677) / vijJaptyA cIvarasya /
678) / anApattiH paTakapradAne saMghAya saubhAXanikasya /
679) / upasaMpAdyamAnam uXitayoH /
680) / cittaSraddham udbhAvya purataH sthApayitva nira[15a3]pekXaNaM
prakramaNe
// pratigrahenaissargikevibhaGgaH //
(kha) pRcchAgataH /
682) / hastibhUtatvaM labdhadA /
683) / darSanopavicAragatatAsyAdiH prayogatvam asannihitapratiXTheH /
684) / vaiSadyamayAtrAvasatvaM ca paTapradAnAdau tantraM /
685) / anApattis tAvat kAlikacittena vismRtya mUlyAdAne
// pratigrahanaissargikapRcchA /
// pratigrahanaiHsargikaH // 5 //
(6) yAcJAnaissargikaH /
686) / manuXagati[15a4]gato gRhIbhUtaH prANyajJAtir ApattikRt /
687) / uttarasmiMS ca traye /
688) / anAcchinnanaXTadagdhahRto rDhacIvarasya /
689) / vijJAne duXkRtasya /
690) / maulasya labdhau cIvarasya /
691) / anUnasya /
692) / yadvidhasyArghavarNasamato vijJaptiH /
693) / anApattir anyasya /
694) / na tukadaSikayoS ca vijJapane /
695) / nyUnatvamautostAnasya ca /
696) / tadvat tatprakRtiH /
// yA[15a5]jJAnaissargikaH // 6 //
(7) vijJApanArhaH /
697) / sarvasyAbhAve dhiXTheyasya vijJapanArhatvaM /
698) / asyApatyatA /
699) / paraM gRhiNo dvAdaSahastakaH paDakottaram antaraM saptadvikaXATakaH
/
700) / bhikXoH jyeXThe yathoktapuTe saMghATInivasane /
35
701)
702)
703)
704)
705)
706)
707)
708)
709)
710)
711)
712)
713)
714)
715)
716)
717)
718)
719)
720)
722)
723)
724)
725)
726)
727)
728)
729)
730)
731)
732)
733)
734)
735)
736)
/ yugmasya vijJapyatvaM /
[15'a1]/ anyatarasya /
/ atiriktasyAtaH pramANAd avijJapyatvaM /
/ pUrvakasya ca pUrvalabdhau uttaralabdhAv adhikasya deyatvaM /
/ uttaralAbha [15'a2]atikasya deyatvaM /
/ vijJaptAv avijJaptasya dukkRtaM /
[15a5r]/ vijJaptAv avijJapyasya duXkRtaM /
/ labdhau mUlaM /
/ adAne ca deyasya /
// vijJapanA[15b1]rhanaissargikaM // 7 //
(8) saMjakalpitaH /
/ saMkalpitam apravAritasya jJAtaM tulyam asaMkalpitena /
/ tad evAnyat /
// saMkalpitamArgaNanaissargikaH // 8 //
(9) pratyekaH /
/ vaiSadyapi dAtuH /
/ ekatvaM labdheH prayogaikye /
// pratyekanaissargikaH // 9 //
(10) preXitaH /
/ preXitam akalpikaM cIvaramUlyaM pratikXipya paripraXNapUrvakam
upadiXTaM vaiyApRtyakaram AdiXTaM dUtenokto vRttA[15b2]ntAtvAkhyAnapUrvakaJ codayeta /
/ nASaktavattAyAM saMpradhAreNe coditatvaM /
/ asampattau dvitIyam api /
/ tritIyaJ ca /
/ tata AtRtIyam uddeSe tiXThet* /
/ asampattau dAtAraM SrAvayet* /
/ vRttAyAm evaM pratiniHSriXTau prayacchata uktapratiniHsargAd
abhyupetadAtRcittagrahaNAnuXThAnAt pratigRhNIyAt* /
/ paraMcoda[15b3]nena sthAne Fbhyupete vA /
/ gRhItau /
/ manuXyadvetrayasya gRhItve ca /
/ anuktau duXkRtaM /
/ apratikXepe /
/ apRXTopadeSe ca /
/ nairASye cASrAvaNe /
// preXitanaiHsargikaH // 10 //
(11) kauSeyaH /
(ka) vibhaMgagataH /
/ dhArayeta saMstaraM /
/ kRtikAraNayoH /
/ koSeyasya /
/ saMstIrNatAdi saMstare /
/ kRtiniXThAnasya /
/ anApattiH kR[15b4]talAbhe bhogAbhisaMskaraNeXu /
// koSeyanaiHsargike vibhargaH //
(kha) pRcchAgataH /
/ nyUnatvaM nyUnamiSratve /
/ vinaXTatAyAJ ca dravyasya /
36
737) /
738) /
739) /
740)
741)
742)
743)
/
/
/
/
744)
745)
746)
747)
748)
749)
750)
751)
752)
753)
/
/
/
/
/
/
/
/
/
/
754)
755)
756)
757)
758)
/
/
/
/
/
// koSeyanaiHsargike pRcchA // 11 //
(12) SuddhakAle /
SuddhakAlakaiDakaromnAm* /
jAtyA /
tatvaM nIlakarnamakakaMcaSakAnAM /
// SuddhakAlanaiHsargikaH // 12 //
(13)/ dvibhAgaH /
atiriktatve Frddhasya teXAM /
samAMSa[15b5]tvam itaratrAvadAtagocarakAnAM /
pArSvapRXThagrIvajaM pUrvaM /
SirapAdodarajam uttaraM /
// dvibhAganaiHsargikaH // 13 //
(14) XaDvarXaH /
dairghyavitastArayor atimAtratve chedanaM /
vardhanaM hrasvasvAsaMvRtatvayoH /
chede saMbandhanaM /
prativAyo bhede daurbalyayoH /
duXpratisaMskaratve dAnaM /
alabdhasamvRtteH saty anyatra svakAm atyakte vAna<<ti>>krAnte /
[16a1] / / XaDvarXasaMgatau kRtatAyAM saMstarasya /
satvavad Arambhe viprakR<<t>>tvaM /
nAntagatau prayogasyAnApattikRtvaM /
pRthaktvaM pravrajAntarasya /
// XaDvarXanaiHsargikaH // 14 //
(15) vitAstiH /
adattapurANaniXadanasugatavitas tair navaniXadanasya paribhoge /
saccetat /
etAvatApi /
SakyapratisaMskAreNApi /
saMdarbhasamudA[16a2]gamena vA /
// vitastinaiHsargikaH // 15 //
(16) UrNiDhiH /
sati voDharyasati ca yojanatrayAdUrdhamaiDakorNodvahane /
kroSo dhvani gater AtmA /
prayogasyArddhaM duXkRtam Rddher anyena nabhasA haraNe nirmite ca
759) /
760) /
761) /
/
762) /
nirdoXaM kholApUlAlepyakAyaXkuJcakaloThakamurucikAvyarthaM
tanmAtrANAM /
763) /
paramANvaNvablohaSaSavigovAtAyanacchidrarajolikXayUgayavA[16a3]GgulInAM XaT* pUrvam uttaraM /
764) / XaT caturaGgulo hasto rdhacaturtha<<H>> hastakaH puruXaS ca
caturhastakaM dhanus tat SatapaJcakaM kroSaH /
765) / tadantAdi caraNyasya na kAyabhAraM vaheta /
766) / na pArSvapRXTakaTiSirobhiH /
767) / anASaGkyam asminnasAdharaNatvaM /
768) / nArddhabhAgAdUrdham utpATayet* /
// UrNoDhinaiHsargikaH // 16
(17)/ UrNaparikarma /
37
769) / purANAcIvara[16a4]sya sthAne eDakaromANi /
770) / vicaTanam AkoTanasya /
// UrNaparikarmanaiHsargikaH // 17 //
(18)/ jAtarUparajate /
771) / svIkRte ratnasya /
772) / gamyatAyAM tatpUriH /
773) / svasya cAkRtakalpasya /
774) / spRXTo sparSena ca /
775) / yathAkathaJcita /
776) / pAtrikatAmrasya duXkRtAM / a
777) / anApattir anyasya /
778) / trapusajjaSIsalohAnAM SrAmaNerayoS ca /
779) /
[16a5]
dAnapateH svAmitvAdhimokXo vaiyyapRtyakarasya
svAmitvAdhimokXo vaiyApRtyAkarasya svAmitvAbhyupagamanamaidhiXThAnam iti kalpAH /
781) / nAvidyamAnadharmArthapratyayAd anyatra ruDhiH /
782) / na dUratve svAmino dhvastiH /
783) / kalpate kAraNam AtmArthaM bhojanasya /
784) / tatkare cArpaNAya kArXApaNagrahaNaM /
785) / pathyadanasya cAranAt* /
786) / upa[16b1]sthApayed agnyarthi sUryakAntaM /
787) / nainam agupta sthApayeta /
788) / danAdattAdAyinedarXayet* /
789) / phalam utpAdyasyAsmai dadyAt* /
790) / udakArthi candrakAntaM /
791) / samAnaH pAlanavidhiH /
792) / anantaH kRtatvam upaskArAnujJAne ratnasvIkarasya /
793) / na rItitAmrakaMsaMdArupAtraM svIkuryAt* /
794) / svIkRtasyAsyAnyasya vA paribhogaS cet* [16b2] bhaiXajyaSarAvakaparibhogeNa <<//>>
795) dvayam adhiXThAnikamAyasaM mRnmayaJca /
796) /
maNimuktavaidUryaSaMkhaSilApravADarajatajAtarUpa asmagarbham
usAragalvalohitikAdakXiNAvartaprabhRti ratnaM /
797) / nyUnatvam ayAtrike /
798) / anantare pi /
799) /
chinnabhinnakhaNDadagdhApracaritapUrvAnAhatAlakXaNapratirUpakam
etat* /
// jAtarUparajatanaiHsargikaH // 18 //
(19) rUpika /
800) / [16b3] lAbhe psorApattiH /
801) / gRhItve parasyAjJAtitve maulI /
802) / utpattau vRddheH /
803) / anantare ca /
804) / paNena ratnena vA vyavahArAt* /
805) / ekatvaM prayoge /
806) / prayuJjit* ratnArthaM /
807) / ArAmikopAsakayoH satve niyogena /
808) / bandhakaM dviguNam AdAya sAkXisamvatsaraM AsadivasasaMghasthavirovArika gRhItRdhanalA[16b4]bhAnAropya patre /
38
809) / jJAtavAnetad itarasmai pravedayet* /
// rUpikavyavahAranaiHsargikaH // 19 //
(20) krayavikraya /
810) / anyena dadyAt sAMghikaM saMghabhaktopakrINate dhAnyaM mUlyena /
811) / tasyaiva cet saviSeXaM /
812) / krINIyAt* kXaye saMghaH /
813) / navaJ ca /
814) / purANam cikrIya niXprANakaM cet* /
815) / na mUlyaM kuryAta /
816) / na gRhivyavahAreXu hastaM prakXipet* /
817) / gRhiNA [16b5]krAyaNaM /
818) / asampattAvAtrayAd vAdniScAraNaM /
819) / akaraNaM parArthe py utsRjya ratnatrayaM paNApaNaH /
820) / na bandhakaM kuryAt* /
821) / saMghena tadarthaM saMghakarmikeNodhisya dAnaM /
822) / nApRXTvA vRddhavRddhAM saMghArtham udyacchet* /
823) / yatrAbhilikhitatA sampattim asyAnutiXThet* /
// krayavikrayanaiHsargikaH // 20 //
(21) pAtradhAraNa /
824) / pAtrasyAdhiXThitasya /
825) / [17a1] / / nissRXThatvaM pravrajyApekXArthatAyAM niyamane /
826) / akalpikatvaM pANDuSuklAdhikAnAM nyUnatA pyAmasya /
827) / nirdoXatvaM kupAtrakasyaikasya /
// pAtradhAraNanaiHsargikaH // 21 //
(22) pAtrapariXThi /
828) / nAdhilobhaM kurvIt pariskAre tyadhyAvasAnaM na patrAd astadhAyet* /
829) / yAcet pAtram apy abhAve /
830) / satve sya /
831) / Acaturbandhana tadarhA /
832) / kXamasya paribhoge /
833) / parI[17a2]XTau vijJaptyA gRhito jJAteH /
834) / uttaratrApyetat* dvaye /
835) / vAtRdAtrAnyeXu /
836) / adoXam ajJAtA ca vRddhipAtrayoH jJAteH /
837) / duXkRtaM maulam /
838) / tato niXpadhau /
839) / sammatAvasatve pahAsaH /
840) / svapariskAraiH satve ceXAM /
841) / parivartaNe SreXThyacchandena /
842) / saMghe sya niHsargaH /
843) / ekasyAnekatve bhipretatamasya /
844) / yojyatvam anyasya /
845) / idaM pravrA[17a3]jyAke /
846) / pratyavarasyAsmai dAnaM /
847) / cAraNena niXkarXaH /
848) / mammatena /
848) / Svo sya kariXyattAyAM tenArocanaM /
849) saMghe sAmagrivelAyAM Svo Fham Ayusmanta unna<<taM>> pAtraM
cArayiXyAmi yusmAbhiH svakasvakAni pAtrANi gRhItvA saMghamadhye
39
850)
851)
852)
853)
854)
855)
856)
857)
858)
859)
860)
861)
862)
863)
864)
865)
866)
867)
868)
869)
870)
871)
872)
873)
874)
875)
876)
877)
878)
879)
880)
881)
882)
883)
884)
885)
886)
vataritavyam iti /
/ sannisAdArtham anuXThAnaM /
/ rocanopasaMkramam upanAmanam /
/ sthavi[17a4]redaM <<pAtraM>> svacchaM parimaNDalaM paribhogakXamaM
sa ced AkAMkXasi gRhANeti yathA guNaM rucyA grahaNaM ayAcanaM
gRhitasyAntaritena /
/ adAnatvayor vAcornottarasyAmanyAjyAtAnAdhiXThAnikadvayor Apannasya
pravedanaM /
/ upayojanam asyAbhedAn mandamandaM /
/ ubhAbhyAm anena saMvyavaharaNam /
/ atra sAdhutarasya viniryuktir upakarasya /
/ la[17a5]ghutare sya pramAse /
/ naiva bhojanakaraNatve /
// pAtraparIXTinaiHsargikaH //
(23)/ vAyana /
/ vinA mUlyena vijJaptyAnyenApi vApane /
/ na sAtyatAyAm atatkRtatvaM /
// vApananaissargikaH // 23 //
(24)/ upyamAnavardhana /
/ tat auddeSikatvam pAnIyasya /
/ bhUyas tAyAM vA durniyogataH sauXThave vA /
/ kXayaS ced dAtuH /
/ adAnam viniSrayasya /
/ [17b1] anabhyanujJAtaiH tadarthatvaM dAtreti kartRNi /
/ maulasya sampattau /
/ prAgpratitad auddeSikAnuXThAnaM duXkRtasya /
/ tatvam apravAritasyopasaMkrAnteH /
// uyamAnavardhananaiHsargikaH // 24 //
(25) Accheda /
/ bhikXutvaM viyojyasya /
/ asvakRtvam Achedyasya /
/ cIvaratvaM tasya /
/ samastayor vyastayor vA kAyavAcor AchedArthaM pravRttis tasya /
/ [17b2] tan niyuktasya ceti kartRNi /
/ antyasya samAptau pRthagbhAvasya kAyataH /
/ prayoge duXkRtasya /
/ pratideyatvam asya /
/ anaGgam atra svArthatvaM /
/ niXkarXavad anupasampanne /
/ svatA<<panA>>yanabhUtasyAtrAvarodha Achedasya /
/ asammatikRtasyAnucchavitvaM /
/ anarthAhitakRt pravRttivighnanArthenApattiH /
// AchedanaiHsargikaH // 25 //
(26) XaDrAtra /
/ [17b3] svasthAnavat sabhayatAyAm AraNyakasyekatra cIvare gramaH /
/ vipravasedato FsAv antargRhagatAd arthavaSenAXaXTham ahnaH /
/ aprasrabdhirUddham /
/ adoXo ntarAyavaSenAgatau /
/ anaGgam atrAtivAhyatve XaDrAtrasya prakrAntau saMkalpaH /
40
887)
888)
889)
890)
891)
892)
893)
894)
895)
896)
897)
898)
899)
900)
901)
901)
902)
903)
904)
905)
906)
907)
908)
909)
910)
911)
912)
913)
914)
915)
916)
917)
918)
919)
920)
921)
922)
923)
924)
925)
926)
// XadrAtravipravAsanaiHsargikaH // 26 //
(27) varXASAtI /
/ svopagamAhapUrvam AsAdiprabhR[17b4]ti varXASAtrIM* parIcchet* /
/ AsvavarSodhvArdhamAsAntaM dhArayeta /
/ pUrvaparayor ataH kAlayoH kartRtvaM* /
/ dhAraNe parasyarapUrvasya parIXTo duXkRtasya /
/ antyasya saMpattau /
/ nyUnatvam vilIne /
/ yathopagati tad anugaM /
// varXASATInaiHsargikaH // 27 //
(28) Atyayika /
/ vArXikalAbhasya kartRtvaM /
/ antarva[17b5]Xa svIkRtau /
/ utsRjyAntye tyayavaSAd daSAhe labhyamAnasya /
/ vibhaktau cAsyApi /
/ avibhaktau ca /
/ antareNa dAtruktivaSatA /
/ anantare pravAraNAdivaSAd ahnyasammatatatgopakAnAM /
/ nainaM na sma manyeran* /
// AtyayikanaiHsargikaH // 28 //
(29) pariNAmana /
// pudgale nyatra saMghe vA saMkalpitasyAnyena cIvarasya [18a1]
jAnatAtmani pariNAmato labdhau /
/ pariNamane duXkRtam /
/ anyatra cAtra /
/ tatphale ca /
/ anyasya ca /
/ asattvasaMkhyAtattve viyojyayojyayoH /
/ ekapradeSatve ca /
/ anApattir alAbhe paryeXavighasakhAdakatiryagAdeH /
/ kalpate yA cchayA pratinidhyantare sugatasya dAnam /
/ duXkRtaM saMkalpyAdAne /
/ bahiH sImAM gatvA sAMghikAdhiXThAne /
/ [18a2] vyagrairbhAjane /
/ anadhiXThAyAm /
/ ekasya dvayoH trayANAM vA saMghAdA bhavato lAbhasyAdAne /
/ anayA yotrAnyeXAM maMSikatvasya /
/ hAratvaM steyacittena /
/ na sahasaiva nirAvAsatAkaraNaM vihArasya /
/ sAnunayasya tatrAvalokaM dAne /
/ anupanatau daSavarXANyatinamanaH /
/ paJcapiNDapAtena /
/ anudbhU[18a3]tAv atra kAle dAnapater aparANi sAmantakavihAreNa
sArddham /
/ hidukyoXadhaikalAbhatAyAH karaNaM karmakaraNA[t] /
/ sAmantakavihAreXu pramIlane vastUnAM nikXepaH /
/ AvAsite dAnam /
/ na sthAnAntarIyaM dravyaM sthAnAntare dadyuH /
/ dAsyatvam eXAm apratilambhate /
41
927)
928)
929)
930)
931)
932)
933)
934)
935)
936)
937)
938)
939)
940)
941)
942)
943)
944)
945)
946)
947)
948)
949)
950)
951)
952)
953)
954)
955)
956)
957)
958)
959)
/ dAnatve Fpi gRhapater niyater abhaGgaH /
/ [18a4] balAd adAne grahaNam /
/ dadyur yAcitakatvena /
/ sthAnAntarIyaM dravyaM sthAnAntare /
/ nirdoXam asampattau caityAntare tallAbhasya pariNamanam utsRjya
bodhidharmacakramahAprAtihAryadevAvataraNAnAm ebhyo Fnyatra /
// [iti] pariNAmananaiHsargikaH // 29 //
(30) sAptAhika /
/ vyatItaM divasam adhiXThitasya sAptAhikasya bhikXuM SrAyet /
/ dhAraNe /
/ asya /
/ aXTamAruNodgatau /
/ [18a5] atyaye Fhne kalpikasyAbhyavahAryasya bhuktivad ity atra vyavasthA
/
/ yasyAtrArthe kalpanaM taM pratyanApattiH kalpitenAsyAbhaGgayoH
sannihitam /
// [iti] sAptAhikanaiHsargikaH // 30 //
// samAptaS ca naiHsargikaH //
$ 4, prAyaScittikam /
(1) mRXAvAde /
/ saMjJAya saMghasannidhAv adharmasya dharmato dharmasya
cAdharmataH paridIpanaM sthUlAtyayaH /
/ kaccit sthA [a]tra pariSuddhA ityA[18b1]tRtIyapariprasnAt poXadhe
SuddhasaMjJasya tUXNIm bhAvenAtinAmanAyA duXkRtam /
/ AbhyAM pArAjika-saMghAvaSeXAbhyAM cAnyasmin mRXAvAde /
/ bhAXamAntve Fpi saMjJAlAbhe FsyotthAnam /
/ na SapathaM kurvIta /
// [iti] mRXAvAdaprAyaScittikam // 1 //
(2)/ paiSunya /
/ bhikXoH /
/ anantare ca /
/ UnatodbhAvanacchandena /
/ SlakXNena puru[18b2]XeNa vA /
/ yasya kasyacid acarAbhimatasyoktau /
/ ajAte Fpi maGgutve /
/ anyasya kXatriyatAbrAhmaNyAdeH duXkRtam /
/ anuvAdaH /
/ paiSunyacchandenAmukoktam ity uktau /
/ nAmnA cet /
/ bhikXutA cAsya duXkRtam anyathA /
// [iti] paiSunyam // 2 //
(3) khoTane /
/ na hitatAyAM samyak saMghena /
/ bhikXoS cAdhikaraNatAyAM khoTane /
/ [18b3] naivAsikakarmakRcchandadAyakAnAm eva maulasya /
/ duXkRtasyaiva dRXTyAviXkartAgantukayoH /
/ tadvat tvam adhikaraNAntaratvenAdhikaraNasya saMjJAne /
/ arddhatvaM karmaphalagatasyAtattvena samudAcAre /
42
// [iti] khoTanam // 3 //
(4) deSanA /
960)
961)
962)
963)
964)
965)
966)
967)
968)
969)
970)
971)
972)
973)
974)
975)
976)
977)
978)
979)
980)
981)
982)
983)
984)
985)
/ deSanAyAm /
/ dharmasya /
/ XaXThAt padAd Urdhvam /
/ jAnata UrdhatAyAm /
/ paJcamAt paJcapadiko[18b4]pakrame /
/ na paNDitakRtottarottaraparipraXNanirvnaye parivartanikAsvAdhyAyanikAparipRcchanikopavAsadAnadakXiNAdeSaneXu /
/ akRtatvaM sthAnAntare pUrvasyAH /
// [iti] deSanA // 4 //
(5) vAcanA /
/ samam anupasampannena hInaM vA netrIbhUtasyoccAraNe
dharmsyAkXarasyApi /
/ utsRjyAkAm asampattim /
/ anuSAsya pAThanam /
/ svAdhyAyanikAM pari[18b5]varttanikAM paripRcchanikAM ca /
// [iti] vAcanA // 5 //
(6) kuladUXaNam /
/ saMmanyeran pApayor bhikXubhikXuNyoH kulapratisaMvedakam /
/ SRNvantvAyuXmanto kuleXu kuladUXakA ASrameXv ASramadUXakAs tadyathA
sampanne SAlikXetre FSanirvicakrA nipated yAvad eva tasyaiva SAler utsAdAya
vinASAyAnayena vyasanAya saMpanne vA ikXukXetre maJjiXThi[19a1]kA nAma
rogajAtir niyate[d] yAvad eva tasyaivekXor utsAdAya vinASAyAnayena
vyasanAya mA yUyam AyuXmanto Fnena bhikXunAnayA bhikXuNyA SAsanaM
pramiNuta eXa bhikXur eXA ca bhikXuNI dagdhena dhAnA aprarohaNadharmA
asmin dharmavinaye bhagavantaM paSyata sthavirasthavirAMS ca bhikXUn
Sniti kuleXu kulapratisaMvedako brUyAt /
/ anutsahamAne [19a2] jJaptiM kuryuH /
// [iti] kuladUXaNam // 6 //
(7) duXThalArocane /
/ apratisaMvihitAnupasaMpannatvayoH SrotuH /
/ AkhyAto pArAjikasaMghAvaSeXayoH /
/ akRtam asammateH /
/ ajJapte saMghe /
// [iti] duXThUlArocanaM // 7 //
(8) uttaramanuXyadharmArocane /
/ satyatAyAm /
/ adRXTasatye Fnupasampadi /
/ nAgArikapurastAd RddhiM vidarSayet /
/ na bhikXuNI SAstuH /
// [iti] uttaramanuXyadharmArocanam // 8 //
(9) avavAde /
/ [19a3] sthairyeNa ced artho jJaptipUrvakam arthaM kuryuH /
/ dattamahasya /
/ pudgalabhikXusaMghAbhaktalAbhasya mithyApariNAmakatvena bhikXor
anyatrApy anAmnA coktau /
/ abhUtArthatAyAm /
// [iti] avavAdaprAyaScittikam // 9 //
43
986)
987)
988)
989)
990)
991)
992)
993)
994)
995)
996)
997)
998)
999)
1000)
1001)
1001)
1002)
1003)
1004)
1005)
1006)
1007)
1008)
1009)
1010)
1011)
1012)
1013)
1014)
1015)
1016)
1017)
1018)
1019)
(10) vitaNDanA /
/ vinayapratisaMyuktabhAXamAnAvadhyAnabhUtAyAm uktau /
/ sUtrAntasya duXkRtam /
// [iti] vitaNDanA // 10 //
(11) anuparatAvacchedane /
/ chedayen navaka[19a4]rmiko vRkXaM stUpasaMghArtham /
/ prAka tataH saptAXTeXu divaseXv atas tasya maNDalakagandhapuXpadIpadhUpabalidAnatridaNDakaM bhAXaNadakXiNadeSanAM kRtvA yA devatA Fsmin
vRkXe FdhyuXitA sA Fnyad bhavanaM samanveXatvanena vRkXeNa stUpasya
saMghasyeti-karaNIyaM bhaviXyatIty uktA jAnIhi vAdena /
/ vikAraS ced agnimokXarudhirasyandanaSAkhAkampanapatraSaTanAdir
udRSyeta pakXe Ftra [19a5] dAnamAtsaryayoH saMvarNanivivarNanaM kuryAt
/
// [iti] anuparatAvacchedanam // 11 //
(12) bIjaprarohanASane /
/ avinaXTatAyAm /
/ akRtakalpabIjaprodbhedayoH /
/ oSIrakAdau vinASane /
/ yathAkathaJ cit /
/ dhUnanenApi /
/ avaXTambhenApi tRNaSAdapAMsuprabhRtibhiH /
/ utsargAdinApi /
/ vAtAtape Fpi sthApanena /
/ SuXke Fpi sthaNDile /
/ tacchandena svayam anye[19b1]na vA /
/ vinaXTo mUlInAM vinaXTAparimANAnAm /
#gaNDataH /
/ duXkRtAnAM prayoge /
/ pratiprahAram asyAtra bhedo na vaktutaH /
/ antatvaM viroDhatve Fpi nirmukteH /
/ tattvam udyAre jalAcchevAlakaTabhayoH /
/ andhaHsaMpuTitAsthinigilanaM kArasya /
/ sAdhu syAd yady ayaM chidyetety uktor niyuktiH /
/ akAratvam RddheH /
/ tadvattvaM bI[19b2]jAntaratvena bIjasya saMjJAne /
/ tvakphalgupANDupatrapuXpitapuXpapakvaphalAnAm ardham RtatayA
vyavahAraH /
/ nAnapetasyaiXAM prakRter mUlabhUtasya /
/ arddhajAtatayoptasyAsaMjAtamUlasya bIjadhAna[yoH] /
/ kXupyaparyacchatrakakAcikAgAlacIvarAdipuXpANAm arddhaprodbhUtatvena
/
/ taptapUXAdikoraNacaMkramaNaSAkhAdyAkarXa[19b3]NamaNDalakAmA
jJAnatad abhiprAyatAyAm anApattiH /
/ chedane ca kuSAder Apadyavabadhena tenAsambhave mokXaH /
/ ataS caikenAnekatve /
/ nAbIjadharmaNo do[Xa?]kGRttvam /
/ saMsparSo FgninA kXatiH SastranakhaSUkhairmlAnyutpATana
utdalanabhiducchittir iti kalpAH /
/ nAbIjatvagate kalpane FpekXatvam /
44
1020) / nAnagnitvam atra vAXpasya /
1021) / [19b4] samyamktvasaMkhyAm agninA kalpane phalAnAM kalpane
samudAyarUpasya tantrIkaraNam /
1022) / naikataH pradeSAt samudAyasya sambhAvanotthAnam /
1023) / kRtatvaM kalpAnAM bhikXukRtyatA /
1024) / bhUmo cAkalpikAyAm /
1025) / nAnabhikXitaM SItena vAriNA sAptAhikaM yAvaj jIvakam abhyavaharet /
1026) / nAbhinnam etena yAmikam /
// [iti] bIjaprarohanASanam // 12 //
(13) kXepaNe /
1027) / [19b5] dvAdaSAnAM pudgalAnAM kartRtvam /
1028) / asammatAnAm api /
1029) / pratisrabdhaprayogAnAM ca /
1030) / avadhyAne vA svagatenArthena saSrutaM kXepe vA paravyapadeSena /
1031) / maulasya gaNite /
1032) / anyatra duXkRtasya /
1033) / nAsamartham aplasyApy adhivAsanAyAmIrayet /
1034) / na svayam enaM dveXyaH karmaNi yujjIta /
// [iti] kXepaNam // 13 //
(14) AjJAviheThane /
1035) / [20a1] na na gaNyeyuS codanatAjJA tUXNIM bhAvaviheThakoktapudgalasamukhAvadhAyakaparavyapadeSakXepakAn /
1036) / jJApanena /
1037) / bhikXvAjJAviheThane /
1038) / tacchandena /
1039) / anyoktyA duXkRtaM tUXNImbhAvena /
1040) / na smarAmIti ca /
1041) / na ced duHkham Akhyeyam /
1042) / tasmAd vadhyadarSanaparipraSne viyapa tAvat pAnIyaMtAvat piba viSrAmya
tAvan na paSyAmi [20a2] na khaM vA paramArthataH sattvaM napaSyAmi
vadhyaS cet yuktAv anApattiH /
1043) / na yatra sAkXitvena karaNam Apatet tatrAvasthAnaM bhajeta /
1044) / nAkRtovaghAtadvArabandhaH sAkXepaM dadyAt /
// [iti] AjJAviheThanam // 14 //
(15) SayAsane /
1045) / maJcapIThavRSikocakabimbopadhAnacaturasrakam iti SayyAsanam /
1046) / ekAnna paJcASad vyAmAstadupavicAraH /
1047) / dvArakoXThakAt parivRte /
1048) / tad atikra[20a3]mAya vismRtyApi prasthAnam antaS ca
svapnasamApatyAdinA viparokXIbhAvaH /
1049) / prAk saMbhedAt prayogaH /
1050) / saMbhede FtikramaS ca niXThAnam /
1051) / naite kRtakArito dvArasya /
1052) / nAvalokitabhikXau na saMkaTaprAptasya /
1053) / kArakavad bhogaH /
1054) / dvayor ekatra niXAde paScAd utthAyinaH karaNIyavattA /
1055) / samaM cen navakasya /
1056) / tulyatAyAm ubhayoH /
1057) / alajjisA[20a4]ntarajIrNaglAnAnupasaMpannAnAm anavalokyam atra /
45
1058) / eXa vihAraH paSya cedaM SayanAsaM gRhANa cApAvaraNIdAnam ity
avalokanAni /
1059) / saMbhedAs trayo vAtena parivarttanaM vRXTyA puTAntaraprApti[H]
dIpikAbhiS ca /
1060) / SayanAsanatvaM sAMghikatA tasya svayaMniyuktakRtatopanikXepasyAbhyavakASa iti kartRNi /
1061) / maulasya niXThAne /
1062) / prayoge duXkRtasya /
1063) / [20a5] etat tAvat kAlam antaram anyenAdhiXThite /
1064) / paudgalike ca /
1065) / uttaratra ca catuXke /
1066) / naivAspRSyatAyAm /
1067) / piNDAya cet praviXajyApraviXTe vAtavarXam Agacched vihArasthAH
praveSayeyuH /
1068) / AhRtya praviXTaM Agacchet /
1069) / naitad arthatAyAm adoXo hvAso vA /
1070) / vismRtya ced bahusamatikrAntAdhvano gato vA smRtiM labheta na bhUya
evaM kariXyAmIti cittam utpA[20b1]dayed vAcaM ca bhAXeta /
1071) / pratipathitaJ ced bhikXum ArAgayedudhArAyainaM prArthayet /
1072) / kartRtvaM prAptatAyAm atra yena pratijJAtaM prakramiXannAvasAd
asaMkaTaprApto FbhisaMkXipet SayanAsanam /
1073) / prasphoTya malinaJ cet /
1074) / arpayetainam /
1075) / avalokanam anya eva kruvIta bhikXoH /
1076) / abhAve SrAmaNerasya /
1077) / tasyApi gRhapateH /
1078) / sarvAbhAve caturdiSaM [20b2] vyavalokyApAvaraNIM gopayitvA prakrAmet
/
1079) / antaramArge ced bhikXuM paSyet taM pradeSam asmai brUyAt /
1080) / dvAre ced antargRhopanimantraNAyAM badha Agacchet kuDyasya mUle
vRkXasya vA nidhAyAdhvani praviSet /
1081) / dadyus tatrAsanAni /
1082) / na svayam AnayeyuH /
1083) / AgArikaH SrAmaNerANAm etat /
1084) / abhAve cAvalokya gRhiNamAnayanA[20b3]rtham Agamanam /
1085) / sthApayeyuH gacchan vayam AneXyAma iti bruvatsu /
1086) / ni[H]SrayakaraNIyais tair anAnItAv Anayane /
1087) / abhAve svayam /
1088) / sarvatAyAM gaNDim AkoTya /
1089) / dadyur vihAre /
1090) / nimantraNkarebhyaH svArthaM yAcJ[A]yAm AsanAni /
1091) / bhikXuS ceXAm ArakXAyai sthApayeyuH /
1092) / ekAnte Fsau tiXThet svakarma kurva[20b4]nn avadhAnadAnaJ ca /
1093) / prakrAnteXu praveSanam /
1094) / SocanaM nASitAnAM vakkasenAdbhiH /
1095) / snehinopasnAnena /
1096) / aSucinA mRdoXATukena gomayena vA /
1097) / chittir aSuddhau vAtasya /
1098) / gRhiNA niXAdya praveSitasya dRXTaH praveSyatvam /
46
1099)
1100)
1101)
1102)
1103)
1104)
1105)
/ jIraS ced glAno vopadhivArikasya /
/ AkhyeyatvaM tasya /
/ glAnam avalokayet sarvaH /
/ niXadya /
/ na tatrA[20b5]sanaM gRhItvA gacchet /
/ upasthAyako glAnasya tatrAsanAny upasthApayet /
/ kuSalapakXApagacchaty AcAryopAdhyAye na ca ced anyathA vRddhiH
kuSalapakXasya pRXThato gacchet /
1106) / svayam asmAyAsanaM nayet /
1107) / nApRXTvA gatim /
1108) / svayam eva caitad Anayet /
1109) / abhyavakASadharmaSravaNe vAtavarXapraveSanaM SayanAsanasya /
1110) [21a1] // svayam aSakto gurutayA vRttAnAM navakaiH saha parivRttiH /
1111) / sAkena sArdhaM [sthA]payeyuH /
1112) / dadyur vihArAntare yAcyamAnaM SayanAsanaM vastraJ ca /
1113) / na cet vRXTir varXASaMkitA vA /
1114) / vAtavarXa n ced antarmArge syAd vRkXasya mUle kuDyasya vA sthalaM
kuryuH /
1115) / pracchAdayeyuS ca vastreNaikena pratyavareNa /
1116) / vihAraM nItvA vastrANAM SoXaNaM /
1117) / dagdhAv uDhau ca sAM[21a2]ghikasyApi niXkAsanaM /
1118) / vRtte svapAtracIvaraniskAsane /
1119) / niXkAXitasya bhikXum ArakXAyai sthApayeyur asamarthataraM /
1120) / nAsAhyatAyAM praviSeyuH //
SayanAsanaprAyaS cittikaM //
(16) saMstare
1121) // kRtaM saMstaram antargRhe ..c chorayeyur avalokya gRhapatiM*
1122) / araNe vikopayeyur vA /
1123) / kRtatvam asya Sironte pAdAnte vA kRtatve /
1124) / cIvaraSoXanA[21a3]yApi tRNaprajJapteS choryatA /
1125) / dAnaM mRgayate pratijJAtac choraNAya /
1126) / prajJApayeyuc caMkrameXu ghRXTotalayos tRNAni /
1127) / teXAm api choryatAM /
1128) / utsarge choryasya choraNam agatasyAkaraNIyatAM /
1129) / anyadA kAlena kAlaM pratyevekXaNaM parivartanaJ ca /
1130) / snigdhamadhuramRttike nvahaM /
1131) / anupakXam anyatra /
1132) / avabadhya ra[21a4]jvA vRkXe valalambya caMkrame(yu)Xu kakXapiNDakAnAM
sthApanaM /
1133) / karpare gomayaM sthApayet* /
1134) / prAg gataM prAk prakramiXyanty asmAt tulyatvaM sAhyopabhoge /
1135) / tatpatInAJ cAsAMghike valokyatvaM /
1136) / sAMghikavihAratvam agaDavAlukAlikatAdy AtmakaHtvaM tatra
[SUc]AdInavayogyatvaM bhUme svayaMniyuktakRta(ta)saMstarasyotakartRNi
//
saMstaraprAyaS cittika //
(17) vihAre
1137) // [21a5]bhikXutvasAMghikavihAratayoH kartRtvaM /
1138) / na cet tatsaMbAdhasaMghasaMkXobhajanmAnupaSamapraticikirXaN[e] /#
47
1139) / pareNApi parAnuvRtyA ca /
1140) / SikXamANaSrAmaNeraSrAmaNerikANAM duXkRtasya /
1141) / AsAM ca /
1142) / hAsyena ca /
1143) / gRhiNAm apuNyasya bahunaH /
1144) / niXkarXaNaM // vRta
1145) // ArUDhatAyAM /
1146) / bhikXuNA sAMghikavihArasthAnasya /
1147) / [21b1]anupraskandya muktvA glAnyabhayavaSatAm ArUDhau /
1148) / nidarSanam etad viheThanachandena bhikXor viheThanAnAM /
1149) / anupraskandyApAtaH//
1150) / sAMghikavihAropariXTatalakatvaM kartR /
1151) / na cet pAriNAmikatvaM phalakatadvidhachada[na]tA vA /
1152) / kIlapAdakatvaM ..[Da]cAkramaNIyasya /
1153) / muktvottAnatAM /
1154) / dattapratipAdakatvaJ ca /
1155) / AkrAntau // vRtA
1156) // [21b2] AhAryapAdakAhoha//
1157) // svaparibhogArtha tato nyatra /
1158) / saprANakopabhogaH //
1159) // dvArakoXadAna saMpAdayet* /
1160) / argaDakAnAJ ca /
1161) / vAtAyanAnAM mokXaM /
1162) / vihArasya kartRtvaM /
1163) / catuXTayasyeryapathAnAM [mA]trasya /
1164) / na cet sarvatvena SailaH pakvaSailo dArumayo vA /
1165) / chAdanaJ codakatrANena /
1166) / kRtaM paSyAmi niXThitaM cety anuktasya [21b3]dAnapatinA /
1167) / trayAd Urdham iXTakAparyAyadAnasaMpAdane /
1168) / pareNApi /
1169) / taddine /
1170) / anyatrApi niXkardamAt* /
1171) / amuktatve codakabhramANAM /
1172) / adattatve vA khAtamUlapAdasya /
1173) / aupariXTasya vA dvArakoSasya /
1174) / nirdoXam AdyAt pUrvaM /
vihAraprAyaS cittikaH // / vRta
(18) asammatAvavAde /
1175) // aparAjitaM sUtraMvinayamAtRkAdharam a[21b4]nunaviM*SativarXaM
nAgaralapitam upanAmitakAyatve bhikXuNyA kRtapratikriyAM
bhikXuNyavavAdakaM saMmanyeran* /
1176) / poXadhe paJcadaSAm antasImni /
1177) / abhAve sUtrAdidharasya pravRttaprAtimokXaM /
1178) / tasyApi pArAjayikasaMprakASanaM /
1179) / gurudharmANAm bA /
1180) / paScimakaH ka[Sci]d vo bhaganyaH /
1181) / samagro bhikXuNIsaMghaH pariSuddhasamaveto navadyo mA [21b5]vaH
kaScid asaMmata<<H>> saMghena pudgalo vavadate saMghAd va Agacchati
pudgalo vavAdako na vaH kaScid utsahate bhikXur avavadituM saMghAd
48
1182)
1183)
1184)
1185)
1186)
1187)
1188)
1189)
/
vo vavAdAnuSAsanI apramAdena bhaginyaH /
/ sampAdayetety asya /
/ muktvottaradharmaprabhAvavantaM /
/ ekenApi vinA tassa<<asa>>mmatasya ca bhikXuNya[va]vAdena pUrvaM
sammata..syAsammatatvaM /
/ nirdoXam apUrau saMghasyArhasya [22a1] / / yAcJAyAM /
/ tasyAJ ca //
asammatAvavAdaH // vRta
(19) astamitAvavAde /
/ astamitAyAM /
/ muktvA sarvarAtrikaM dharmaSravaNaM bhikXuNyavavAde /
/ na ced apAvRtadvAras tadA tatbhUtasyAgrato vihArasya varXakaH /
astamitAvavAdaH //
(20) AmiXakiJcitkAvavAde /
1190)
/
kuryAd
vaiSAradyAya
dharmapraripRcchAyAM
bhikXo
bhikXuNyAmiXopasaMhAraM /
1191) / aXkuJcakaparia[22a2]TTik[a]loThakam urUcikAnAJ ca /
1192) / gRhNItAdo bhikXuH /
1193) / bhikXor atathAbhUtasyAmiXakiJcitakahetor bhikXuNIr avavadatIti vivAde
//
AmiXakiJcitkAvavAdaH // vRta
(21) cIvarakaraNam /
1194) // ajJAtikatAyAM bhikXuNyAH /
1195) / syutau cIvarasya //
cIvarakaraNaM // vRta
(22) cIvarapradAne /
1196) // dattau /
1197) / apaTakapradAne /
1198) / na cet* mUXitAyai saubhAXiNikasyopasaMpadyamAnAyai pari[22a3]vartakena
vA //
cIvarapradAnaM //
(23) bhikXuNIkajalayAnoDhau /
1199) / vAhayeyuH pAtheyaM /
1200) / kalpakArakalpakArISrAmaNeraSrAmaNerIbhiH /
1201) / nyAyyam itaretarapatheyavahanaM bhikXubhikXuNInAM /
1202) / anyo nyapratigrAhaNaJ ca /
1203) / na glAnaM /
1204) / sabrahmacAriNam adhvani chorayeyuH /
1205) / vaheyur enaM /
1206) / eva[M] bhikXuNyaH /
1207) / kuryur atra parasparaM sAhA[22a4]yyaHM* /
1208) / SirontagrahaNena /
1209) / grAmaprAptAnAm adoXaM prakramaNaM /
1210) / samudAnIya glAnabhaiXajyapiNDapAdaJ ca /
1211) / ekaM <<ca>> sarUpam upasthAyakaM sthApayitvA /
1212) / muktvo sabhayatAyAM mArgasyaikasArthapAlam abhinnaprayANatAyAm
ekabhikXuNyApi mArgAtivAhane/
1213) / pratikroXaM /
49
1214) / pratitadardhaduXkRtaM //
1215) / sabhikXuNIkAdhvorUDhi //
1216) // [22a5]sAntarAyatAyAm ubhayakulasyocchRjyA sambidhau yugapad ekanAvA
tiryakpArasaMtaraNAd anyatra /
1217) / vaGkavaTavartaparihRtikarNayaXTidaNDavaMSAvabhaGgakarNadhAravaSAc
ca tadarthArUDhau prasthAnAntarAt* //
sabhikXuNIkajalayAnoDhi //
(24) ekasthAne /
1218) / stryekAkitArahastvam apravRttajanapracAratayA pradeSasya /
1219) / sAdhAraNatvam antarvyAmatA veti kartRNi /
1220) / [22b1]niXadane /
1221) / AniXAdapratiXThApanam etat* /
1222) / ekaniXadyA /
1223) / bhikXuNyAsthAne //
ekasthAnaM // vRti
(25) pAcitopabhoge /
1224) / bhikXuNIparipAcitAyAM /
1225) / abhUtair guNaiH /
1226) / akRtanimantraNake /
1227) / kRte cAtiriktasya /
1228) / abhyavahAryasya /
1229) / pratipattisaMpattyA /
1230) / tacchrutena vA /
1231) / abhyavahAre kaNThenaitad eXaH /
1232) / hrAsakRtvaM parArthasya /
1233) / [22b2]dehi cokteH piNDAya praviXTe //
// pAcitopabhogaH //
(26) paraMparAbhojane /
1234) / adhivAsayed bhaktopanimantraNam antargRhe pi /
1235) / kAlaM jJAtvA praviSeyuH na sA[t]rakAlaM /
1236) / gaNDIM* dattvA /
1237) / svaparXadaM tatrAvalokayet* /
1238) / AkantukaM sthaviraH /
1239) / na sahasA bhaktachedaM kuryAt* /
1240) / tiXTheyur yAcamAnAH pAnakAya /
1241) / samaM paScAd* vAnupetacIvara[22b3]lAbhadvitIyanimantraNakalabdhiH /
1242) / bhojanIyena /
1243) / antargatena paJcake /
1244) / anenaiva ced anyat* /
1245) / aglAnasyAkRtakarmaNo nUDhasyAdhvani /
1246) / adhivAsanAyAM duXkRtasya /
1247) / abhyavahAre maulasya /
1248) / samasAmantakAt* paryantabhUtaM cIvaraM /
1249) / adhvArdhayojanaM /
1250) / anyatrApi /
1251) / atra vA naugamane vA
1252) [22b4]saMmArjanaM kiliJja[mA]trasyopalepo gopiTagamAtrasyeti karma /
1253) / sAMghikatA staupikatve cAsya /
1254) / aSaktir glAnyasya parimANaM /
50
1255) / animantraNakatvaM prajJapt[e]H /
1256) / saMdarSanasya ca /
1257) / asatvaM viheThanakRtasya /
1258) / sAMghikasya [cA]tadauddeSikasya nikXipe cAnyatra paJcake /
1259) / dharmatvam asya /
1260) / grahaNe py anyasya svIkaraNaM duHbhikXo [22b5]Avat saMpattinimantraNakAnAM /
1261) / bhuktiS ca /
1262) / dAnam bA /
1263) / a<<na>>bhirucisaMbhAvane dAtur dvitrigrAsAbhyavahArAd UrdhaM
gRhapate yaM bhikXuH piNDakena vihanyate numodambA<<svA>>smai
dadAmIty abhirocya //
paraMparabhojanaM //
(27) Avasathaparibhoge /
1264) // anedaMdharmakaH sagRhisvAmiko sarvapAXANDika AvAsathaH /
1265) / aglAnasyApravAritasya dAnapatinA //
1266) [23a1] / / bhuktivatas tadIyam abhyavahAraM maulasya /
1267) / uXitavato vAse duXkRtasya /
1268) / asvAmikaS ca <</>>
1269) <</>> tIrthyavattvam atraidaM pravrajyasya /
1270) / jJAteS ca //
AvasathaparibhogaH //
(28) atiriktagrahaNe /
1271) // pravArayataH /
1272) / aprarimitaM /
1273) / akRtayathAsukhasya /
1274) / gRhiNaH /
1275) / ardhapaJcamAnAM pakvata[NDu]lamAgadhakaprasthAparimANAnAM
[23a2]prasthAnAm utsRjya vyaJjanam UrdhaM sahApi sahAyapratyaMSena
piNDapAtaH /
1276) / abhyavahrikatAv utkRXya /
1277) / atra duXkRtasya/
1278) / parakRte ca /
1279) / anyathAnApattiH /
1280) / asaMXkRtasya ca /
1281) / grAhyAt prabhUtaJ cet bhikXuM saMvibhajeta //
dvitrapAtrapUrAtiriktagrahaNaM //
(29) niriktakaraNe /
1282) // bhuJjId yAvad AptaM /
1283) / nottiXThet viprakRtAmiXaH /
1284) / yAvatos tA[23a3]vato yasya kasyacid AlavaNam abhyavahAryasyAdAne
tadvidhatvaM /
1285) / sthAnotsarga<<H>> pravAraNaM /
1286) / niXaNNasya /
1287) / viprakRtamUlakhAdanIyAdyAmiXasya /
1288) / mUlagaNDapatrapuXpaphalakhAdanIyebhyo nyapaiyAc ca kalpikam
asaMsRX[Ta]m akalpikenAbhyavahAryam abhisaMbhavanIyapradeSasthasya
pratigrAhayato nivANaM kRtvA /
1289) / dehIty asyetat* /
51
1290) / [23a4]gacchety api /
1291) / bhuktam iti ca /
1292) / na ca tAvat SabdopasandhAne /
1293) / paryAptam ity api /
1294) / sthAnasya kalA[c]ikayA Urdham asaMpAdakatve yavAgvAH peyatvaM /
1295) / tarpaNasyAprajJAyamAnapaMcAGgulasya /
1296) / apratigrAhaNatvaM viheThanasya /
1297) / na bahiHsImAn abhisaMbhAvanIyapradeSAn agratas[th]e
niriktakaraNasyot[th]AnaM? /
1298) / nApANistha[M] ka[23a5]raNIye /
1299) / akaraNIyatvam akalpikasya saMsRXTasya vA tena /
1300) / anutsRXTasya sthAnasya kartRtvaM /
1301) / kRtavato pi saMkalpam abhojane /
1302) / yAcitasya /
1303) / gaccha tavaiva bhavatv iti vacanaM karaNam* /
1304) / yathAsukhaM paribhuMkXvety eke /
1305) / dvitrAn abhyavahRtyAlopaM /
1306) / na nirvRtakriyaH paribhuJjIt* /
1307) / bhu njitAnyasya kRtaniriktam* / /
[23b1] vRt*
(30) ekAsanabhonaje /
1308) // pravAritatvAkRtaniriktatvayoH /
1309) / abhyavahRtau /
1310) / AmiXamAtrasya /
ekAsanabhojanaM // vRt*
(31) pravAritaniyoge /
1311) // niyoge syAM bhikXoH //
pravAritaniyogaH // vRta
(32) gaNabhojane /
1312) // pratiniyatabhaktAvAsekebhyo nyair antaHsImasthair bhikXubhiH
saMghabhUtair asahabhaktatAyAM /
1313) / sahitasya /
1314) / sahabhoktRtayA /
1315) / trayAdinA /
1316) / bhikXUNAM yadvidhasyAcI[23b2]varadvitIyabhaktalabdher anUDhasya ca
nAvA /
1317) / mahAsamAjAd anyatra /
1318) / anyAsyAnidaM liGgapravrajitabhaktAt* /
1319) / abhyavahAr[e] sthitatatrAgantavyatAnA<<m a>>ntaHsImAsthAnAm api
pRcchyAgatatvaM /
1320) / bhuktir ardhAtikramaH /
1321) / saMcAraNe stokasyApi /
1322) / yasya kasyacid ekabhaktatvaM /
1323) / na gamikAgantukaglAnatadupasthAyakopadhivArikAd anyo
ya[23b3]vanopanvAhArAd abhuktatAyAM ma? sarvair utkRXTya bhuJjIt* /
/ gaNabhojanaM //
(33) akAlabhojane /
1324) / svamadhyAhnAhnaparyantAruNotgatyantaram akAlaH /
1325) / tatve vRt* /
52
1326) / khAdanIyabhojanIyAbhyavahAre //
akAlabhojanaM //
(34) sannihitavarjane /
1327) / pUrvabhakte pratigrAhitaM paScAt bhakte tatra yAmAtikrAntam iti
sannihitaM /
1328) / nodgRhItaM* gilet* /
1329) / na pakvam uXitam bAntaHsImni /
1330) / bhikXupakvaJ ca /
1331) / so tra pAko ya Amasya /
1332) / tatvam amRdUnAM prAk tribhAgot svinnatvAt* /
1333) / varNaparivRtter mRdUnAM /
1334) / dravANAM dvitIyam utthitatvAt* /
1335) / n[A].inA kalpakaraNaM na pAkaH /
1336) / na janmA[ya]ttanirmitatvaM vAsasyAnuXitatvaM /
1337) / pradeSasthatayApi pAtrasya tatbhUmipakvatA /
1338) / na paktus ta[23b5]tgatatvenaM /
1339) / nAgner apAtratvaM /
1340) / na tato niXkRXTanirgatayos tattvaM /
1341) / vAsatvam upavicA[r]asya /
1342) / vyAmaM /
1343) / UrdhaJ ca viyatas saMbhAvyasya /
1344) / abhyantarasya ca /
1345) / tatvaM purAntarasyopariXTasya /
1346) / nAnyAdhiXThitatve nyavAsatvaM /
1347) / na yAvaj jIvikAnAm utgRhItAntaHpakvabhikXupakveXu tatpratiSedhe
saMSitatvaM kA[24a1]laM prati /
1350) / ardhAmiXatvaM pariSuddhe /
1351) / pAnAdayo malasyAsye /
1352) / bahirasya gomayena mRdA vA parighRXTodakena sammArgo nirmAdanaM
/
1353) / antadvitrodakagaNDUXachoraNaM /
1354) / nirmAditatvam ASayato dvitravadhikaM dAne visvanato pi pAtrasya /
1355) / nirdoXaM viralane /
1356) / niXparigodhe ca saMsparSe /
1357) / prakXAlitasya ca trir uXagomayamRttikA[24a2]nyatareNAsnigdhatAyAM /
1358) / apaneyatvam utthitasya /
1359) / tasyaiva pradeSaparigodhe prakXAlyatvam* /
1360) / niHsnehatAyai snigdhasya ca ghaTAder gambhIra udake hrade nidhAnaM
/
1361) / AmatsyakacchapamaNDUkaSiSumAravullakair nirlehAdhAraNaM /
1362) / dAruto pi niHsnehatApattiH /
1363) / nirmAdane niHsnehitasyoXATukena gomayena vA SuddhatvaM /
1364) / ardhatvam* [24a3] lavaNakXArakaluXodakabhUtasya lavaNAdeH /
1365) / kalpamAnatA ca sarvasyAkAle /
1366) / asattvam akaraNe lavaNakXArayoH svakAryasya /
1367) / utpattau pratibimbasyottarasya /
1368) / kaTakaphalenAmbhasaH svAcchyopagamanaM/
1369) / kXAreNa saktupiNDyA /
1370) / snehanam aviSaraNAyAsyAH /
53
1371)
1372)
1373)
1374)
1375)
1376)
1377)
1378)
1379)
1380)
1381)
1382)
1383)
1384)
1385)
1386)
1387)
1388)
1389)
1390)
1391)
1392)
1393)
1394)
1395)
1396)
1397)
1398)
1399)
1400)
1401)
1402)
1403)
1404)
1405)
1406)
1407)
1408)
1409)
1410)
1411)
/ nAprajJAyamAnasya satsaMkhya[24a4]tvam AkareXv anupraviXTasya /
/ pradeSavyavakare tasyaivApaneyatvaM /
/ caJcunA kAkena spRXTatAyAM sAmantakasya /
/ na tatsaMyuktadhArA spRXTau na tasya spRXTatA /
/ na bhrAntyA smRtipramoXeNa vA /
/ nAbhyAM cyAvitasya sthApane /
/ svalpataram antaraM sthAnam upanayet* /
/ na vaitarike nodgRhItatvaM pratigrAhita vA /
/ nAnayet pratigrA[24a5]haNArhasambandhasya grahaNaM /
/ sambaddhatvaM tenAntaravAdisaMbaddhatAyAM /
/ ekatvaM sannihitapratigRhItotgRhIteXu tulyayo saMvareNAbhinnadRXTyoH
/
/ pareNa cAvarasya /
/ gRhivat strIpuMsayoH parasparam* /
/ SrAmaNeriya spRXTavA gopanAt tadvad doXakArI /
/ na sApekXeNa dattasyotsRXTatvaM /
/ ardhatvaM nirapekXotsRXTasya sApe[24b1]kXatAyAM tasmAn netad yAceta
/
/ na gRhNIta jAnan* /
/ nAkalpikatvaM bhAganayane spRXTau nItasya praveSane tadrUpeXu
pratyayeXu /
/ vAhAsanaM SakaTe varjyatvaM /
/ pUraNe pi /
/ glAnAdhirohe ca /
/ karNasya nAvi /
/ Asanasya ca taddhAraNArthasya /
/ sAMghikauXadhayoS codvalator ghaTTanApanayanenAgninirvApaNena
cIvarakarNakAdi[24b2]bhir vA tadAnenetyAdau prayatanaM /
/ kalpikam asampattau vidher nadIsaMtAraNArthaM netari ca
saMprApaNArtham udgRhItam abhAve nyasya pathyadanaM /
/ utsAhanam abhAve vADhurasya dAnapateH /
/ vahanam asampattau svayaM
/ saMpAdanaJ ca tata eva dAnaparivartagrAhyasya /
/ bhojyatvam asyApy asaMpattAv anyasya /
/ apratigrAhitasya ca pratigrAhakAbhAve Fsya cAnyasya vA [24b3]
kRtabhaktacchedasya /
/ prathame hne vyAghram uXTeH /
/ dvayoH dvitIye /
/ tRtIye yAvad Aptam* /
/ bhojyatvaM phalAnAm akAle py akRtakalpAnAm apy apratigrAhitAnAM
ca /
/ nirbhaktasya /
/ taivrye kXudaH /
/ mUlAnAJ ca /
/ svayaM ca pAtanotpAdyate sAhyatvaM ca /
/ uttarakauvaraprasiddheH sarvatrApratigrAhItopa[24b4]bhogAdau
prAripsAyAm abhidhyAnaM/
/ na karake pAnIyaM pibet saMbhave hastanirmAdanapatrayoH /
/ asambhave cApratigrastam* /
54
1412)
1413)
1414)
1415)
1416)
1417)
1418)
1419)
/
/
/
/
/
/
/
/
nAsya sajalatAyAm api tattvaM* bhajet* /
traividhyam asya pidhAnake /
kAXThamayaM Sailamayam mRnmayam iti /
dhArayet karakasthAlakam /
kAXThamayaM Sailamayam vA /
nirdoXaM bhA[24b5]janatvopayoge patrANAm apratigrAhitatvaM /
aviSeXo tra muktAmuktayoH /
upayojanam asambhave nyasyAmuktAnAm*
// [iti] sannihitavarjanam // 34 //
(35) pratigrAhitabhuktau /
1420) / bhuJjIta tyaktam ASayato dAtrAnyapratigrAhakAbhAve svayaM pratigRhya
/
1421) / sammukhAntaHsImny atisaMbhavanIye pradeSe vasthite nottAnapANinA
kAye tatsaMbaddhe codgrahaNasamarthato FnupasaM[25a1]pannAd
amanuXyAd api dit*SeyAGgena tatsaM*baMdhena cotsRXTasya pratIXTiH
pratigrahaH /
1422) / jaigupsyatAyAM janapadasyopanikXipetyupadarSite maNDalake Fpi /
1423) / ekyaM pAtratadadhiXThAnayoH /
1424) / gocaraH SAkhAmarkaTAnAM na tatas tAn pratyanabhisaMbhavanIyatvaM
bhUmeH /
1425) / na phalAnAM paJcapIThikotsaMgapAtrAdhiXThAnaiH
pratigrahapratIXTer anyAyyatvam* /
1426) / [25a2] niHSritair eXAM pratyavekXaNaM tUXNIMbhAvena /
1427) / samapravRttiM cArakaM* rocayeyuH /
1428) / nyAhyam bhikXoS cArakatvaM pratigrAhitvasya /
1429) / ghRtatailamadhuphANitaghaTAMS cArayaMs tRNapatraprabhRtiS cIvarANi
vyavadadhyAt* /
1430) / pRthak cArye jyeXThamadhyamakanIyasAM karaNam* /
1431) / pRthak kRtya mRXTAmrANAM cAraNaM* /
1432) / cArakasyAcArya upAdhyAyo vA prati[25a3]gRhNIyAt* /
1433) / aprApyaprAptAv anantarasthAnaH /
1434) / anekatve yAvatAm AsanamuktvA pratigrahItuM SaktiH /
1435) / luThitasya SakyatAyAM svayam amuktvA sthAnaM grahItum adhvaMsaH
pratigrAhasya /
1436) / spRXTasya ca makXikAkITikAdibhiH /
1437) / anyenAsya muktasya bhikXuNA /
1438) / dhvaMSakRn mUXikaH /
1439) / na pratigrAhi[25a4]kaHtapratigrahaNam anyAyyam /
// pratigrAhitabhuktiH] // vRta // 35 //
(36) apratigrAhitabhuktau /
1440) / apratigrAhitAyAM /
1441) / utsRjyodakadantakAXTham AhAryasya /
1442) / mukhenAbhyavahAre /
1443) / anuttarakurau /
1444) / pratIXThyad glAno nupasampannena bhojanam abhAva upasaMpannasya /
1445) / bhojayed anupasaMpannam* /
// [iti] apratigrAhitabhuktiH // 36 //
(37) praNItavijJApane /
1446) / kXIraM dadhi navanItaM matsyaM mAMsam* vallUrA [25a5] iti
55
1447)
1448)
1449)
1450)
1451)
1452)
praNItabhojanaM /
/ etat kartRtvaM ajJAtigRhItA ca dAtuH /
/ svavijJaptyAbhyavahRtau vijJaptau kAritatve cAsyA duXkRtasya /
/ aglAnasyAkRtayathAsukhapravAraNasya /
/ tasmAl labhamAnasyApi ced anyallUhaM praNItam vA samaM prakRXTam
vA vijJaptiH /
/ ardhatAsmin* lUhasya /
/ yathAsukhapravAraNatvaM bhikXayAdAya nirgatena [25b1] tUXNIm*
tiXThataH pratikXipto vA tat kiM* yAcasa iti / prasnasya
// [iti] praNItavijJaptanaM // 37 //
(38) saprANakopabhoge /
(ka) vibhaGgagatam /
1453) / svopabhogArthatve pravRttipravarttaNayoH / vRta /
1454) / saprANitAyAM /
1455) / udakaM sarppis tailamadhuphANitakXIradadhinavanItaSuktaSulukadadhimaNDakAMcikaphalakhAdyakAder upayojyasya /
1456) / dRSyaiH /
1457) / mRtau /
1458) / pratiprANi upabhogaH SarIra upayogaH /
1459) / tadyathA [25b2] snAnaM* pAnaM* dantakAXThavisarjanaM*
hastapAdaprakXAlanaM* /
1460) / upakArye sa upayogo ya upakaraNeXu /
1461) /
abhyavahAryapAtracIvarasthAnadantadhAvanAgniprabhRtIni
SarIropakaraNAni <</
1462) />> teXAM mRdgomayaraGgatRNakAXThaprabhRti /
1463) / teXu upayogas tadyathA nirmAdanaM bhAvanaM* raJjanaM* sekaH
sam*mArga upalepaH /
1464) / yUXamaNDayavAgU[25b3]nAM kAraNaM /
1465) / bandhamokXayor udakamArgasya /
1466) / kAXThaplavayoH kXepAkarXaNotpATanAnAM /
1467) / akapalasakAd anyena romavidhAdinA snAnaM* /
1468) / tenAsya hi riktaprANakadhAtAv udaka ity api prayogAH
// saprANakopabhogaH, vibhaGgagataH //
(kha) kXudrakAdigatam /
1469) / dhArayed daNDapoNa* /
1470) /
dattapratyeXTyabhANDottmAkASAvasthApyAkIryamANapavyajalapra-[25b4]tyeXTyapavitya asam*<<jananA>>yamArthaya lahakaNTakaras tridaNDas
tadAkhyaH /
1471) / sthAnArthaM jalasyAstRteH pariSrAvaNe dAnam /
1472) / vAlukayA gomayena vA /
1473) / dhAraNapAtrasya vA /
1474) / mRttAmramayor anyatarasya /
1475) / tridaNDayaXTyAm asya bandhanam* /
1476) / sam*gRhya randhre sUtrakeNa pUrvasya /
1477) / uttarasya SlakXNasRGkhalikayA /
1478) / dhAraNam asya /
1479) / kampika[25b5]yA muhurmuhuratAnestrapariSrAvaNasya parAghAtaH /
56
1480)
1481)
1482)
1483)
1484)
1485)
1486)
1487)
1488)
1489)
1490)
1491)
1492)
1493)
1494)
1495)
1496)
1497)
1498)
1499)
1500)
1501)
1502)
1503)
1504)
1505)
1506)
1507)
1508)
1509)
1510)
1511)
1512)
1513)
1514)
1515)
1516)
1517)
1518)
1519)
1520)
1521)
1522)
1523)
/ alpaprayatnena ra<<va>>NaM* /
/ dhAraNam asya /
/ mRdas tAmrasya vA /
/ kumbhakRty etad adhonADiXu puskaravadantaravivaraM* /
/ nadukasyaiXu SodhakatvaM /
/ pariSrAvaNam upasthApayet* /
/ khallagaM dharmakaraMkaM mocanapaTTakam vA /
/ AtyuhAyAM kalpikajalasya sam*[26a1]bhAvadAyAJ ca karakakuNDikAbhyAm
etat tadvattvaM / nAnena vinAjanapadacArikaJ caret /
/ na sAntareNa sArddham* /
/ tadrUpaS cet pratyayaH kXamayitvA kAryakaraNe stitvam AstitvaM /
/ tasmAt tadvattvam atra dAne pratijJAte nyena /
/ naitaj janapadacArikAyAm viyuktau dAnApratijJAne saMSrayet* /
/ nAvighAtakRdantarasaMcA[26a2]raS cArikA /
/ kroSapaJcakasyaitattvaM /
/ na pramIlya gatasya sthAne tadvattvAbhAve kAmajaH /
/ naikenAnekasya tadvattvAsaMpattir AsaMghAt* /
/ nAvighAtakRttvaM SIghrasrotasaH /
/ kroSamanu gacchato FsyAmanusroto FnusaMhitaM* pratyavekXaNAt tena
pravRttiH /
/ sambhedaS ced atrodakAntareNa prAk tataH /
/ vyAmasya paritaH pratyavekXitatvaM /
/ cakXuXA [26a3] Suddhatvam udakasya SuddhiH /
/ prAkRtena /
/ niXkampatve pratyavekXaNam arajasaH /
/ pUrNatve ghaTasya /
/ nAtikRyAsaMkhyAm atra ciratAM kuryAta /
/ tUlikayA sukaraM prANakAnAM darSayanaM* SlakXNayA /
/ nainAM klamake dhvanyA kiret* /
/ nAnyAm* /
/ prANakapatanaM /
/ cet pradIpe tatkaraNenAsya pracchAdanam* /
/ paJjaraM vaMSavi[26a4]dalikAnAM Suklavastrasya veXTim abhrapaTalena
vA tadAkhyam /
/ SatAkXaS ca /
/ AdyakRtitvA karparaM vA ghaTAdeS chidritam /
/ na vAlapASena sarpaM badhnIyAt* /
/ achaTASabdaM kRtvA bhadramukhAdarSanapathe tiXTheti vadet* /
/ asthitAvajapadakena daNDena SanaiXkumbhe kuNDake vA prakXipya chidrANi
kRtvA mukhaM pidhAya niXkAsanam /
/ [26a5] asaMmattau paTTikayA loThikayA murucikayA vA rajupASena vA
natuke veXTitena grIvAyAM baddhvA /
/ prakXepe Fpy eXAM vinayogaH /
/ na dave cchorayet* /
/ ASayapraveSa tiXTet* /
/ naduke yUkAnAM sthApanam* /
/ Susire tasya /
/ SAdvale matkuNAnAm /
/ SItale vA /
57
1524)
1525)
1526)
1527)
1528)
1529)
1530)
1531)
1532)
1533)
1534)
1535)
1536)
1537)
1538)
1539)
1540)
1541)
1542)
1543)
1544)
1545)
1546)
1547)
1548)
1549)
1550)
1551)
1552)
1553)
1554)
1555)
1556)
1557)
1558)
1559)
/ mocanaghaTikAyAH pUrvAvatAra[26b1]NArthaM* vAraNaM /
/ tenaiva vA pariSrAvaNenAvatAraNam* /
/ mocanaM pariSrAvaNasya lagnaprANakApanItAv upAyaH /
/ bhAvanam malasya /
/ SoXyaNaM yau?nyAnupagateH /
/ niXpIDanasya dvaye Fpy asminn upakaratvaM /
/ nirAvadyAlaMbhapratyayasaMghapudgalapariSrAvaNaprasravaNapratyayena pravRttiH /
/ AsUryodayAta [26b2] gRhNIto dapAnayoH pratyavekXitAnuvRttiH /
/ pAdadhAvanikAM riktAmullocya pUrayet* /
/ upasthApayed <<codakA>>nyabhANDam* /
/ bhANDagopakasya tadgataH sAMghike vyApAraH /
/ nAtra dAnagrahaNayoH nAntarbhAvaH /
/ dAnaM gRhiNe yAcitakatvena /
/ paribhuktasya tatsatve /
/ nAnena dAnapatInAM vihAre deyatvasya noktatA [26b3] navasya bhikXave
niddeyatvena /
/ bhANDArthe layanasaniyojanaM /
/ pRthaktvena mRttAmrabhANDikayor nikXepaH /
/ upasthApanaM pAnIyasya /
/ na yatra kvacana sthApanam* /
/ maNDapasya tadarthaM karaNaM /
/ dakXiNapaScime vihArasya pArSve bhyantarataH /
/ vAtAyanamokXeXTakAstaradAnodakabhra[26b4]mamokXadvArakaraNakavATakaTakadAnaM* /
/ vaMSrasya ca pariSrAvaNasthApanArthaM /
/ kAXTha(m)maJjikAsu sthApanaM /
/ iXTakapiNDikAyAm vA /
/ AdhArakeXu /
/ caukyaM pAnIyabhANDam ApAribhogokArthAt kuryAt* /
/ Suci /
/ pAnIyaJ ca peyam* /
/ nAkalpikair enad hastacIvaraiS cArayet* /
/ [26b5] kAlena kAlam udakabhANDAnAm antaHSocanam* /
/ gambhIrANAm uSIrakurvakena patravaibhaGgukair natrakena vA yaXTyAm
upanibaddhena /
/ nAto ramvRtvam AmiXopadehasya /
/ SoXaNaJ ca /
/ tadA vighAtArtham apahatatvena /
/ niSrayakaraNIyAnAm udakagato vyApAraH /
// saprANakajalasaMbaddhakXudrakAdigataH // 38 //
[27a1] / vRta
(39) niXadane /
1560)
1561)
1562)
1563)
1564)
/
/
/
/
/
pravRttAv aunmukhe vA /
sannipAte /
strIpunsayoH /
gRhitve /
anyasthAnatAyAM /
58
1565) / yogyatve ca /
1566) / nirasyatve saMprayukteH /
1567) / pratyakXakalpena niXadane /
/ sabhojane niXadanam //
(40) sthAne /
1568) / / sthAne rahaHkalpena /
1569) / sAvaraNasya /
1570) / na cet bhayavaSAta
1571) / duXkRtasyAsamvedyasamvetRtve /
1572) / avadhAne [27a2]ca sthAnAntare /
1573) / gocarAntAt* dRXteH sthAnAntaH /
1574) / antargatatvaM gan*jasya /
1575) / bhinnatvam* gRhAntarasya /
/ sabhojanasthAnam* //
(41) aceladAne /
1576) // striyAH puruXasya vA /
1577) / utsRjya jJAtiM* pravrajApekXaM* glAnaJ ca /
1578) / anidaMliGgapravrajitasyAcelakasya kAye kAyasambaddhe vA /
1579) / khAdanIyabhojanIyayoH [/]
1580) svasya [27a3]tasya ca /
1581) / utsRjya pApagadRXTigatAd vivecanArthatAM /
1582) / svayaM dAne /
1583) / akalpikayoH duXkRtaM /
1584) / dApane /
1585) / samvibhAge ca /
/ aceladAnaM //
(42) senAdarSane /
1586) / yuddhAbhinandisenadarSanArthatayA /
1587) / utsRjya rAjadevIkumArAmatyabhaTavalAgranaigamajAnapadoktim* /
1588) / antarAyopapAtavaSatAJ ca /
1589) / [27a4]prasthApitasya /
1590) / upavicArAntAtikrame dRXTau /
/ senAdarSanam* //
(43) senAvAse /
1591) / vinaite tatra rAtrindivadvayaparipUrer Urdham vAse /
1592) / animittaJ ca pUrvatrApi /
/ senAvAsaH //
(44) yuddhAGgapratyanubhave /
1593) / yuddhAGgAnAM kartRtvaM /
1594) / anAntarAyavaSagatasya /
1595) / samastavyastAnAM /
1596) / sajjIkRtAnAM /
1597) / maule molasya /
1598) / duXkRtasya prayuktau /
1599) / [27a5]asajjIkRtAnAM /
1600) / ubhayatrApi duXkRtasyaiva /
1601) / spRXTir udyUthanaM prasthAya darSanArtham upavicArAntAtikrame dRXTir
iti mUlAni /
1602) / nyUnatvam anudyatatve /
59
1603) / na hastyaSvakukkuTalAvakavartakastrIpuruXayuddhAdi kuryAt kArayen
nirIkXeta vA /
/ yudhAGgapratyanubhavaH //
(45) praharaNe /
1604) / kaluXacittatayA /
1605) / kAyatanniHsRXTasambaddhair yena [27b1]kenacid antataH pAdAGguXThasarXapatUlikabhiH prahRtau /
1606) / bhikXo /
1607) / parasya /
1608) / uttareXu triXu /
1609) / spRXTo /
1610) / pratinipAtyam* /
1611) / anipAte duXkRtam* /
1612) / nAnyatra prahartavye nyatra praharet /
1613) / na stambhe prahAraM dadyAt* /
1614) / na bhittau bhUmyAM vRkXe nyatra vA /
/ praharaNam* //
(46) avaguraNe /
1615) / prahArAvaguraNe /
1616) / pratidravyaM /
/ avagUraNaM /
(47) avadyapraticchAdane /
1617) / [27b2]pArAjayikasaMghAvaSeXayor utsRjyAsparSaSrAmaNyabrahmacaryAntarAyasaMghasaMkXobhASaMkavaSatAm* /
1618) / pratichAdane /
1619) / ante horAtrasya /
1620) / prAg duXkRtam* /
1621) / anya<<syA>>SvApatteH /
/ avadyapratichAdanam* //
(48) bhaktacchedakAraNe /
1622) // saM*cintya muktvA rogapratikRyArtha tAM gRhI dAtRbhaktachedasya
kAraNe /
/ bhaktachedakAraNam* //
(49) agnivRtte /
1623) // [27b3]na siM*haM* spRSet* /
1624) / SAstRdharmasaMghasabrahmacAriNAM dharmyakaraNIyArthatApekXA
pAtraraMgakarmaNoS ca samayAdhiXThAnam* /
1625) / adhitiXThet* dIrgham* /
1626) / krIDAyAM caraparayA candrasUryAlAtacakrAdikaraNataS ca /
1627) / agninA /
1628) / anadhiXTHitasamayasya aglAnyavaSatAsthasya spRXTau /
1629) / svayan niyoga[27b4]to vA /
1630) / prajvAlanirvApaNaspRXTAspRXTendhanasamvavadhAnayuktaniXkarXaNAGgArasamAvartananiXkarXaNeXu /
1631) / ardhAstamitatvaM kukUlasya /
1632) / jvAlAnAJ ca /
1633) / samavadhAnaniXkarXaNe tatrendhanasyAgnyantaravRttam* /
1634) / keSaromAsthinakhakheTasiM*ghANakavAntaviriktamutgamAXatilatailamadhu-sarpiXAm ardhendhanatvaM /
60
1635) / anyasya [27b5]karaNIye nyasyaity adhiXThAnam ardhAdhiXThAnam* //
// agnivRttam* //
(50) chandapratyuddhAre /
1636) // bhikXvarthArthe karmaNi /
1637) vRt[ta]sya matadAnasya pratyuddhArArthAyAm vApi //
// chandapratyuddhAraH //
(51) [Sayane]
1638) // nAcandrasUryAlokavatyavavarakadeSe SayIta /
1639) / muktvA glAnyaglAnopasthAnavaSatAm* /
1640) / prAyaS cittikam atrety eke /
1641) / ardhatvam a[28a1] / /nipatteH pRthaktvaJ cAhnaH /
1642) / yat bhUyaH parivAritam agAraparyantaH /
1643) / tatgatatvaM saMbaddhasya tat*dvArapArSvopacArasyAgArabhUtasya /
1644) / purAntarasya ca tatgatadvArasyAnantarasya ca /
1645) / na sopacArAt parasya layanamAtrAt pRthagbhUtAdhyAsitasya /
1646) / ardhatvaM vRkXamUlakuDyaSuSira......vUrtamUlAnAM /
[ iti SayanaprAyaS cittikam /]
(52) strIsahasvapne /
1647) / sagahanAnAM strI[28a2]sahasvapne /
1648) / adhvano tra kukkuTasyotpAtya nilayane ntaram abhUtatvaM /
1649) / sarvasya sAntarasaMcArasya niranagArAntaratve chadanasyaikatvaM /
1650) / pRthaktvam* svabhAgagatabandhanabaddhatve dvArasyopacArasyApi /
1651) / tadvadrakXitatvaM bhikXuNApatteH /
1652) / guptatvaJ ca svAminA mAtRgrAmasya /
1653) / uddhRtatvaJ ca niHSrayaNeH purAntare /
1654) / hAso nagAratve nyabh UtAt* /
[ iti strIsahasvapnam ]
(53) anupasaMpannasahasvapne /
1655) / [28a3]anupasaMpannena sArdham agAre tritIyasyAM rAtro svapne /
1656) / ante /
1657) / prAk duXgRtaM nirdoXam adhvapariSrAntasya klAntau /
1658) / yathAsyAnte pi /
1659) / akalpini ca bhikXor karaNIye tatsaMpAdakena sArdhaM* glAnasya
tadupasthAyinaS ca /
1660) / SrAmaNereNa ca tadvataH sannihitatAyAM tatrAvAse pApabhikXoH
kRtakurvattan nivAsaprayatnasya /
1661) / upagato [28a4]paScimakAlayor dvayor Adyayor mAsayor vartamAnasya /
1662) / nordham asya vasta[v]yatvam* /
1663) / akAryatvaM pUrvopagateH /
1664) / arakXatvaM prAg* /
1665) / naiXo nupasthApitam* SrAmaNeram upasthApayet* /
1666) / middhopapAtenAdhvani SrAmaNeram abhiplutaM* purataH kRtvA gacchet*
/
1667) / bubhukXitaS cet sAnukAlaM dadyAd asmai tadAhAram* /
1668) / punaS ced velAyAM tadA[28a5]pi /
/ anupasampannaH sahasvapnaH //
(54) dRXTigatAnutsarge /
1669) // tathAham bhagavato dharmadeSitam AjAnAmi yathA <<y[e] adharmA[H]
saMkleSikA[H]>> AntareyikadharmA uktA bhagavato pratiXevyamAne
61
<<nA>>lam antarAyAyetyAdi pravRttavacanatAvasarge jaigupsyamata enaM
kuryu jJApanena /
/ dRXtigatAnutsargaH // vRta /
(55) utkXiptAnupravRttau /
1670) / tathA viditaprakXiptasyApratikR<<ta>>tAyAM bhikXoH /
1671) / udde[28b1]SadAne /
1672) / paripracchan nikAyAyAH /
1673) / saniHSrayasya /
1674) / anuSAsanyAH /
1675) / avavAdasya /
1676) / AviXkaraNe dRXTeH /
1677) / AmiXasaMbhoge /
1678) / upasthApanasvIkRto /
1679) / agAre ca sahasvapne /
1680) / ante rAtreH /
1681) / anyathA vAsaM syandane <</>>
1682) <</>> muktvA glAnyadRgvivecanagatenArthena /
/ utkXiptAnupravRttiH //
(56) nASitasaMgrahe /
1683) // [28b2]pravRttatadvacanAnutsarge srAmaNeraM nASayeyuH /
1684) / jJapte caturthasya te karmaNa iti pUrvatrottaratranASanIyasya te ity
upakramaM jJapti<<H>> kRtA ni<<H>>sRjedam evaMrUpaM pApakaM
dRXTigataM prathamA karmavAcanA kRtA dvitIyeti pratyetadantam asmai
bhikXuNA SrAvayeyuH /
1685) / <<a>>nAratAv uttaraM kuryuH /
1686) / nASitatAyAM SramaNoddeSasya /
/ nASitasaMgrahaH /
(57) araktavastropabhoge /
1687) /[28b3]nIlyA gairikena valkalenety anuparaktasya svavAsasaH /
1688) / antataH pAtravasyakasthAvikApAdacoDakAyabandhanAnAM prAvaraNAdau
paribhoge /
1689) / na nikAyAntarIyasya punaH kalpanIyatvaM /
1690) / nAchinnasya gRhiNA /
1691) / na mahAraGgaraktaM prAvRttim bhajeta /
1692) / nAgArikasya /
1693) / bhajed vihArAbhyantare pratichAtitasya kA[28b4]XAyeNa /
1694) / sAdhAraNatvam adhvani yAcitaprAvaraNasya /
1695) / sAhAyakaiH bhikXuSrAmaNairaiH /
1696) / ekatve vRddhAntAd Arabhya yAvat saMbhAvanAm uparidAnaM /
1697) / nAnavachinnam aparataH prAvRtyaM caMkramyeta /
1698) / anvAkrAmed upanimantritaH puNyakAmena navamAchinnadaSAt
parAhatyAnityatAmanasikAreNa /
/ araktavastropabhoga[H] /
(58) uddharXavastugate /
1699) <</>>[28b5]spRXTosparSanayoH kartRratnam asvaM /
1700) / tatsammataJ ca /
1701) / Sastram etat saMgrAmAvacaraM bhANDaJ ca gandharvAvacaraM /
1702) / prAptaM yogyatvam upayogAya mUlasya /
1703) / duXkRtasyAprAptaM /
62
1704)
/ muktvA svIkArAnA anugata <<tatra>> dravyAvinASacittasya
vihAratadupacAragataM /
1705) / na tad upekXeta /
1706) / saptAXTAn divasanetadupavicAre prakra[29a1]
/ /Xyan pAMsunA
vaibhaGgukair vA chAdayeta /
1707) / nAsamuditacinnAya svAmy aham iti bruvate dadyAt* /
1708) / anAgame syodhaM sAMghikai gaJjopanikXipet* /
1709) / AXaXThamAsaparyantA dhArayet* /
1710) / Urdham anAgatau yat bhUmau buddhasAMghikayor labdhiM* tatropayuktiH
/
1711) / ayogyatve krayanaM yogyasya tena sthAvarasya /
1712) / tadA cet svAmy Agacched anujJAnam AyA..ya[29a2]n ichate dadyuH /
1713) / vRddhiJ cet mRgayed etad eva na bahu manyase yad asmAbhiH paripAlitam
iti brUyuH /
1714) / ghaTitaviddhatAyAM maNyAder yogyatvaM /
1715) / harXakaTakakejUrahArArdhAhAratvaviniveSe ca /
1716) / vINAveNuvallarimahatim utghoXakAnAM satantrIkatve /
1717) / vadattAyAM SaGkhabherIpaTahamuravANAM /
1718) / dhanuXaH saguNatve /
1719) / tatve SIlyekato dhArakakuntaDA[29a3]bhANe rdhAnAM /
1720) / SaranArAcArdhanArAcAnAM saphalatve(H) /
1721) / sadhAtukatve pratimAyAH /
1722) / nighoXam asyAH SAstRsaMjJAm upasthApya /
1723) / kAcamaNipalAlamAlakANDavInikatalam aDukapiJjanakatulikAkANDAnAm
ardhatvaM /
1724) / ayogyatvaM suvarNapiNDasya /
1725) / gopayitvotrAse gRhItvA vAnuparodhe svasya sAMghikam* [29a4]staupikaJ
ca hiraNyasuvarNam apakramaNaM /
1726) / srAddhena SrAmaNereNa vA /
1727) / abhAve svayam* /
1728) / khananam atra /
1729) / apagate dAnam* /
1730) / utpATya tadvat* /
1731) / nirdoXam amAnuXabhavane puNyanirjAtaM ced eXAM ratnamayaM
bhUmisopAdAnAdi /
1732) / bhojane ca bhAjanam asambhave nyasya /
1733) / SayanAsanam* ca niXAde /
1734) / gacched yAnena /
1735) / dharmArtha[29a5]vaSatayA /
1736) / nATopavatA /
1737) / na jIrNaglAnAbhyAmanyaH /
1738) / niXIded dharmaSravaNArthaM ratnamaye siM*hAsane parAhatyAnityatAmanasikAreNa /
1739) / niveSane cAgArikIyANIti saMprekXya tatprajJaptau /
1740) / suvarNakhacitakAMkaNikAvRteXu vastreXu /
1741) / atra ca maNipratyupteXu suvarNarUpyakhaciteXu / praveSayeyur etAni /
1742) [29b1]nAkalpikatvam upasthApitaSAstRsaMjJAnAm AgArikaSrAmaNerAbhAve
buddhapra<<ti>>kRter dharmyArthavaSatayA spRXTau /
1743) / ta dravyasya ca /
63
1744) / nAbharaNaprAvRttim bhajet* /
1745) / dhArayet* mudrAM* /
1746) / aprAvaraNikIm* /
1747) / traputAmraritIkaM sajatukAXThaSailamRddantaSRGgebhyaH /
1748) / cihnaM sAMghikAyAm madhye cakraM pArSvayor mRgAv adhastAd
vihArasvA[29b2]mino nAma(H) /
1749) / paiGgalikAyAm asthisaMkalASirakapAlam vA /
1750) / na phaNikayA Sira prasAdhayet* /
1751) / nidarSanam eXA /
1752) / nAdarSena mukhaM paSyet* /
1753) / udakAt* /
1754) / anApattir udakapratyavekXaNArthatAyAM vraNavalIpalitadarSane
pUrvottaranimattodgrahaNai <</>>
1755) <</>>na tryArXam bhajet* /
1756) / na rocanAmrakXaNam* /
1757) / na gandhaiH /
1758) / bhajeta pAdayor gandhA[29b3]GgadadAnaM puNyArthinAm* /
1759) / na tasya puratopanayet* /
1760) / naibhiHr aktaH saMghe sannipadet* /
1761) / na gRhIbhyo dharmaM deSayeta /
1762) / na kulAny upasaMkrAmeta /
1763) / snAnam ante bhAjeta /
1764) / pratigRhnitainAma /
1765) / puXpamAlAJ ca /
1766) / caityai viniyogaH /
1767) / SrAvakasyApi /
1768) / anabhimato dAtuH Sironte pAdAnte vA /
1769) / a[29b4]sammukhe dvArasya /
1770) / bhittau /
1771) / lambanaM mAlAdyASUcyAm atrAvatUsitAyAM kaNTake vA /
1772) / cakXuXyaM sugandhIti kAlAnukAlaM ghrANam* /
1773) / na brahmasUtraprAvRttiM* bhajet* /
1774) / na sUtrakasya /
1775) / mUlavAhau cikitsArthasya bhajeta vAme /
1776) / na yatra kvacana chorayeta /
1777) / saSeXaM cet* cIvarakarNake (X)kuJcake vA bandhanaM /
1778) / na cet* stambhasya[29b5]SuXire kuDyasya vA nikXepaH /
1779) / na nR(i)rtagItavAditam Acaret* /
1780) / na SikXayet* /
1781) / nopasaMhareta /
1782) / na darSanAyopasaMkrAmet* /
1783) / na bhikXuNyA nRrtiM kArayet* /
1784) / guryAt SAstRguNasaMkIrtane tridaNDakadAne ca svaraguptiM* /
1785) / SikXetainAM pratiguptipradeSe /
1786) / na saMcagghanasaMkrIDanasaMkilikilAyanauddhatyadravakAyatADyAni
kuryAt* [30a1] /
1787) / nauddhatyAbhiprAyaH kAyavAco vikurvIta /
1788) / bhAgaSo vyavakare saMsargaH /
1789) / na bhAjanasaMcArakenAbhyavahRtiM* kuryAt* /
64
1790) / nAa vataMsakaM gra[thn]IyAta /
1791) / nAmuJceta /
1792) / na lAlATikam anuprayaccheta /
1793) / na samAvasthAyAM vAcet*/
1794) / na javanaplavane kuryAt* /
1795) / noruvAhumatsyaparivartakaM parivartet* /
1796) / na jalaSikyi[30a2]kAM vidhyeta /
1797) / na jalamaNDukabherike vAdayet* /
1798) / na dakapicchilikAM picchilet* /
1799) / na hastikruJcitASvaheXitarXabhagarjitamayUrakokilarutAni kuryAt* /
1800) / na mukhaSaMkhaDuDDukabherIvAdanam* /
/ uddharXavastugatam* //
(59) snAne /
1801) / SiXTAd adhyardhato grIsmasya pUrvataS ca varXANAM mAsAt* /
1802) / acIvara<<sya>> dvitIya<<sya>> labdho yadvidhasya /
1803) / anuddhUtasya [30a3]vAtena /
1804) / cIvarakarNakeraNam* / / tatparyantaH /
1805) / anavavRXTasya /
1806) / asya bindudvayanipAta kAye /
1807) / anyadA paJcadaSAd asnAnadivasAd arvAk[s]nAne /
1808) / abhiXekeNa vAvagAhanena vA /
1809) / nAbhiprAptau /
1810) / purastAd duXkRtam* /
1811) / sarvatra samayeXv anadhiXThAne /
1812) / nArthAntaraparo jAlAnubhavaH snAnam* /
1813) / tasmAd utta[30a4]raNaM saMcetitayA mUrchitasekeXv anApattiH /
1814) / manyetAXmaparAntakeXv asyAbhAvaM /
1815) / na saMbhave parasyotsvAsakalpaM saMSrayet
snAtaprAyaS cittikaM //
(60) tiryag*vadhe /
1816) / vadhakacittena tiraScaH prahRtau <</>>
1817) <</>> tadAnyadA vA tannidAnaM mRtau duXkRta(kR)tvaM satvAvigrabhasya
/
/ tiryagvadhaH //
(61) kaukRtyopasaMhAre /
1818) // na tvam upasaMpannaH parAjayikam asyApanna ityAdyartha bhikXvarthena
kaukRtyopasaMhRtau [30a5]bhikXoH /
1819) / asparSotpAdanacittena /
1820) / hAsyenApi /
1821) / anutpattAv api /
1822) / kaukRtyasya /
1823) / anyena duXkRtaM /
/ kaukRtyopasaMhAraH //
(62) pratodane /
1824) // bhikXoH /
1825) / aGgulimuXTyaratniskandhaSIrXapArSvapRXThakaTyUrujaMghAjAnupAdAGguXThAdibhiH pratodanataH spRXTau vikiraNacittena <</>>
1826) <</>> tasmAd vraNamaSapilpatilakaromAvartAdi darSanenApattiH /
1827) / eke vAneka[30b1]tve nipAtyasya /
65
/ pratodanaprAyaS cittikam* //
(64) dravaharXaNe /
1828) // jalaviXayakriyAnuXThAne /
1829) / avatIrNasya nimajjanonmajjanatIrAntarasaMcArAnupratisrotovyAyAmajalabherikAmAaNDukavAdanaSikyikAvedhacakravADavajrakakUpakAvartakaraNalekhAkarXaNAkAnAM maulaM /
1830) / RTipyakAdAnasya duXkRtaM /
1831) / golaghaTavardhanI SarAve /
1832) / kXolasUpayU[30b2]XamaNDe ca satyam api taptatAyAM /
1833) / ajalaharXaNe ca /
1834) / tadvat tatbhUtakAraNaM /
1835) / auddhatyaratapratyanubhavachandena /
1836) / tasmAt prahlAdanachandenAvatArA<<nA>>dAv anApattiH /
1837) / taraNaSikXAyAM tiryagAyatam vA vyAyAme /
1838) / jihlAdayiXayA tapteXu lekhakarXaNe /
/ dravaharXaNam* //
(65) strIsahaSayyAyAm* /
1839) // mAtRgrAmeNa sArdham ekasmin AgAre middhAvakrAntau [30b3]niSayAM
/
1840) / anteH /
1841) / prAg duXkRtaM /
1842) / kukkuTipramANam etat kRtve ntaH /
/ strIsahaSayyA //
(66) bhIXaNe /
1843) / hAsaprekXayApi bhiXaNachandena bhayanimittopasaMhArapUrvakaM
vijJapane /
1844) / bhayaMkarasyAmuko yam iti bhikXoH pareNApy anutpattAv api bhayasya
/
1845) / maulam amana Apasya /
1846) / tad yathA pretapiSAcakumbhANDakaTapUtanatvA[30b4]khyApinAm* kITanaM
kITakITAnAm aGgArikA<<varNA>>nAM dagdhasthUNAnibhAnAM rUpANAM /
1847) / siM*havyAghradvIpikokapaTararubhraXTorokASabdAnAM /
1848) / uccAraprasrAvasthavatakaTagandhAnAM /
1849) / kiTakakiM*laM*jakutapasparSAnAM/
1850) / mana Apasya duXkRtaM /
1851) / tad yathA devanAgagandharvayakXakinnaramahoragatvakhyApinAM /
1852) / dhaniSreXThi[30b5]sArthavAhAdirUpAnAM /
1853) / vInAdiSabdAnAM /
1854) / agurucandanakuMkumatamAlapatragandhAnAM /
1855) / paTTapaTaprAvarAMSukadukUlakoTTamvakasparSAnAm* /
1856) / utsRXTasaMvegA<<janA>>rthatAM /
1857) / tasmAt saMvejanArthaM narakatiryakpretamanuXyakathAdAv anapattiH
<</>>
<</>> bhIXaNam* //
(67) gopane /
1858) / idaM pravrajasaMtakapAtracIvarapoNikAkaMsikA[31a1] / /
kAyabandhanAdiSrAmaNakajIvitapariskAranidhAne /
1859) / nidhApane ca /
1860) / utsRXTahitakAmatayA /
66
/ gopanaM //
(68) dattopajIvane /
1861) // dattasya bhikXor nirdeyaM cIvarasya vinA tadanujJAnaM paribhoge /
1862) / na ced asya tannidAnaM prItes sambhAvanA /
/ dattopajIvanaM //
(69) asvAkhyAne /
1863) // dhvansanachandena bikXor vinidhAyasaMjJA saMghAvaSeXApatanasya
vijJaptau /
1864) / leSanA[31a2]pi /
/ asvAkhyAnaprAyaS cittikaM /
(70) strIsahagamane /
1865) / kAmato dhvanyUDhau /
1866) / pratikroXaM /
1867) / pratitadardhaM duXkRtasya /
1868) / utsRjyAtiyAtrayantIM* /
1869) / naXTaJ cenam adhvano dhvany avatArayantIM* /
1870) / aSaktasya vA nirvoDhum* /
/ strIsahagamanaM //
(71) steyasahagamane /
1871) // grAmaghAtakaiS coraiH SulkabhaJjakair vA vaNigbhiH /
1872) / kApaTikaiH steyapravrajitaiH duXkRtaM /
/ steya[31a3]sahagamanaM // vRta /
(72) UnopasaMpAdane /
1873) / UnaviM*SativarXatAyAm upasaMpAdyasya /
1874) / upAdhyAyatvenopasaMpAdane /
1875) / nAsAv enaM pUrNatAM na pRcchet* /
1876) / nAnye /
1877) / nAnirjJAyainAm upasaMpAdayeyuH /
1878) / sarvathA paripUrvaNaviM*Sater upasaMpAdo rUDhiH /
1879) / itarasya paripUrNasaMjJatAyAM /
1880) / amatyasmitivimatiXu ca /
1881) / jJAne ca [31a4]dhvansaH /
1882) / na ced adaH prAptapUreH /
1883) / api garbhAdhikamAsakai sA(va)rdhaM* /
/ UnopasaMpAdanaM //
(73) bhUmyud*ghAte /
1884) // khananakhAnanayoH /
1885) / mRtbhuvaH /
1886) / muktvA caturaGgulamAtrakIlakanikhananaM navakarmikasya
na[kXa]traprayogenAsannihitakalpakArasya /
1887) / jAtika? cet maulaM /
1888) / na cet* duXkRtaM /
1889) / trIn mAsAM paryuXitAsaMhatiH pUrvA /
1890) / [31a5]vRXTikAntAraM cet* /
1891) / XaD anyadA /
1892) / nAbhUtvaM? kanthAyAM manyet* /
1893) / prabhUtyena samudAyeXu <<la>>kXaNAM<<nAM>> prabhAvakatvaM /
1894) / tasmAt kArtsnyam eva sa nyUnAnyatra vRtAyAM /
1895) / naXTatAdagdhatve /
67
1896)
1897)
1898)
1899)
1900)
/ ardhatvaM naXTasya /
/ caTitakAnAM ca pRthivIparpaTakakUlakanthAtallepAnAM /
/ gaDakavAlukAdyadhikye va /
/ kriyANAJ ca /
/ kI[31b1]lotpATanalekhakarXaNamRtkaNAkarXigomayotpATanapaMkAkampanatallagnagolAdyutpATanaloNikASAtanAtmikAnAM /
1901) / vigopanamater atraitat* /
1902) / tasmAt gaNananyasanAdyabhiprAyasyAnApattiH /
/ bhUmyutghAtaH /
(74) pravAritArthAtisevAyAm* /
1903) // nAtiyAcet* /
1904)
/
yuktam
anArocitakAlasya
tadasaMbhAvanAyAM
pratIXTabhojanagRhopasaMkramaNaM* /
1905) / udyoja[31b2]naJ ca pariveXaNe tipattau kAlasya /
1906) / na tatvaM vyajanasyAdriyet* /
1907) / svIkuryAt pratyekapravAraNAM /
1908) / sapravAraNe pi saMghe /
1909) / sarvakAlAM ca /
1910) / vinA maryAdAvyavasthApanena pravAritavato nyathA paunaHpuNyenAtyarthatayA cordham akRtapravAraNAca<<t*>> caturthamAsaparisamApter
UrdhaM prajJaptAbhyavahRtau /
1911) / vijJaptau duXkRtaM /
1912) / [31b3]anApatte glAnye /
1913) / jJAto? ca /
1914) / pRthaktvaM pUrvasya vibhramAt* /
1915) / apravAritadoXakAritvaM tasya /
1916) / purastAd api yena na pravAritaH /
/ pravAritArthAtisevA // vRt* /
(75) SikXopasaMhArapratikXepe /
1917) / abhijJAtAyAM /
1918) / AkhyAtuH /
1919) / SikXAyAM /
1920) / asyAnte SikXitasya mityAkhyA dayamAnAyAm uddeSena vA bhikXuNA na
Si[31b4]kXiXyAmIty etat kAraNabhAvena nivedayiturajJatAm utbhAvayato
vacanasyodAhRtau /
1921) / sautryAM duXkRtasya /
/ SikXopasaMhArapratikXepaH //
(76) upaSravagate /
1922) / bhikXor adhikaraNasaMpradhAraNasya bhikXubhir upaSrutyartham
utsRjyopaSamanachandenAvadhAne /
1923) / pratisaMvedanAyAM Sabdasya duXkRtaM /
1924) / arthasya maulaM /
1925) / kXopakaraNaprAhvyeNa cet* /
1926) / arthAntara[31b5]vaSAyAm upaSliXTau cetanAd Urdham
padacchaTotkASanaSabdAdibhiHr acetayato na cet mugdhaH SamArthI vA
niyatamAtRtAyAM pAtaH /
1927) / na kalim upod[v]alayet* /
1928) / nopaSRNuyAta nainaM kurvantam anuparivAtya tiXThet* /
1929) / nopaSAntyai na prayatet* /
68
/ upaSravagatam* //
(77) sAmagrIbhaGge /
1930) // jJaptyAdikarma<<Ni>> saMnipatitasyAnavalokya bhikXuM prakrAntau
[32a1] / / SravaNopavicArAtikrame mUlaM /
1931) / purastAt* duXkRtaM /
1932) / vinArthena yuktenApakrAntau /
1933) / kRtatve jJapteH /
1934) / adharmya <<rthe>> ca karmaNaH /
1935) / SravaNadeSAnatikramecchAyAm anApattiH /
/ samagrIbhaGgaH //
(78) anAdaravRtte /
1936) / sthAnagamanaSayanAsanavihAragrahaNabhAXatadviparyayAder upanItasyArthAsyAnAdarAd vinA dharmyasaMjJaptidAne vyati[32a2]krAntau /
1937) / bhikXusaMghena maulaM /
1938) / AcAryopAdhyAyaiH duXkRtaM /
1939) / adharmyatve jJapteH tatvaM kathAvapAtanasya /
1940) / sukhaM saMghasya tadvyavahArakaH /
1941) / saMghavad buddhaH /
1942) / na rAjArhan*saMghasthavirANAm AjJAM kopayet* /
/ anAdaravRttam* //
(79) madyapAne /
1943) // pAne madanIyasya <</>>
1944) <</>> cyutir asya tattvAt kvAthe <</>>
1945) <</>> vidyate kholavakkasabhakXaNe [32a3]tatpraveSaH /
1946) / ardhatvaM kiNvapiNDikAyAM /
1947) / madanIyAnAm mUlagaNDapatra(pa)puXpaphalAnAM madyagandharasAnAM
vA madayitQNAM peyAnAM /
1948) / nirdoXo varNamAtreNa madyasya sadRSam* /
1949) / prayogavat gaNDUXadhAraNagAtramrakXaNe /
1950) / glAnyenApattiH /
/ madyapAnaM // vRta /
(80) akAlacaryAyAm* /
1951) / akAlatAyAma /
1952) [32a4] anavalokitasatbhikXoH /
1953) / grAmapraveSe /
1954) / na ced atyAtyayikakAryasannipAtaH /
1955) / anyatra saJcAre tra duXkRtaM /
1956) / abhAve tra bhikXos tadvat bhikXuNI /
1957) / asyAH SrAmaNeraH /
1958) / asya SikXamANA /
1959) / tasyAH SrAmaNerI /
1960) / asatvam aboddhuH /
1961) / sImAntarasthotkXiptAnyapakXANAJ ca /
1962) / riddhyA tv anApattiH /
/ [32a5] akAlacaryA //
(81) kulacaryAyAm* /
1963) // caturthAdAv akAle kula upasaMkramaNe /
1964) / tanmukhikayA ca saMghopanimantraNenAsmad AnAgamanavaSAt pariveXo
tipAtya ity apariprApya dAtari tRtIyaprabhRtau /
69
/ kulacaryA // vRta /
(82) rAjakularAtricaryAyAm* /
1965) / aprabhAtatve /
1966) / antyAruNasyaitad atrAnutgatatvaM /
1967) / antaHpuranivAsasthAnasambaddhatAyAm* /
1968 / [32b1]atadA prastutAv api /
1969) / pratirAtri /
1970) / tatkIlopavicArAnto tadAdiH <</>>
1971) <</>> evaM rAjakulanagarayoH /
1972) / rAjakulasthAnena ca /
1973) / nAgareNa duXkRtaM /
1974) / tadarthatA cet* /
1975) / dvitIyaJ ced atrAvadyaM /
1976) / na ced rAjadevikumArAmatyAntarAyavinayanavaSena /
1977) / nA(na)nuSrAvya rAjakulaM praviSet* /
/ rAjakularAtricaryA /
(83) SikXApadadravyatAdhyAcAre /
1978) / [32b2]vartamAne prAtimokXoddeSe nubhUtavatadvayasyAsaMvignena
manasA saMprati mayA jJAtam ayam apy atra dharmo vidyata ity asyoktau
/
1979) / anyavyaJjanenoddeSe sAdhAraNiM* prati duXkRtaM /
1980) / sautryAJ ca <<noktA>> bhAXamANAyAM /
1981) / anApattir asAdhAraNIM* /
1982) / asatkRtya prAtimokXoddeSaSrutim upanayantaM saMvejayeyuH /
/ SikXApadadravyatAdhyAcAraH /
(84) sUcIgRhakasaMpAdane /
1983) / [32b3]dantAsthiviXANamayasUcIgRhakakaraNakAraNe /
1984) / kRtalAbhaparibhogayor anApattiH /
1985) / nApRXTvAbhinnatAM deSanAM pratigRhNIyAt* /
1986) / adeSitatvam abhitvA cet* /
1987) / uttareXv apy etat paJcaprachedopasaMhitaM /
1988) / uddAlena dvitIye /
/ sUcIgRhakasaMpAdanam* //
(85)pAdakasaMpAdane /
1989) // na nikaTapAdikAyAM khaTvAyAM SayIt* /
1990) / na [32b4]SayyAsthAnagatamaJcAnusahite pradeSe pAdau prakXAlayet*
<</>>
1991) <</>> sannihitapadatrANaH /
1992) / anyaS ca muktvA SiraH pAdAntau /
1993) / noccaSayanamahASayane niXIden nipadyet* /
1994) / kurvItAsambhave nyasya pUrvam antargRhe /
1995) / kalpet* sapratipAdake SayyAM <</>>
1996) / na pIThAtipIThe niXIdet* /
1997) / pramANAd UrdhaM karaNakAraNe /
1998) / pareXu ca dvitI[32b5]yAt triXu /
1999) / mAJcapIThayoH sAMghikayoH /
2000) / uttare ca /
2001) / pAdakAnAM /
2002) / ahasta eXa mATanikApradeSavarjyAnAM pramANaM /
70
2003) / saugatatRtIye /
2004) / uttareXu ca /
/ pAdakasaMpAdanam* //
(86) avanAhe /
2005) // tUlenopanAhe /
2005') / svayanniyuktena vA /
2006) / paJca tUlAni SAlmalamArkaM kASamayaM vaukamaira[33a1]kaJ ca /
// avanAhaH // 86 //
(87) niXadanagate /
2007) / niXadanasya pramANam asya dairghyasya hastatrayaM/
2008) / AdhyardhAc cordham akArayataH /
2009) / vistArasya hastadvayaM XaDvAGgulayaH /
2010) / duXkRtam asya nyUnasyAdhiXThAnam* /
2011) / uttarasya ca dvayasya /
// niXadanagatam // 87 //
(88) kaNDUpraticchAdane /
2012) / kaNDUpratichAdanasya /
2013) / XaDakaM hastAnAM trayaH /
// kaNDUpratichAdanagataM* // 88 //
(89) varXASATyAm /
2014) / [33a2] varXAXATyAH /
2015) / navakaM trayam aXTADaSAGgulayaH /
// varXAXATIgataM // 89 //
(90) sugatacIvare /
2016) / paJcatrikaM SAstuH svahastena cIvaraM /
2017) / tatpramANasyAtat tanordhvam vA cIvarasya karaNakAraNe /
2018) / naitad vArayeta /
// sugatacIvaragatam* // 90 //
// SuddhaprAyaScittakAni samAptAni //
$ 5, prAtideSanIyam /
// vRta //
2019) / ajJAtikatAyAM /
2020) / bhikXuNyAH /
2021) / svapratipAdi[33a3]tasyApariveXeNa svayaM grAmasthena pratigRhya
khAdanIyabhojanIyasyAbhyavahAre /
2022) / na varXakasya grAmatvaM /
2023) / na bhikXvAvAsasya /
2024) / ardhatvam AkASasya /
2025) / nAsannidhau nikXeptur AdAnaM nikXiptasya tasmA(mmA)t* /
// bhikXuNIpiNDagrahaNaM nAma prathamaM pratideSanIyam // 1 //
2026) / khAdyakam iha dehi pAnakaM bho[33a4]janaM bhUyo cetyAdi tasmin*
bhikXvantare vA vyapadeSapravRttabhikXuNyavasthAnakartR /
2027) / na cet tanmukhikayA tatjJAtinA vA nimantraNakam /
2028) / utsRjya gantrivyapadeSam adattadApanaJ ca /
2029) / Agamayasva tAvad bhagini yAvad bhikXavo bhuJjata ity anAjJaptAyAM
tasyAM bhikXuNA yena kena cid asahabhujA pitRprabhRtibhikXunimantraNaka[33a5]bhuktau /
2030) / kule /
71
2031) / upacAraprApta cet* sAvacanasya maulyAH /
2032) / na cet* duXkRtasya /
2033) / tyatAtrAjJaptatAyAM vyavasthApanaM /
2034) / tasmAt praSnAyautsukyam Apadyet /
2035) / vRddhApravRttAv atra navakaH pravarteta /
// paMkativaiXamyavAdAnavAritatve bhuktidvitIyaM prAtideSanIyaM // 2 //
2036) / SrAddhasya vighAtaS cedd asya dAne kula[33b1]SikXAsamvRtiM dadyuH /
2037) / prajJaptyA pratipraSrambhaNaM ca /
2038) / dattaitadaS cittaM buddhvA niveSanagamanAsanaparibhogadharmadeSanAni kuryAt* /
2039) / na riktapAtraH praviSet* /
2040) / dadyAd asya yAcamAnebhyo bAlebhyaH piNDapAtrAt pUpikAm asakalAM /
2041) / arthini pratipraSrambhaNam* /
2042) / dattASikXAsamvRteH kulAt prAktaddAnAd animantritaS ca pratigRhya
khAdanI[33b2]yabhojanIyayor utsRjyakakaTikAmUlakaharitakam avighAty
abhyavahRtau /
// kulaSikXAbhaGgapravRttiH tRtIyaM pratideSanIyam* // 3 //
2043) / sammanyeran vanapratisamvedakAM bhikXuM* /
2044) / ardhayojanam asau samantataH pratyavekXet /
2045) / sabhayatAyAM dhUmaM kuryAt* /
2046) / patAka utsrayeta /
2047) / patravaibhaGgukAni mArge sthApayeta /
2048) / dadyur asmai [33b3] satyArthikatve purobhaktikAM /
2049) / sahAyakaJ ca / vRta /
2050) / apratisamviditatAyAM vanasya /
2051) / araNye bahirArAmasya pratigRhya khAdanIyaM bhojanIyam cAbhyavaharet*
/
2052) / ardhakRttvaM dakXAsamvAde /
2053) / anyatra <<ca>> bhayasthAnAd vartamAnatAyAM /
// vanaviXayagataM caturthaM pratideSanIyaM // 4 //
// samAptAni ca prAtideSanIyAni //
2054)
2055)
2056)
2057)
2058)
2059)
2060)
2061)
2062)
2063)
2064)
2065)
2066)
2067)
2068)
$, kXudraSikXApadAni /
/ [33b4] tathA nivasanaM nivasIta yathA parimaNDalaM saMsthitaM syAt*
/
/ na cAtyutkRXTan nAtyapakRXTaM /
/ nAMSena SuNDAvalambitaM /
/ nodgataM /
/ na phaNavat pratyAgataM /
/ na samvartikayA sthitaM /
/ tathA cIvaraM prAvRNvIta yathA syAdyaM trayaM syAt* /
/ susaMvRto ntargRhaM gaccheta /
/ supratichanno lpaSabdo nutkXiptacakXuH yugamAtradarSIM* /
/ notguNThika[33b5]yAkRtikayA notkRXTikayA /
/ na vitastikayA /
/ na paryastikayA /
/ notTaGkikayA /
/ nojjaGghikayA /
/ nollaGghikayA /
72
2069)
2070)
2071)
2072)
2073)
2074)
2075)
2076)
2077)
2078)
2079)
2080)
2081)
2082)
2083)
2084)
2085)
2086)
2087)
2088)
2089)
2090)
2091)
2092)
2093)
2094)
2095)
2096)
2097)
2098)
2099)
2100)
2101)
2102)
2103)
2104)
2105)
2106)
2107)
2108)
2109)
2110)
2111)
2112)
2113)
2114)
/ notkuTukikayA /
/ na stambhAkRtA /
/ na kAyapracAlakaM /
/ na bAhupracAlakaM /
/ na SIrSapracAlakaM /
/ nAMse DhaukikayA /
/ na hastasaMkhagnikayA /
/ nAtrAnanujJAtAsane niXIdeta /
/ [34a1] nApratyavekXya /
/ na sarvakAyaM samavadhAya /
<< napAdau pAdAm AdhAya //>>
/ na sakthini sakthi /
/ na gulphe gulphaM /
/ na saMkXipya pAdau /
/ na vikXipya /
/ na viDaGgikayA /
/ na kare kapolaM dattvA /
/ na pratipuTakam Asanam utsarpayet /
/ sarva satkRtya piNDapAdaM pratigRhNIyAta /
/ na samatittikaM /
/ samasUpikaM /
/ sAvadAnam* /
/ nAnAgate khAdanIye bhojanIye pA[34a2]tram upanAmayet* /
/ noparyasya dhArayet* /
/ satkRtya piNDapAtaM pratibhuJjIt* /
/ nAtikhuddakair AlopaiH /
/ nAtimahadbhiH /
/ nAnAgata Alope mukhadvAraM vRNvIt* /
/ na bhUyaskAmatayaudanena sUpikaM sUpikena caudanaM pratichAdayeta
/
/ nacuccukAraM /
/ na thutthukAraM /
/ na sussukAraM /
/ na sAlopena mukhena vAcaM [34a3] niScArayet* /
/ na sitthapRthakkAraM /
/ nAvarNakAraM /
/ nagallApahAraM /
/ na kavaDachedaM /
/ na jihvAsphoTaniScAraM /
/ na stUpAkRtyavamardam* /
/ na hastapAtrAvalehasan*dhUnasaMtolam* /
/ pAtrasaMjJI /
/ nAvadhyAnaprekXyantarikasya bhikXoH pAtram avalokayet* /
/ na sAmiXeNa pANinodakasthAlakaM pratigRhNIyAt* /
/ [34a4] na sAmiXeNodakenAntarikaM bhikXuM siJcet* /
/ naitad antargRhe chorayed anavalokya gRhapatiM /
/ na pAtreNa vighasaM chorayet* /
/ triH prakXAlya pAtramArXabhir gAthAbhir abhimantrapAtrodakaM dadyAt*
/
73
2115)
2116)
2117)
2118)
2119)
2120)
2121)
2122)
2123)
2124)
2125)
2126)
2127)
2128)
2129)
2130)
2131)
2132)
2133)
2134)
2135)
2136)
2137)
2138)
/ nAnAstIrNe pRthivIpradeSe pAtraM sthApayeta /
/ notthito nirmAdayeta /
/ nAsyaitad ubhayam ataTo kuryAt* /
/ na prapAtena prAgbhAreNa na catuspathe /
/ [34a5] nAnuSrotonena nadyAhAryahAriNyAH pAnIyaM gRhNIyAt* /
/ prAg uccAraprasrAvAd aglAnAya /
/ tatrAglAnaH /
/ notthito niXaNNAya dharmaM deSayet* /
/ na niXaNNo nipannAya /
/ na nIcatarAsane niXaNNa uccatarake niXaNNAya /
/ hInapraNItato py ete /
/ na pRXTato gacchan* purato gacchane /
/ notpathena pathaM /
/ nodguNThikAdikRtAya /
/ [34b1] na hastyaSvayAnasibikAmaJjapAdukArUDhAya /
/ na kholAmaulyuXNIXaveXTitamAlASirase /
/ na chatradaNDaSastrakhatgAyudhapANaye /
/ na sannaddhAya /
/ notthita <<uccAra>>prasrAvaM kuryAt* /
/ na harite pRthivIpradeSe /
/ na chorayeta /
/ kheTasiM*ghAnakavAntaM riktaJ ca /
/ nodake /
/ na puruXadaghnAd UrdhaM vRkXasyAdhirohed anyatrApadaH /
<< SaikSAsamApta / samAptaS ca vibhaGgaH >>
atha bhikXuNIvibhaGgaH / pArAjayikam /
2139) / prAgApattiyoge vaca[34b2]nAt bhiikXuNyAm* /
2140) / catuXTayaM svIkAre /
2141) / cakXurjAnvantarAlena /
2142) / sparSasya /
2143) / puMsaH /
2144) / methunarAgena /
2145) / aGgAntareNa /
2146) / sthUlam* /
2147) / hrAso nyena cetasA /
2148) / paMsaS cet tadAnIm* tatra vijJAyamAnan tayaitat(a) /
2149) / na cittato pi /
2150) / anApattir astvIkRtau /
2151) / aduXTaM putrasparSanaM /
2152) / na bAlam apy anyanna spRSet* /
2153) / pratibalatve sevAyAM puMsa kAmopasaMhi[34b3]te
2154) tadgatArthaparijJAne vAci paripUrNakAritvaM /
// sparSapArAjayikaM // 1 //
2155) / paJjaropanikXepe /
2156) / raktayA /
2157) / pratyupasthitaM sevAyAM raktan tasyAM pumAMsaM tatprApyatAyAM /
2158) / auddhatyasya raktena sArddhaM raktayA karaNe sthUlaM /
2159) / dravyasya kAdaryasya /
2160) / uddeSasya /
74
2161)
2162)
2163)
2164)
2165)
2166)
// [iti]
2167)
2168)
2169)
2170)
2171)
2172)
2173)
2174)
2175)
2176)
2177)
2178)
2179)
2180)
2181)
2182)
2183)
2184)
2185)
2186)
2187)
2188)
2189)
2190)
2191)
2192)
2193)
2194)
2195)
2196)
2197)
2198)
/
/
/
/
/
atra pratIXTau ca /
saMketasya /
nimittasya /
AgamanagamanapravRttasya cAsya /
svI[34b4]kAre /
// paJjaropanikXepapArAjayikaM // 2 //
/ pArAjayikasya bhikXuNyAH pratichAdane /
pratichAdanapArAjayikaM // 3 //
/ niScitasyAvasAraNayAcJAyAm utkXiptasya /
/ bhikXoH kRtAvandanArhasamvRtajJAtvA to nivArakatvasyApratiniHsaGge /
/ parAkrantatvasyeva bhedena /
// nivAraNapArAjayikaM // 4 //
samAptAni ca bhikXuNIpArAjayikAni //
saMghAvaSeXAH /
/ sAMcAritraM /
/ AgA[34b5]rikatve bhikXuNyAH pralobhane sthUlaM /
/ veSasya cAnyayA vAhane /
/ nAtaH paNyena dAsyAH preXaNasya bahir bhAvaH /
// bhikXuNIsAMcAritrasaMghAvaSeXA // 1 //
/ amUlakaleSike /
/ puMstve stitvam atra puMstvam* /
/ kiJcitkasvIkAre /
/ raktayA /
/ puruXAt* /
/ raktAd araktAc ca /
/ araktayA sthUlaM /
/ duXkRtam araktAt kiJcitkagrahaH /
/ na raktAd araktAyAH [35a1] kiJcitkasvIkAre doXa iti bhikXuNIbodhane /
// kiJcitkagrahasamAdApanam* // 2 //
/ caturXu uttareXu vinA bhikXuNyAH /
/ vitRtIyatvaM SikXamANatvaM tRtIyo FGgaH SrAmaNerI /
/ nirdoXo kAmaviprayogaH /
/ antarAyApAtavaSatayA ca /
/ prayogatvaM prAcyantataH kAle gatasya /
/ astaGgamAnto divasAntaH /
/ rAtro vahirvarXakAt bhAve /
// rAtrivipravAsaH // 3 //
/ [35a2] divA /
/ cIvared ekAkinI jJAtigRhabhuktinimittaM durbhikXe labdhAyAM jJAtibhir
sArddhaM sambandhopavicArasamvRtau /
/ dadyur enAm /
// divAvipravAsaH // 4 //
/ adhvrapratipattau /
/ adhvAvatAraH /
/ nadIpArasantaraNe /
/ pAraprAptau bAhubhyAm* /
/ sthUlam arvAk(a) /
/ duXkRtaM kulyApArasya /
// nadIlaMghanaM // 5 //
75
2199)
2200)
2201)
2202)
2203)
2204)
2205)
2206)
2207)
2208)
2209)
2210)
2211)
2212)
2213)
2214)
2215)
2216)
2217)
2218)
2219)
2220)
2221)
2222)
2223)
2224)
2225)
2226)
2227)
/
/
/
/
/
pravrAjane /
gaNasaMmatasvAmI parityaktarAjA svAnujJA[35a3]tAyAH /
mAraNa prati /
upAdhyAyikatvena /
jAnantyetat* /
// pravrAjanaM // 6 //
/ mRtadhanodgrahaNe /
/ anApatti sAMghikasya /
/ alpAyAsena cet* /
// udgrahaNam* // 7 //
/ bahiHsImny avasAraNe /
// avasAraNaM // 8 //
/ ratnapratyAkhyAnam idaM tulyatvam anyaSramaNAnAM tatra
brahmacaryacariXyatva(M)m ity asyAvacanapravRtter aviratau /
/ saMghabhedapravRtter iva /
/ utta[35a4]rAdyaS ca /
// pratyAkhyAnam* // 9 //
/ chandAdigAmitAnuyukte(r) bhikXuNInAM /
/ kalahabhaNDanavigrahavivAdAt bhikXuNIbhiH sArddham vicAraNe /
// kalahavRttam* // 10 //
/ saM*sRXTavihRte bhikXuNyAH /
/ auddhatyadravakAtaryahetubhUtayoH /
// strIsansargagatam* // 11 //
/ tatsansargasamAdApane /
// samAdApanam* // 12 //
/ saMghabhedAdeS catuXTayA bhikXu(NI)gatAt* /
// [iti] saMghabhedAdicatuXTayam // 13-16 //
// [35a5] saMghAvaSeXasamAptaH //
naissargikAH /
// daSakam(a) //
/ jAtarUparajatarUpikakrayavikrayan nahanatantravAyadvayAchedapariNamanasannidhigataJ ca /
// [iti] jAtarUparajatAdidaSakam // 1-10 //
/ bhikXor dhAvanAdAv ataH pratigRhe /
// [iti] pratigrahaH // 11 //
/ bhikXuNyai dattvA /
/ na devachandan dhArayeta /
/ atirekapAtrasyaikAhA UrdhvaM dhAraNe /
// pAtradhAraNaM // 12 //
/ pratyarddhamAsam Arye hany anadhiXThito vAdhiXThAnikasya /
// anadhiXThAnam(a) // 13 //
/ [35a6] phalgunAntyadivasAdarvAk kaThinoddhAre /
/ anApattiS cauram uXitakabhikXuNyarthatAyAM /
// kaThinoddhAraH // 14 //
/ anuddhAre /
/ tat* /
// kaThinAnuddhAraH // 15 //
/ hiraNyasuvarNavijJapane /
// ratnavijJapanam* // 16 //
76
2228) / anyArthaM labdhasya cIvarasyAmiXIkRtyAbhyavaharaNArtham adhiXThAne
/
// cIvarabhakXaNagatam* // 17 //
2229) / cIvaraSayanAsanavarXakArthaJ ca /
2230) / yasya kasya [35b1] cit* /
// cIvarAdibhakXaNagatam* // 18 //
2231) / bhikXuNI mahAjanArthaM samAdApya svatra pariNamanam* /
// mahAjanoddeSikAdhiXThAnam* // 19 //
2232) / saMghArthaJ ca /
// saMghoddeSikAdhiXThAnaM // 20 //
2233) / vacanasvIkArArthaM baddhasyArthasya mocane /
// mocanam* // 21 //
2234) / palaSatikAdiviM*SatikArXApaNAdimUlyasya vAsasaH svAkAre(H) /
// guruvastrasaMbhajanaM // 22 //
2235) / [35b2] paJcapalikaparyantasya ca /
// laghuvasvan saM*bhajanam // 23 //
// naiHsargikAH samAptAH // // dvisaptatiH //
SuddhakaprAyaScittikam /
2236) / asammatAdidaSakaniXkarXaNaparaMparapraNItaniXadyAsthA<<nAt*>> na
pratyuddhRtonaSATIgatavarjam* // 1 //
2237) / kalpikaM bhikXor AmiXamopasaMharaNaM pravrajitAyai /
2238) / patnIcaritve pi /
2239) / grahaNaM ca tasyAH /
2240) / na saSayyAyAmamahataH putrasya [35b3] varjyatvam* /
2241) / labdhasamvRteH /
2242) / dAnam asyAH /
2243) / pravrAjanopasaMpAdanayoH /
2244) / aparipUrNadvAdaSavarXatAyAm* /
2245) / AtmopasampannatAyAH /
2246) / UnopasthAnaM
2247) / dadyuH parXadanalaparXadupasthApanasaMvRtI /
2248) / pratibalAyai tadupasthApane /
2249) / pUrNatAyAM dvAdaSatvasyopasaMpad varXANAM /
2250) / nAnyA yAcet* /
2251) / [35b4] alabdhaprAk* saMvRteH parXadupasthApane /
// alabdhasaMvRtyupasthApanam* // 2 //
2252) / amitaparXadaH parasyAM /
2253) / analopasthApanam* /
2254) / upasaMpAdane dvAdaSavarXatvAd arvAg pariNItAyAH /
// UnadvAdaSavarXopasaMpA<<da>>nam* // 3 //
2255) / viM*Sater anyasyAH /
// UnaviM*SativarXopasaMpAdanaM // 4 //
2256) / upAdhyAyikatvenAdattaSikXayoH /
2257) / parvalaM[35b5]ghane /
2258) / acaritatve syAH /
// aSikXitaSikXopasaMpAdanam* // 5 //
2259) / caritatAyAM no /
// caritaSikXAnupasaMpAdanam* // 6 //
2260) / sa cen me cIvaraM dadAsi tataH svopasaMpAdayAmIty upasaMpatprekXayA
77
vacane /
2261) /
2262) /
2263) /
2264) /
2265)
2266)
2267)
2268)
/
/
/
/
2269)
2270)
2271)
2272)
2273)
/
/
/
/
/
2274)
2275)
2276)
2277)
2278)
2279)
2280)
/
/
/
/
/
/
/
2281) /
2282) /
2283) /
2284) /
2285)
2286)
2287)
2288)
2289)
2290)
2291)
2292)
2293)
2294)
2295)
2296)
2297)
2298)
2299)
2300)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
// dharmapaNanam* // 7 //
pravrAjanAnukUlyasaMdarSanena saMkXepya gRhavistaram apravrAjane /
// vipravAdanam* // 8 //
pravrAjane nuvarXam* /
[36a1] santAnavahulyam* /
ananujJAtAyAH svAminA /
// [iti] ananujJAtopasaMgrahaH // 9 //
vyabhicAriNyAH /
garbhiNyAH /
SokahatAyAH /
bhaNDakAriNyA upasampAdane Fpi /
// [iti] sApakXAlodhvaM saMgrahagatam // 10 //
pravrAjitopasampAditayor anupagrahe /
anapakarXaNe FntarAyadRXTau /
aSikXaNe /
a[36a2]nupasthApane glAnayoH /
sAntevAsinyoH /
// [iti] adhyupekXaNagatam // 11 //
svayaM sevye jatuloThakasyAntarA dhAraNe /
na pratisroto vyAyaccheta /
na yonadvAre SukraM pratikXipet /
na carmapaTtena pArSvabandhanaM kurvIta /
na vemapaTTena stanayoH /
na sugatAntarAyenAntaraNam /
nidarSanam etat /
// [iti] anaGgasevA // 12 //
aGguli[36a3]parvadvayAd UrdhvaM vyaJjanasyAntaHSocane /
anaGgam eva pratikRtiH /
pANitalaghAtasyAtra dAne /
// [iti] anaGgasev[A]vidhivyAbAdhavRttam // 13 //
romApanIterataH karaNakAraNayoH /
// [iti] sevyopakalpanam // 14 //
gRhiNA sArddhaM sthitau praticchanne /
kuDyavATavastragahanAndhakArair etatvaM saMpattiH /
bhikXuNA /
abhyavakASe pUrveNa /
[36a4] uttareNa /
UnApattiH sadvitIyatAyAm asya /
sapaScAtsacchramaNikAtve bhikXuNyAH /
gRhiNa upakarNakena sandeSadAne /
gRhaNe Fsyaiva mataH /
bhikXoH /
ataS ca /
vidyodgrahaNe gRhiNaH /
pAThane FsyAsyAH /
vadhavadhavraNamocane /
vyAjena /
tasmAd anApattiH bhUtatAyAm arthasya /
78
2301)
2302)
2303)
2304)
2305)
2306)
2307)
2308)
2309)
2310)
2311)
2312)
2313)
2314)
2315)
2316)
2317)
2318)
2319)
2320)
2321)
2322)
2323)
2324)
2325)
2326)
2327)
2328)
2329)
2330)
2331)
2332)
2333)
2334)
2335)
// [iti] asaMsparSisaMsarga[36a5]gatAni // 15 //
/ santAnadhAraNe /
// [iti] prasavAbhiXvaGgaH // 16 //
/ gRhasvAminam anavalokyAntargRhe rAtryatinamane /
/ anApatti stryadhInatAyAM tadavalokane /
/ rAtrer apratyavekXya praticchanne FtinAmanam /
/ layane vinA parayA bhikXuNyA /
/ anApattiH hatAditve FsyAH /
/ avaXTambhAyatadvArapariharaNAni /
[/ bhikXuNyAsArdhyam ekaJ ca ]
/ [36b1] saMspRXTaSayyAkalpane /
/ anApattir anayA sArddham anekayApi kRtAvaraNatAyAM
vRSyAdinopasthitasmRtir anAsvAdane FGgasaMsparSasyAcalamaJ ce prAkRte
saMstare vA /
/ duXkRtaM saMbhave /
// [iti] saMbhogasaMvAsapratikXepaH // 17 //
/ kAraNe bhikXuNyA svAGgodvartanasya SikXamANayA /
/ SrAmaNerikayA gRhiNyA /
/ tIrthyatA /
/ utkuTikAkAraNe /
/ [36b2] sugandhadravyaiH svAGgodvartane /
/ piNyAkena /
// [iti] parikarmagatam // 18 //
/ snAne hastasaMlagnakayA /
// [iti] jalasambhogaH // 19 //
/ prasAdhanArthaM niyuktAvuSIrasya /
/ phaNakUrvatryAkhyapratiSIrXakANAJ ca /
/ gRhAlaMkAraprAvRttau /
// [iti] prasAdhanagatam // 20 //
/ nRtto yena kenacid aGgena /
/ gAne /
/ yatra tatra tadabhiprAyeNa svaravikAre /
/ [36b3] vAdane vAditrasya /
// [iti] uddharXagatam // 21 //
/ chatrasya paribhogabhUte dhAraNe /
/ upAnahoS ca /
/ anApattiH varXake SayanAsanaguptyartham /
/ AsandI paricaryayoH pratyanubhavane /
// [iti] lIlAyitatvagatam // 22 //
/ niXAde FnanujJAte FntargRhamAsane /
// [iti] prAgalbhyAnupraskandanam // 23 //
/ paribhujya dharmaSravaNadAnAvasthAyAgA[36b4]rikaSayanAsanam
utsRjyAn avalokya gRhiNe prakramaNe /
/ tyaktirasyopavicArasya paryantaH /
// [iti] vipravAdanam // 24 //
/ karttane sUtrasya /
/ anApatti[H] loThakAXThaJ ca kasyArthe pratigupte pradeSe /
/ svIkAre bhikXuNIgaNacorasya /
/ kRtAvAmiXavikrayasya /
79
2336)
2337)
2338)
2339)
2340)
2341)
2342)
2343)
2344)
2345)
2346)
2347)
2348)
2349)
2350)
2351)
2352)
2353)
2354)
2355)
2356)
2357)
2358)
2359)
2360)
2361)
2362)
2363)
2364)
2365)
2366)
2367)
2368)
2369)
2370)
2371)
/ gRhavyAkulikAyAS ca /
/ na madyakarma kuryAt /
/ na pAnAgAraM vAhayet /
/ [36b5] paktAvAmasya /
/ anApattiH bhikXusaMghasya AcAryasabrahmacAriNAm arthe pratigupte
pradeSe /
// [iti] gRhiNISilpagatam // 25 //
/ bhuktavattve FcyutvAsanAd abhyavahAre /
// [iti] lehaDavRttam // 26 //
/ lasunasya /
// [iti] asabhyagandhopabhogaH // 27 //
/ rajaS coDasyAnAdhAraNe /
/ sUtrake nAsya baddhasyAvasthApanam /
/ k[A]lAnukAlam asya SocanaM raJjanaJ ca /
/ [37a1] [u]dakaSATikAyAJ ca /
/ dhArayedene /
/ dhAvakena cIvaradhAvane /
// [iti] guptibhaHgagatam // 28 //
/ dAne SramaNacIvarasyAgArikAyAvaguMThanArtham /
// [iti] dharmadhvahAnAdaragatam // 29 //
/ bhikXuNA sArddhaM saMghATyAH parivartane /
// [iti] dhvajaparivartanagatam // 30 //
/ varNamAtsaryakaraNe /
/ kulAvAsalAbhadharmamAtsaryAnAJ ca /
// [iti] mAtsaryagatam // 31 //
/ [37a2] niXkAsane bhikXuNIvarXakAt /
/ yathA tathA bhikXuNyAH /
/ pUrvopagatAyAS cAntargRhAt /
// [iti] niXkarXaNagatam // 32 //
/ codane durdRXTyAdinA /
// [iti] viheThanagatam // 33 //
/ SapathakaraNe /
// [iti] viparyayor darSanagatam // 34 //
/ vyathane krodhenAtmanaH /
// [iti] adhIravaikRtam // 35 //
/ avasyaNDane bhikXuNIgaNasya /
/ AkroSane ca /
/ jyeXThaparXadaH pAnIyena [37a3] seke /
/ anApattir mUrchitasya /
/ na bhikXum avaXThIvet /
/ nedaMpravrAjitam AkroSeta /
/ dvaye Fpy etat /
/ na bhikXoH purastAd gocare caret /
/ nAsthirasaMkrameNa bhikXuNA sArddhaM gacchet /
/ sahadarSanAd bhikXor AsanaM muJceta /
/ niXAda enAM sthitAtinAmane niXaNNo nimuJcIta /
/ akaraNe Fvalokya niXaNNatve Fsya [37a4] bhajeta /
// [iti] gurubhUtakhalIkaraNagatam // 36 //
/ anupaSamane sati sAmarthye bhikXuNIkaleH /
80
// [iti] saMkXopadhyupekXaNam // 37 //
2372) / paryuXitacchandadAne /
// [iti] sAmmatyakhelAgatam // 38 //
2373) / anvarddhamAsam apratyanubhavane bhikXubhyo FvavAdAnuSAsanyAH /
2374) / vinA bhikXubhiH poXadhakaraNe /
2375) / varXopagatAv abhikXukAvAse /
2376) / saMghadvaye varXo[37a5]XitAyAstribhiH sthAnair apravAraNe /
// [iti] gurudharmAtikramaNagatam // 39 //
2377) / daridrasya kaThinasamAdApane /
2378) / kaThinoddhArArthamadApane prasrabdhau sAmagryAH /
2379) / cIvarabhAjanArthaJ ca /
2380) / nAsyA jighRkXAyAM kRtatvam /
// [iti] paravighAtAcaraNagatam // 40 //
2381) / varXakam ananuparindya prakrAntau /
2382) / upacAratyAge /
2383) / na varXakam u[t?]krameNa dadyAt /
2384) / [37b1] na gRhavastvApaNavastu vA /
// [iti] varXakAsphItikaraNagatam // 41 //
2385) / janapadacaryAcaraNe FntarvarXam /
2386) / anApattir antarAyapratyupasthApane /
2387) / varXoXitatvAd acaraNe FsyAH /
2388) / caraNe sASaGke rAXTre /
2389) / prativiruddhe ca /
// [iti] pravaraNApracaraNagatam // 42 //
2390) / devakulAdau tIrthyASraye gatvA vAdasya karaNe /
2391) / pRcchAyAM praSnasyA[37b2]kRtAvakASasya /
2392) / dattvAsanaM prati sammodya pRXTAgamAbhiyogam avakASaM kArayet /
// [iti] saMjalpagatam // 43 //
2393) / bahiHbhUmyekAkinIgamane /
2394) / choraNAyAm uccArasya harite tRNe /
2395) / anApattiH glAnye sphuTatve ca nIlatRNaiH sarvasya /
2396) / tiraS ca prAkAramanavalokya /
2397) / anApattiH varaNTakapratikXiptatAyAM prAkArasya /
2398) / [37b3] na Sucau loXThaM kXipet /
// [iti] uccArapratisaMyuktam // 44 //
// SuddhaprAyaScittikAni samAptAni //
[R omits 1 line]
// payasaH parakulato vijJaptasyAtmArtham abhyavahRtau /
/ aglAnayA /
/ vijJaptApanayAduXkRtam /
/ taddhinavanItaH sarpis tailaM madhuthAni tamAM samatsyavallUrANAJ
ca /
/ nAto nyalabdhAv nya vijJapane hrAsaH /
/ [37b4] lUhasa ca /
/ tatgate cAsya labdhau /
/ duXkRtatvam asya /
/ sairgaH //
// prAtideSanIyAni /
81
2399)
2400)
2401)
2402)
/
/
/
/
na SroNIni vastaM nivasIta /
nAvabhutAntargRhaM gacchet /
bhaikXavAMS ca /
SaikXAH /
// bhikXuNIvibhaGgasUtrANi samAptAni // 11?
prakIrNaSikXApadAni /
(1) SamathagatAH /
2403) / duXkRtam Apattiyoge dhvastAprarUDhayoH /
2404) / anupasampatkapravrajitasya ca samAnAtikrame /
2405) / [37b5] tatpakXANAM mAnasam /
dhAraNaM vipravAsaJ ca sparSam agner nivArite /
bhojanaM vIjAghAtaJ ca deSe ca harite SuceH //
utsargaM vRkXarohaJc a SaikXA uddeSayos saha /
ratnasparSainabhuktvA ca rajatasAnnidhyanAnnayoH //
bhUmiprarohaghAtAbhyAmRtsRjyAntaM ca putragam /
prAvRXyekatravasanaM poXadhaH sapravAraNaH //
ityAdy asyAntabhAg liGga [38a1] / /anASAyatakAntArikAgatAM tAlikAm AlaMbya
tatsthaM vA sUtrakam /
2406)
2407)
2408)
2409)
2410)
2411)
2412)
2413)
2414)
2415)
2416)
2417)
2418)
2419)
2420)
2421)
2422)
2423)
2424)
2425)
2426)
2427)
2428)
2429)
2430)
/ na sopAnatkaScaMkramyeta /
/ prajJapanaM khalamAnakasyAdigdhyai pAMsunA pAdayoH /
/ tRtIye Fhni prahANikaH pAdau mrakXayet /
/ asakto Fsvapnas tatrApi /
/ AvRtadvAre /
/ pArSvam api dattvA /
/ sammayeran prahAnpratijAgarakam /
/ tadvRttam utthAyaiva sekasanmA[38a2]rgasukumArI gomayAkArXIM
prahANam /
/ AsanaprajJapanam /
/ aSucikuDyo Socanam /
/ sekAdiSundhanamRttikApAnIyasthApanam /
/ gaNDIdAnaJ cAgamAya /
/ kAraNapRXTham atra sthApanam /
/ saMghasannipAtArthaM tisro ghumAstAvantaH prahArAH /
/ karmadAnArthaJ ca dhum[A]tvekA /
/ tisraH parivRttayor dvau prahAram ity aparam /
/ mRtasyAMsadAnA[38a3]ya muNDikA /
/ ekaparivarttaH prahAraS cetyaparam /
/ khakkharakaH prahANikArtham /
/ kaTikety aparaH /
/ yAvad AptamApadi /
/ bhuktyarthasannipAtArtham ubhayoH kaTikAgaNDyorddAnam /
/ antaritayor vilambena /
/ asaMpattau gaNDIdAnena saMbodhanasya mahAsannipAte
yamalaSaMkhayor ApUrNam /
/ bheryAstADanam /
82
2431) / na gaNDIM nAbhyudga[38a4]cchet /
2432) / na na kXipram /
2433) / saMbhAvini kAryasya kAle FvaSiXTe yathAsukhaM karaNaM dattatridaNDake
/
2434) / parimaNDalasyAsya dAnam /
2435) / dakXiNadeSanakaraNam /
2436) / parimaNDalasya /
2437) / pRXTata[H] parijAgaritu gamanam /
2438) / Agamanam agrataH /
2439) / tadrUpaS cet pratyayaH kRtakopanApAvaraNIvyapadeSaH /
// [iti] poXadhavastuni SamathapoXadhagatam // 1 //
(2) sthAnagatAH /
2440) / [38a5] sammanyeran poXadhAmukham /
2441) / sarvajAtakRtaniXThitaM vastu /
2442) / sa bahir vyAmopavicAram /
2443) / abhirucitasaMghasya /
2444) / karmAntarANAm api tatsthAnam /
2445) / badhnIyuH sImAnamArddhatRtIyayojanaparyantAt /
2446) / SailakuDyastambhavRkXaprAkAraprAgbhArAtimArgodapAnAdau pratidiSaM
saMlakXya tatjJaiH bhikXubhiH parikIrttite sannidhau saMghasya sthAvare
cihne karmaNaH [38a6] karaNam /
2447) / kRtAyAM saMvRtAv atra vipravAsaScIvaraH /
2448) / kuryur enAm /
2449) / sattvoddeSakaM karaNaM maNDalakasaMmateH /
2450) / nAprasrabdhe pUrve bandhAntarasya rUDhiH /
2451) / muJceyuH sImAnam /
2452) / yujyate dvayoH sImnor ekena vacasA bandho mokXo vA /
2453) / kuDyaM karmaNyabaddhasImnyAvAse sImA /
2454) / yatra vASivavahanI paribhraXTodakapAtaH /
2455) / upa[38b1]vicArAnto grAme /
2456) / kroSAntaH pratidiSamaraNye /
// [iti] poXadhavastuni sthAnagatam // 2 //
(3) sAmagrIgatAH /
2457) / sampadyate chandadAnatas tena sAmagryam /
2458) / na sImAbandhe /
2459) / kalpikaM SikXAdattakAt tadgrahaNam upasthApitatadbhikXusaMjJasya /
2460) / na dAnam /
2461) / bhavati saMvRtair unmattakenApy agratvam /
2462) / pariSuddhidAnena caikyaM poXadhe /
2463) / pravAraNAyAJ ca /
2464) / taddAnena [38b2] kurvataivam ete /
2465) / pratIccheyur evaMvidhim /
2466) / na gaNaSacchandAdisaMgatyA karmakaraNam anyAyyam /
2467) / na tulyaprakramANAM vacanIyAnAm aviyutyavacanam /
2468) / naikenAnekaiH tadAnayanam /
2469) / AkhyAnaSakter atra paricchedaH /
2470) / yathAkathaMcid etad dAnAnAm aSaktau saMpAdanam /
2471) / api kAyena /
2472) / kathaMcid apy aSaktau saMghasya vA tatra gamanaM [38b3] tasya vA
83
2473)
2474)
2475)
2476)
2477)
2478)
2479)
2480)
2481)
2482)
2483)
2484)
2485)
2486)
2487)
2488)
2489)
2490)
2491)
2492)
2493)
2494)
2495)
2496)
2497)
2498)
2499)
2500)
2501)
2502)
2503)
2504)
2505)
2506)
2507)
2508)
2509)
2510)
2511)
2512)
2513)
2514)
maJcenAnayanam /
/ naitAn gRhItvA dhAvet /
/ na javeta /
/ na plaveta /
/ na vATTAM laMghayeta /
/ na pariXaNDAm /
/ na khe tiXThet /
/ na bahiH /
/ nAntarityAnyan niHSrayaNIpadakam AkrAmet /
/ na sopAnakaDevaram /
/ na kaXThamAtram udakam avagAheta /
/ na svapnan samApattiM kurvIta /
/ vaitarikatvenAsyanayoH garhatvaM [38b4] bhikXor Arocayet /
/ saMghasyety aparam /
/ samanvAharata bhadantA ity upakramaH /
/ asaMprAptasya saMghamadhyaM kAlakriyAmAgArikAditvapratijJAtvenAnItatvam /
/ AnItatvaM saMprAptasya /
/ pareNa paJcadaSyAM gRhItatve bhikXor muJcainaM bhikXuM
sabrahmacAryeXasmAkam iti brUyuH /
/ amuktAvasty asmAkam anena sArddhaM kiJcid eva karaNIya[38b5]m iti
sAdyaM /
/ tathApi maNDalake kurvIran /
/ norddham asya mokXAya na vyAyaccheyuH /
/ bhavaty utprekXitena vyagratvam /
/ pRthagbhAvarucim abhinirUpya karmaNaH kRtau sthUlAtyayaH /
/ na vicikitsitaM niScitaM vA kalpamAnatve Fnutthiter doXasya kartR /
/ kartRSuddheH paryXitaM bhAvato na kalpataH /
/ mArgaNaSabdanoccasthadigavalokane cetat /
// [iti] poXadha[38b6]vastuni sAmagrIgatam // 3 //
(4) paribhAXAH /
/
poXadhaM
kurvIran
paJcadaSyAm
anvarddhamAsaM
prAtimokXasUtroddeSena /
/ na pravAraNe FsyAsaMpannatvam /
/ jJapanavyavasthodgrahaNapUrvakaM taduddeSaH /
/ bhAXaNenaiva nidAnoddeSasyoccAraNena saMpAdanIyatvaM jJapteS ca /
/ SrutaSrAvaNenApi SiXTasya /
/ Arabdhasya samApanaM vargasya /
/ kRtsnasya turyaspRXTau /
/ pratya[39a1]yAcJAbhANDopabhugdrava /
/ kAmopaghAtasaMvAsAnAdarAsodhavastukam /
/ tulyatvaM SikXAdattakasya /
/ anupasaMpannavattvaJ ca /
/ na tatra /
/ SikXAmANAyAJ ca /
/ gantyantarAkArabhajane labdhau bhikXusaMjJAnasya /
/ alabdho nyUnatvaM /
/ pUrvaprayuktaS ca /
/ tatvaM parasya /
84
2515)
2516)
2517)
2518)
2519)
2520)
2521)
2522)
2523)
2524)
2525)
2526)
2527)
2528)
2529)
2530)
2531)
2532)
2533)
2534)
2535)
2536)
2537)
2538)
2539)
2540)
2541)
2542)
2543)
2544)
2545)
2546)
2547)
2548)
2549)
2550)
2551)
2552)
2553)
2554)
2555)
2556)
2557)
2558)
2559)
2560)
2561)
2562)
2563)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
dravyasya ca pratikXiptAt* /
tulyasyApi /
[39a2] vyaJjanasya pakXetratvaM /
yat prayogatvaM nyUnArthAt* /
tatvaM kRtasya /
svatvaM nyUnasya /
nyUne GSatvaM daSAhe /
dhvanso kXetratve /
naitan na pratichAdadoXasya /
naisphalyaM caritasya mAnAsyasya /
parivRttir atra kalpAnAm* /
tadAtanasyAtmanaH kartRtvam* /
nASvagatitvam anyajasya /
gatyantarAkAbhajane ca ghAte /
nAvasthA[39a3]ntarApratipattAv anyatvam* /
cheto taddoXabhAgamanaM /
utsargaS ca /
anekatvA ekatra vasuni prajJapteH / yAvad eva taddoXaH /
tacchedas tadgatam* /
sarvatra muktAvanantyatve saMghAvaSeXaH /
nAnekakRyAphalenApattivyavadhAnam* /
ardhatvaMkAre dukRtasya /
nyUnAMSatvaM nyUneXv avadyeXu /
sarvatra vicikitsataH [39a4] pravRttau satvAnam* /
saMjJAnaM prayoge Ggam* /
na tvaM sandhAne /
nAbrahmacaryaSukravisRXTyoH /
SrotuS cAsatye /
yogyatvaM sarvAGgeXu grahaNagamane sevAyAM pratibalatvaM /
UnatvaM paratrAnyasya /
tato py anekavaikalye /
manuXye ca tiraSca /
anRddhi dharmakatvam asparSane Gge /
adhikRtaM spRSyama /
prato[39a5]de ca /
anyavatvaM nakhadantanirmAMsAsthiromNAm* /
manuXagater vyavahAryatvaM na naXTaprakRteH /
tadvattvaM paNDakobhayavyaJjanayoH /
vyavahAravat sansargaH /
ardhatvam vAhyake pravrAjite gRhItvasyArUDhidhvastayoS ca /
sopasaMpatkam adhvastaM bhikXubhikXuNItvaM /
svapakXopasaMpat*vyaJjano [yo]gam AbhyA[M] /
liGgatvam etatgate gRhiNa U[39b1]nam* /
kalpikatvaM pravrajitadravyeXu pramANikAditvaJ ca /
svArthatvaM matanmukhye /
bodho rthasya vijJaptau /
taM kRtve vasthito vadhasvArthahArayoH /
naitat samAdAtari /
pAtram asya /
85
2564)
2565)
2566)
2567)
2568)
2569)
2570)
2571)
2572)
2573)
2574)
2575)
2576)
2577)
2578)
2579)
2580)
2581)
2582)
2583)
2584)
2585)
2586)
2587)
2588)
2589)
2590)
2591)
2592)
2593)
2594)
2595)
2596)
2597)
2598)
2599)
2600)
2601)
2602)
2603)
2604)
2605)
2606)
2607)
2608)
2609)
/
/
/
/
vAk ca /
svA /
AtmopasaMhitA /
svAdhiXThitatvaM kAraNe /
/ vibhaGgagataprAyAH paribhAXAH samAptAH // 4 // 11?
(5) poXadhavidhiH /
/ na go[39b2]caraprasRtayogaM vAcayeta /
/ nAbhyAgame /
/ yuktaM vikXiptRkrUrotgaNDakAnAM pariharaNaM /
/ mApayeyuH prahANaSAlAm* /
/ svaruGgamadhyaM layanadvayam* /
/ paJcake XaTke vA /
/ dvArakapATaSabdAkaraNAkarXaNopAyAMS ca /
/ vAtAyanaJ ca vi tRtIye Urdham bahissamvRtam antarviSAlaM sAdhu /
/ jAlikAkavATikAsucIr ghaTikA[39b3]cakrikAjapAdakadaNDAS ca /
/ karaNam maNDapasyoparyamAne purAntarasyA vA /
/ sopAnasyAdhirohAya /
/ parikXepo prapAtArthaM vedikayA /
/ kIlanaM lohakaNTakair akampanArtham asyAH /
/ bahirvA ca prahANamaNDapasya layanapaGkter vA /
/ na dvArasammukhaM dvAraM kuryAt* /
/ karaNaM dvArakoXThakasya /
/ kuryur guhAm api /
/ mRNma[39b4]yAnyAsanArthe saMhatAni /
/ pIThikAJ ca /
/ caturhastA sau samantaparikXepeNa sAdhvI /
/ pAMcavidhyAM vAne /
/ mauJjaM sANaM vAlvajaM paTTikA vetravaibhaGgukam iti /
/ prajJapayeyur atra tUlikAm* /
/ gRXTiparito syAm adhikatvaM sAdhu /
/ arkakASerakabUkaSalmalInAM tUlaM pUraNaM /
/ UrNA SaNaH karpyAso natukAni patravaibhaGgukaJ ca /
/ kAkapadakAnA[39b5]m antaro ntare yathArtham avasthApanAya dAnam /
/ middhvAgame ghaTikAdhAraNaM /
/ sUtrakeNa karNopanibadhya /
/ yaXTeH sAraNaM /
/ sanaiH aduHkhanArthamADhakaM chitter veXTitAyAS ca natukaiH /
/ kaNDusakakXepaH sUtrakena vadhvasya punarAntyaiH /
/ pradIpasyAgrataH sthApanam /
/ pAdasyAvatAraNaM /
/ aparasyApi /
/ caGkramaNaM /
/ [40a1] vekXaNam atrArdhamAsavRttasya /
/ sanipatsyattAyAM /
/ pratikRtya cetitan sarvatra sanniXIdet* /
/ sanniXaNNatAyAM smRtivimatyor anantar[e] dhiXTheta /
/ cittena karmakArakaH /
/ svaM cedekamatadvantaM paJcadaSAM manyeta [prema]sapremakaprAguNye prayatet* /
86
2610) / ya Ayusman idaM cedaJ ca karoti kiM* tasya bhavati sApattiko
natvAyusmatedaM cedaM ca kRtaM kRtam evaM [40a2] saty AyusmAn*
sApattiko nAham Ayusmann eko pi tu sarvasaMgho nenArthenAGgatAvattvam
AyusmAn svAm ApattiM* yathAdharmaM pratikuru kin te kariXyati
sarvasaMgha iti prakrameNa darSanapathe SiXTAnAm icchAyAM deSayet* /
2611) / nAkAmamatrainaM codayet* /
2612) / sarve cet* paJcadaSyAm Apattim* pratIyur vimatim vA svapratikriyArtham
AvAsAntare kaJcit prasthApayeyuH pratigRhI[40a3]tRsaMvatyartham /
2613) / asaMpattAv adhiXThAnaM pratijJapanaM kAmayeran* /
2614) / catuXkato rvAgbhAve vihArakaraNIyaM sthitam eva /
2615) / ahApanam AsanaprajJapteH /
2616) / seka-saMmArgasukumArIgomayakArXApradAnasiM*hAsanAsanaprajJapanapradIpadharmaSravaNadAneXu kriteXUccatarake pradeSe sthitvA caturdiSaM
vyavalokanam /
2617) / darSana bhikXuNAm aGga tAvad Ayusmanta[40a4]s tvaritatvaritam
AgacchatAm AryasaMghasya poXadhaH pravaraNA vA pAJcadaSika iti vacanaM
/
2618) / aparipUro catuXkasyAdhiXThAnaM /
2619) / velAM yAvad Agamayya /
2620) / niXadya kevalasya /
2621) / sAnyatve SiXTe sannidhau /
2622) / sanniXadya trayANAM /
2623) / tadvat pravaraNaM caturNAm /
2624) / nAsatprAtimokXasUtroddeSake tadAsthAne jJAtvA poXadham Agamayet* /
2625) / na yatrAsyAti[40a5]kramas tatropagacchet* /
2626) / nopagatim anurakXet* /
2627) / prAk parAtaH /
2628) / taJ cordham mAsadvayAt* /
2629) /
vastukarmalAbhopasthAyakaparihAreNoddeSakaM parIccheyuH
AgacchantaM sUtradharaM pratyudgaccheyuH chatradhvajapatAkAbhiH /
2630) / vinaysasya mAtRkAyAS ca /
2631) / ardhatRtIyAni yojanAni /
2632) / aSaktau kroSapaJcakam /
2633) / trikam ardhayojanaM kroSam ardhakro[40a6]SaM pariXaNDAm vA /
2634) / <<vAksAkhilya>>kena pratyutgamya pAtracIvaraM pratigRhNIyuH /
2635) / snAtraM kuryuH /
2636) / snehalAbhaJ ca saMghe /
2637) / vastrAdiparihAraM dadyuH /
2638) / dharmaSravaNaJ ca /
2639) / SAstRdharatvam eXAM bhikXum IrXyantaM bodhayeyuH /
2640) / nAkRtapoXadhaH pravAraNas taddine prajJAyamAnasv ata(da)H sthAnAt
prakrAmen na cet tadaiva tadvadhe prAptiH kalikRtbhyo vimuktir anuprAptiH
[40b1] sat*vRttAnA<<m ity e>>tat parAyanatvam vA /
2641) / na kalikRtbhikXukaM sadvRttabhikXukAd gaccheta /
2642) / nAbhikXukaM sabhikXukAd asahitaH SiXTair anyatrApadaH kAyacittaprasrabdhivaSatA ta vA /
2643) / nAkRt*-poXadhapravAraNaM krAntau niHSritam avasRjeta /
2644) / tat*rUpatAyAM pratyayasya sadvRttoddeSavantam upadiSya vAsaM
tatrAvatAre niyuJjIt* /
87
2645)
2646)
2647)
2648)
2649)
2650)
2651)
2652)
2653)
2654)
2655)
2656)
/
/
/
/
/
/
/
/
/
/
/
/
2657)
2658)
2659)
2660)
2661)
2662)
2663)
2664)
2665)
2666)
2667)
2668)
2669)
2670)
2671)
2672)
2673)
2674)
2675)
2676)
2677)
2678)
2679)
2680)
2681)
2682)
2683)
2684)
2685)
2686)
2687)
2688)
2689)
2690)
2691)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
nainAm uktim ati[40b2]laGghayet* /
kalpatApaScAd AgatAnAm arthe punaH karaNam anayoH /
kAmo tra pravRtto samyaktA cet* /
samAnayAtreXv api /
sAmagram itare yAceran* /
alAbhe sya sImAnte karaNaM /
saMpattiH SeXAnubhavena kriyamAnatAyAm Agatau /
niyamo prakrAntatve kasyacit tatsthAnAt* /
bahutaratve cAgatA[40b3]nAM /
kAlaM prati bahutarANAm anuvartyatvaM /
samatve naivAsikAnAm* /
atra ca
// poXadhavidhigatam* //
(6) vibhaMgAdigatam /
na samAdher vyutthApayet* /
nAnavavAdakaM dhyAyet* /
nyAyyo ghaTikAka[ndu]SakaprayogaH /
na vIryaM sraMsayet* /
sUtravad etat* /
avikXiptAGgacittacIvaratayApi Sayyakalpanam /
nAglAno divA Sa[40b4]yIt* /
dhArayet* pRXThAvAdhika Ayapadam* /
antargateS caMkramyetendriyair abahirgatena mAnsasenAvilambitaM /
spaXTam RjuH /
aSaktau sUtrakeNAkXipya /
dvAdaSa svAdhyAyakArakasya hastAScaMkramaH /
aXTAdaSa prahANikasya /
sUtrayitvAsya karaNaM /
deSayet* bhikXur dharmaM niXadya /
anekatA cedekaH /
yaH kaSci[t*] [40b5] nAnAdhIXTho na cet tanmukhikayA nirgatiH /
na maNDalakena /
nArdhamaNDalakena /
na dvAv ekatra /
vRddhAnte /
prAbhUtyaM cet* dvitrANy utsRjyAsanAni /
atad AsanaS cet* /
siM*hAsane ca /
sthApayet* kheTakaTahakaM /
Astaram atra dadyAt* vAlukAcchayikA vA /
kAle caitat kAlaM Socayet* /
dharmaSravaNaM [40b6] kuryuH niSAyAm* /
aXTamyAM caturdaSyAM paJcadaSyAJ ca /
naitad akaraNe glAnasya doXaH /
nAdhyeXyamANo sya bhAXaNArthaM na pratIccheta /
aSaktyAdAv adhyeXakaM saMjJapayet* /
asati bhAXaNake paripATikayot*smArya bhAXeran* /
antata ekekAM gAthAM /
pradIpasyAnukaraNaM /
88
2692) / ardhacandrAkAreNa pra[41a1] // kXiriNyAkAreNa vA dharmaSravaNasaMgatiM* prajJapayet* prakXIriNyAM /
2693) / abhyavakASe dharmaSravaNe vitAnakaM dAnam /
2694) / vAtavarXe praveSanaM /
2695) / na tato dharmaSravaNam utsRjyeyuH /
2696) / muhUrttaM sthaviro gregataM tUXNIm Aga<<ma>>yyAtra dharmaM
bhAXetAnyam vAdhIcched vada bhikXo dharmaM <</>>
2697) / bhAXamANam avadhArya dharmaS ced utsAhayet* /
2698) / na ced dhArayet* /
2699) / gRhiNAm a[41a2]trAgatAnAM dharmaM kathaM kuryAt* /
2700) / tIrthyaJ ca pratyavatiXThamAnaM sunigRhItam adarSayat kopam
ananusUyam* /
2701) / na parXadam AdAya deSako gacchet* /
2702) / <<nir>>gatAm enAM dharmamukhe niveSayet* /
2703) / sagauravaH sapratISo nIcacitto vagAhet* /
2704) / satkRtya deSayeta /
2705) / sagauravo dharme sthiraH /
2706) / avikXiptamAnasaH /
2707) / yuktamukaiH padaiH /
2708) / avyavakIrNaiH [41a3] sAnusandhi /
2709) / maitrAnukaMpAnirAmiXacittaH /
2710) / harXarucituXTIH kurvan* /
2711) / tiXThed asamApte rthavaSena /
2712) / bhAXet svareNa dharmam* /
2713) / kuryAd utthAya vibhAgam* /
2714) / uddhRtya cArtha(H)kathAm /
2715) / bhaGgasandhI ca /
2716) /
divasasya gaNanaM saMghasthavireNa sUtraprotavaMSaSalAkAsaMcAraN[e]na /
2717) / upadhivArikena tata AgamyArocanaM [41a4] saMghe /
2718) / viSeXitasya /
2719) / pakXabhedena /
2720) / vihArasvAmidevatArthaJ ca gAthAbhAXaNe bhikXUNAM niyogasya vacanaM
/
2721) / anantaram* /
2722) / adya SuklapakXasya pratipad vihArasvAmino vihAradevatAnAM cArthAya
gAthAM bhA<<Xa>>dhvam iti /
2723) / vihArasvAmyupanimantraNavacanaM /
2724) / evaM nAma dAnapati Svo bhikXusaMghaM bhaktenopanimantrayate taM
bhadanta kalyA[41a5]NaiH manobhiH pratyanukampAntAm iti /
2725) / UnarAtrapAdanaM ardhamAsAvaSeXatAyAmRtoH /
2726) / adhikamAsakakaraNaM rAjAnuvRtyA /
2727) / jotiXikAnuvRtyA nakXatrAnugatiH /
2728) / nAvicAryAnAgamyya poXadhaM SUnyo yam ita sImAnaM badhnIyuH /
2729) / anaGgam arUDho jJAtatAbaddhatvasya /
2730) / nistatvayApi prasrabdhiH /
2731) / kalpikatvasya [41a6] ca kuTeH /
2732) / na kalpate sImnA sImnaH parikXepaH /
2733) / kalpate maNDalakabhikXuNIvarXakayor dakAvarte ca /
89
2734)
2735)
2736)
2737)
2738)
2739)
2740)
2741)
2742)
2743)
2744)
2745)
2746)
2747)
2748)
2749)
2750)
2751)
2752)
2753)
2754)
2755)
2756)
2757)
2758)
2759)
2760)
2761)
2762)
2763)
2764)
2765)
2766)
2767)
2768)
2769)
2770)
2771)
2772)
2773)
2774)
2775)
2776)
2777)
2778)
2779)
/ vyavatiXThate sImnyAcatuXTayAd eka<<..>>vRkXe FnekA maryAdA /
/ vyavahArikasyAtra cihnatvaM /
/ anevaMbhUtatvamRddhimAyAkRtayoH /
/ asthiratvaM candrArkatArAkiraNormitaraGgANAM /
/ sImAntaram vadukaM sImni /
/ asa[41b1]tvam ekatvasya vichede /
/ viXayatvaM saMkramasya SiraS cet* /
/ anuvRddhir asya dhvasto punaH kRto /
/ apratiprasrabdhaprayogatAyAM /
/ nordhaM saptarAtrAt avichedabhUtaM nabhaH /
satvenaivAtra na vyavahAraH kutaH saMvardhatayA /
/ nordhaM madhyato rdhatRtIyayojanAntAt sImno bandhasya rUDhiH /
/ etasmAd adhordhaM <<ca>> kharasasaMbandhasya talavattvaM /
/ arUDhi[41b2]r avipravAsasamvRter abaddhasImatAyAM bhUmeH /
/ apeti pA[s]e bandhasya /
/ nAsyAsyAH /
/ stUpagahAGgaNapoXadhAmukheXv api poXadhe saMmRjyatA /
/ dattatvaM chandAdeH saMghe dattatA /
/ yasya kasyacid atas tadArocakatvena bhavanIyatvaM /
/ nainaM bahiHsImastho dadIta dApayeta vA /
/ na paraMparayA <</
/>> duXkRtaM glAnAvaSacaprANabrahmacaryA[41b3]ntarAyabhItAd anyasya
dAne /
/ anArocane nAdarAt* /
/ nirdoXaM bahiHsImnA <<a>>nayA bhItyA nayanam* /
/ bhikXUNAM gaNanam upadhivArikeNa poXadhe SalAkAcAraNe<<na>> /
/ supravRttasyArdhvapade pyas khalantAyAm uddeSaH /
/ saMghasthAvirasya /
/ apratibalatve dvitIyasya /
/ tRtIyasya tasyApi /
/ tasyApi vAreNa /
/ anyasyA[41b4]SaktAv adhyeXaNam* /
/ apratipattau saMghena /
/ sAtatikasyApi /
/ viXThAne SeXasyAnyena /
/ khaNDadharatAyAM yAvatbhiH saMpattiH /
/ anayas sapratyapAyatAyAM prAsAdikasthAnalobhenAsamIpe grAmasya
yodhvakaraNam* /
/ karaNam anavasthAne sArthe sya gacchatbhiH /
/ aniXTau Sabdanasya saMkXepena /
/ tAvato py adhiXThAnam* /
/ [41b5] niravadyaM srAddhasya pradhAnasya ca tuXTisaMbhAvanAyAm
AcArAnuSrAvaNam* /
/ karaNaJ ca sannidhau poXadhasya /
/ Apadi gRhisannidau deSanam* /
/ anuSrAvaNaJ cAsyAcArasya /
/ saMjJaptaye ca rAjJaH /
/ nAnirvAhaNe parasyArUDhiH /
/ uddeSya tadiyantakAloddeXTQNAM tatvAnupagRhItir atrAdharmaH /
90
2780) / SramaNopavicArAd apeta[41b6]tvaM prakrAntatA
// vibhaGgAdigatam* // 6 //
// samAptaM poXadhavastu // 2 //
$ 3. vArXikavastu /
(1) tadgrAhakasammatiH /
1)
2)
3)
4)
5)
6)
7)
8)
9)
varXA upagacchet* /
/ traimAsIm* /
/ pratipadi /
/ AXADhyAnantarAyAm* /
/ SrAvaNAyA vA /
/ vihAraM kelAyeyuH daSAhArdhamAsena bhaviXyat tAyAM /
/ saptAXTair ity aparam* /
/ pUrve hni SayanAsanasya pAta<<na>>m* /
/ [42a1] / / ApAdakaThillakAta /
// tadgrAhakasaMmatiH // 1 //
(2) SalAkAJ cAraNam /
10)
11)
12)
13)
14)
15)
16)
17)
/ apAraNe nekasya /
/ so ktagandhaiS cAGgerIpaTalakagate Sukle vAsasy upanikXiptAH SalAkA
vRddhAnte niveSyA yaJ cAyaM cAsminn AvAse kriyAkAro yo yusmAkam
utsahate tena kriyAkAreNAsminn AvAse varXAvastuM sa SalAkAM grihNAtu
na ca vaH kenacid antarvarXe saMghamadhye raNam utpA[42a2]dayitavyo
yo vaH kasyacit kiJcij jAnAti sa idAnIM* vadanta yo <<vo>> ntarvarXe
saMghe raNam utpAdayiXyati tasya saMgha uttara upaparIkXitavyaM
matsyata iti bhikXUn vedayeta /
/ grahaNopaSamanaM prati saMghaM jJapayed anyaH /
// SalAkAJ cAraNaM // 2 //
/
/
/
/
/
/
(3)/ vAsavastugrahaNam /
SAstur agre grahaNaM /
ardham uktenAsanenAnyeH /
AcAryopAdhyAyaiH SrAmaNerANAM /
naivAsikAnA[42a3]m asy etad ante SanaiH sthApanama /
gaNayitvA pravedanam iyadbhir bhikXubhir asminn AvAse SalAkA gRhIteti
// vAsavastugrahaNam* // 3 //
18)
19)
20)
21)
(4) pAtratadgrahaNAdi /
/ anta tasya tattADakakuJjikena purataH sthitvA rocanopakramaM
sthavirAmuko vihAraH salAbhaH sacIvariko gRhANeti yathAguNam* /
// pAtratadgrahaNAdi // 4 //
(5) SayanAsanAdidAnam /
/ jJAtvoddeSam astUpasaMghArthe gatasya gantryA bhAgitvaM [42a4]
vRkXamUlaharitasArdhalasthaNDileXv api yathAvRddhikoddeSaH /
/
dvAdibhyo
<<F>>saMbhAvane
layanasyAntato
niXyadanaprAmANye<<nA>>sya bhUmeH /
/ pAtrakarakoXA[T]ukadantakoXThasthAnasyApekXaNaM /
91
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
/ dvArakoXThakasopAnakoXThikAprAsAdopasthAnabhaktajentAkaSAlA
noddiSeyuH /
/ na rAtro SayanAsanam* /
/ nAdhyuXitaM glAnenAnyasmai layanama /
/ [42a5] naitat tv AprAptyabhAve na dadIran* /
/ nainam upasthAyakam vAsya karma kArayeran /
/ na kuXThI sAMghikaM SayanAsanaM paribhuJjIta /
/ pratyante sya vihAraM dadyuH /
/ na sasave py atra sAMghike tiXThed AprAsAdapuXkiriNIdvArakoXThakapariXaNDacaMkramasthAnavRkXAt* /
/ na varcaHprasrAvakuTyoH praviSeta /
/ upAsthAya<<ka>>dAnenainam anukampayeran* /
/ [42a6] pAtracIvarasthApanArtham AraNyakebhyaH sarvadA layanam
uddiSeyuH /
/ varXopagamane syuH kecid Agantava iti vastu SayanAsanaJ ca sthApayeyuH
/
/ prabhUtAgatAv upagateH punar uddeSaH /
/ nordham upanAyikAtaH /
/ dvyAder asaMbhAvanA bhUm[n]y ekasya /
/ naikAhasyArthe SayanAsanaM gRhNIt* /
/ na lAbhalobhAt* [42b1] vihAram* /
/ sarvaM paribhuJjIta /
/ pUrvAhNe kvacit pAThasvAdhyAyAvasthAnacaMkramANAM kvacid madhyAhne
paratrAnyatra <<pAtra>>cIvarasthApanam AvAso paratra rAtrAv ity asya
yogaH /
/ khaNDaphullam upagato vAsavastunaH pratisaMskurvIta /
/ varXakasya varXoXitAbhir bhikXuNIbhir abhisaMskaraNaM /
/ kalikaraniveSAsaMpatyartham* /
/ hemantikagraiXmAv api SayanAsana[42b2]grAho kurvIran* /
/ kArsnena coddauSam* /
/ tadyathA sAmantakasyApi vihAraparigaNayoH /
/ prAsAdasyApi saitadaH /
/ nordhvam enAM prakrAntatvAd eXAm anuvarttayeran* /
/ na prakRtisthArthe ghaTTaM kurvIran* /
/ na bhAvinArthena /
/ ayam amutrartAv ahaurAtre tadavayave vA bhaviXyaty ayam amutrAyAm
AcAryasya bhaviXyaty ayam upAdhyAyasya sA[42b3]rdham vihAriNo yam
ayam antevAsina AlaptakAder ayam iti vihArAn nuddiSeyuH /
/ na pratIcchet* /
/ latAvArikasyAlayapratividhAnArtham* sammatiH /
/ <<ni>>raNDAnAM sAtanam* /
/ kXaudrANAM sUtrakeNAvRddhye veXTanaM /
// SayanAsanAdidAnam // 5 //
(6) uddeSyatvAdi /
/ satve nekasya vRddhapIThAnAm apy uddeSatvaM /
/ saMstarANAM ca /
/ na sAMghikam ava[42b4]naddhaM nASanadharmaNe SucinA SrAmaNerAya
SayanAsanaM kaScid dadyAt* /
92
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
74)
75)
76)
77)
78)
79)
80)
81)
82)
83)
84)
85)
86)
87)
88)
89)
90)
/ na bhikXuNyai /
/ dAnam asyai vihArasyAtra vAsasampattau paryante /
/ SayanAsanasya ca SiXTasyApraNItasya /
/ na vaX kenacit sAMghikaM SayanAsanam vinA pratyAstaraNena
paribhoktavyaM na kalpapratyAstaraNena na malapratyAstaraNeneti
vedayeta /
/ anvardhamAsa ca pratyavekXet* /
/ [42b5] samayam utkramya paribhuktAvAchindyAd Arocya niHSraye
niHSritasyAnyasya saMghe /
/ amukena dAnapatinAmukena vaiyyapRtyakareNAmukena gocaragrAmakena
svaH saMgho varXA upagamiXyatIty Arocayet* /
/ anunmAditvaprativinoditvayoH kaukRtyasyAnyasya ca duHkhadaurmanasyasya sukhasaumanasyasya cotyAditvAnurakXitvayoH
glAnopasthAyakatvasya ca [42b6] sabrahmacAriXu bhUteH
pratyASaMsanenAvAsaM gocaraJ ca piNDakabhaiXajyadAtror
avalokyopagamanam* /
/ channe bhikXoH purastAt* /
/ nAnekatra vihAre /
/ na yasminn abhikXukatvam akapATakatvaJ ca sahitam* /
/ satve dAnapativaiyyApRtyakaragocaragramikopasthAyakAnAm utkIrtanam*
/
/ na vahiHsImny aruNodgamayed anadhiXThitam* /
/ [43a1] saptAham adhiXThitam* /
/ saptAham atitiXThe rthe dharmye /
/ tadyathA nAma niryAtanavihArapratiXThApanaSayanAsanadAnadhruvabhikXAprajJapanacaityapratiXThApayaXTidhvajAropaNapUjAkaraNAlacandanakuMkumasekadAnapAThakokRtyaprativinodanadRXTigatapratinisargapakXasaMpattyavasAraNaparivAsAdicatuXkadAnAvarttanaglAnapraSvasaneXu bhikXoH
/
/ [43a2] bhikXuNyA gurudharmamAnApyadAne ca /
/ brahmacaryopasthAnasamvRteH SikXamANAyAH /
/ upasaMpAdane ca /
/ atra SrAmaNerasya /
/ SrAmaNerikAyAH SikXAsaMvRtidAne /
/ SiroveXTanarajoharaNasImantonnayanajaTApaharaNakuNDalabandhaneXu
gRhigRhiNyoH /
/ <<vi>>saMghAvaSeXagatam anupasaMpannAnAM pUrvaM /
/ unmajjanam a[43a3]vasAraNe gRhigRhiNyoH /
/ laGghayed etad bhaktabhaiXajyopasthAyakAbhAve Saktau tair vinA
yApayitum* /
/ SrAmaNyajIvitabrahmacaryAntarAyasaMbhAvane /
/ anu<<nava>>lomikacittotpAdanapApikavAgniScAraNayoH bhedAya
parAkramamANe saMghasya /
/ naitac chAntyai sasambhAvano na gacchet* /
/ gato na laGghayet* /
/ na prati<<SUtA>> varXAvAse [43a4] nAvAsasya sambandhanam* /
/ na kurvIt* nAsty asyaikapoXadhatAyAm AvAsayor utthAnam* /
/ asty ekalAbhatAyAM /
// vArXikavastu // 6 //
93
91)
92)
93)
94)
95)
96)
97)
98)
99)
100)
101)
102)
103)
104)
105)
106)
107)
108)
109)
110)
111)
112)
113)
114)
115)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
(7) nidAnAdigatam /
/ paJcAnAm api nikAyAnAm upagantavyatvaM /
/ na SuddhAnAM srAmaNerANAM /
/ avArXikAnAJ ca /
/ naiXAm eva rUDhir upagateH /
/ na grAhyatvaM SayanAsanasya /
/ [43a5] nAsatve grAhakasya /
/ nAsaMmatena grAhaNaM /
/ nAnutpAditAdau piTakadharakAlikRtsa<<dasa>>tvayor asaMSritatvaM /
/ uXitatvam anupagatasya sthAnAmokXe /
/ nAkASe rUDhir upagateH /
/ na nAvyutsRjya prAptapRthivIm upanibaddhAm vA bhUmisthe sthire
saMjanato ntarApayAyitvam* /
/ dhvansas tad dRSam abhiniHsRtyAdharmapakXasaMkrAntAv aruNodgatau
[43a6] na saMdigdhatAyAm* /
/ nAntye dhiXThAnasya XaDahe rUDhiH /
/ dhvanso vagataniXkArya <<ta>>syApratinirvRtyavasthAnayoH /
/ paryantaM param atra saptAhatvaM /
/ alabdhaM saMvRter eXa paryantaH /
/ anyasya catvAri XaDrAtraH /
/ dAnam asyAH /
/ nAta UrddhaM bahivastavyatA /
/ paJcAnAm api nikAyAnAm etat* /
/ antaHsI[43b1]mny asya rUDhiH /
/ bhikXoH purastAt* /
/ anASaMkyam anAkXiptatvaM tIrthyasya dRXTer vivecanArthaM jJAteH
karaNIyenAgamAdhigamayor
AtmanaH
kAMkXAvinodanArthaM
gamanAyaitatkRteH /
/ anu<<t*>>kXaipyatvam upagatatAsthasya /
/ nidarSanaM vAsaH /
// nidAnAdigatam* // 7 //
// samAptaJ ca vArXikavastu // 3 //
$ 4. pravAraNavastu /
(1) pravAraNAvidhiH /
/ na maunaM samAdadIta /
/ Suddhi[43b2]m uktyor anena pratyavagatau sthUlAtyayaH /
/ dRXTasrutapariSaGkAbhiH varXoXitaH saMgha pravArayet* /
/ paScime hni varXANAM /
/ gocarA rocayeyuH /
/ yataH prabhRti kelAyanam iyatbhiH divasaiH saMghasya pravAraNA
bhaviXyati yuXmAkam Arocitam bhavatv iti /
/ vihArasya maNDanam* /
/ kUTAgArANAM bandhanam* /
/ rAhAnAM ci[43b3]traNaM stUpAnAM moccanamolanaM ca /
/ siddhAsanasya maNDanam* /
/ adya sarvarAtrikaM dharmaSravaNaM bhaviXyati tatra yuXmAbhiH sAmagrI
deyeti gocarArocya sUtravinayamAtrakadharair adhiXTacaturdaSyAM
sarvarAtrikadharmaSravaNadApanam* /
94
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
/ parasyAntaiH prAkkarmato dhamyayA viniScayakathayA rAtrer
atinAmanam* /
/ prAgaruNasaM[43b4]bhedA<<t>> pravAraNAt karma /
/ pravAraNakaM saMmanyeran* bhikXuM /
/ apAraNe nekaM /
/ nyAyam atrAMSasaH paMktau vyApAraNaM /
/ darbhAnasau cArayet* /
/ pravAraNaM pratyanyena saMghasya jJapanam* /
/ pratibhikXvA pravAraNAt puratas tiXThet* /
/ tasmai pravAraNaM triH /
/
dvis
tAvatA
glAna(na)klAntiSayanAsanasaMbhedakAlAtikrAnti[43b5]sambAdhasnaMpattisaMbhAvane /
/ tAvatApi sakRt* /
/ tenAparasmai niXThitAyAM paMktau /
/ abhAve nyasmai /
/ sarvasaMghena prativArite etat tvasya saMghe nivedanam* /
/ sAdhu pravAritaM suXThu pravAritam iti /
/ sarve samarthayeyuH /
/ yena tenAsUceH /
/ svakyena vastunA vastapravAraNam Arabheta vacanato gRhItvA<<ta>>H
[43b6] saMghena labhyaM bhadantA evaM rUpeNApi vastunA varXoXitam
bhikXusaMghaM pravArayitum iti /
/ ataH SrAmaNerAn* pravArayet* /
/ tato bhikXuNIH /
/ pravAritatvam adhiXThAya gatasyArvAktatpravAraNAyAsahakRtau /
/ na striyAM parivRtyApi /
/ aSakyatAyAm avasthAtuM bhAgaprAptaM bhikXum avalokayet
gaNapravAraNena /
/ [44a1] / /pravArayed antarvarXa prakramiXyan* karaNIyena /
/ sthApayitvApi vastupudgalam ubhayam vA /
/ pratIccheyur eNAm /
/ sthApanena nantyatAm upanIya /
/ na haiva vayam Ayusmann ity arthaM sanniXaNNAH sannipattitAH kaccid
Ayusman* vastu sthApayen na putgalam ity api tu SIlaviSuddhyarthaM
poXadha ukto bhagavatA dharmathiSuddhyarthaM pravAraNA saAced
AkAM[44a2]kXasi pravArayeti /
/ putgagalaM sthApayen na na vastv iti vastu sthApayet* putgalaJ ceti
abhaGgaH pratIXTaiH vyapalApe sthApanasya pratIXTatAyA sthApitasya vA /
/ naivaMvidhaM kiJcid astItivAde mRXAtvam atra pUrvasyAsya vA /
/ kalikRtAJ cet bhikXUNAm Aganam upagatAH SRNuyuH dvitripoXadhAtikrAntiS
cet pravArayeyuH /
/ asaMpattau yaJca [44a3] pANimaNDakAni saMmanyeran* /
/ vAkyasvalpakena pratyutgamya pAtracIvarapratiSamanaM layanam
AlaMkakUTAgAroddeSaH /
/ snAtrasnehalAbhakaraNaM /
/ karaNadharmaSravaNadA(da)nam ity eXAM pralobhanAni prayuJjIran*
asaMpattAv AtmIbhAvasya poXadhaM kurvIran* maNDalakeXu /
/ nanu yuXmAkam adya pravAraNeti bruvANA[44a4]nAm AgamayatAyuXmantAgantukA yUyaM naivAsikA anenArtheneti prativadeyuH /
95
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
/ prakrAnteXu pravAraNAm /
// pravAraNAvastu // 1 //
(2) kXudrakAdigatam /
/ nAkRtakXamaNaH sAntarasya pravArayet* /
/ daSArddhamAsena bhaviXyattAyAm asyAs tatkAlaH /
/ saptAXTair ity aparaH /
/ na sannipAtaH /
/ nAsAvakXAntvAnAkRtasaMmodanasaMni[44a5]hitAnAM sarvas tadA /
/ na ruXitaM kXamayet* /
/ na bhikXuNI bhikXuM bahirAvAsAt* /
/ na pAdayor nipatya /
/ kXAnte niyatya gamanaM /
/ nainAM kXamayan*tImanAdR(dR)tya bhikXur gacchet* /
/ na vilaMghayet* /
/ saMjJapteH kXamanIyasya purastAd dApanam abhijJAna /
/ nAniXTAv upAyaparyeXaNaM nApadyet* /
/ na cIrayet* /
/ na parya[44a6]vasthAnApagatin nodIkXet* /
/ na kXamyamANo na kXameta /
// kXudrakAdigataM // 2 //
// samAptaJ ca pravAraNavastu // 4 //
$ 5. kaThinavastu /
(1) kXudrakAdigatam /
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
/ AstrINvIran* kaThinam* /
/ yathA trayam evam AstIrNasya paraMparabhojanam api nirdoXaM
gaNabhojanaman AmantryagrAmapraveSaS cIvaravijJapanaJ ca /
/ sAdhAraNyam asya SiXTaiH lAbhasya /
/ anutthAnam asyAvArXi[44b1]kachinnavarXapaScimavarXasthAnAntaroXitavarXeXu bhUmyantarastheXu ca /
/ viXThAnam etat prAptau /
/ bhAgino vyantyaSrAmaNerabhUmyantarasthAlAbhe /
/ notkXiptaH /
/ tattAprAptivad adharmapakXeXu yAto bhinneXu /
/
maulakAlapravAraNaparyantavarXAnimittakAstArakAdinaparyantasambandhI cIvaralAbhasaMkhyaM ca tricIvaram /
/ sAMghikam amRditam avi[44b2]likhitam apailotikam /
/ na na varNitakam* /
/ aparibhuktaM /
/ dRDham* /
/ asaMbandhAnimapaTTikagaNDUXakattaDhikapariXaNDana /
/ anaiHsargikasantatipraskannagatapratyAgatam* /
/ chinnasyUtam* /
/ niXThitaM paJcakaM /
/ uttare vA /
/ anAstIrNapUrvaJ ca /
/ AstIrNam* /
/ anekam api /
96
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
/ yAvat tadAstArakaH /
/ cIvarAntarA[44b3]dhiXThAnam etat tasmAd uddhRtyAdhiXThitAni /
/ rocayeran* sAmagryAm* /
/ anuXitam* /
/ saMmanyerann antaHsImni /
/ AstArakaJ ca /
/ yatrAsyotthAnam* /
/ tasmai dadIta jJapty AdhAvanasyUtiraJjaneXv asau pUrvaMgamaH syAt*
/
/ dvitrAnuXThAnena /
/ niXThitaM saMpattau dvitrANAM svayaM sUcIpadakAnAM dAnam* /
/ AdAnasvayaMkRti tad anteXv AstA[44b4]riXyAmy AstRNomy AstRtaM mayeti
yathAsaMkhyaM cittasyotpAdanam* /
/ nAdyasya hAnAv anutthAnam* /
/ Svo ham AyuXmantaH kaThinam AstariXyAmi yuXmAbhiH svakasvakAni
cIvarANy uddhartavyAniIti sAmagryAm Arocanam* /
/ sannipAtagatAnuXThAnam* /
/ gandhapuXpArcitaM surabhidhUpadhUpita cAMgeripaTalakastham ekaM
trivAnekam AdAya vRddhA[44b5]nte vasthitenAstRtes sampAdanaM pratipadiH
/
/ kArtikasya /
/ trir uktyA /
/ AstRNomIti /
/ pratibhikXum agrataH sthitvA AstRtamiti nivedanam /
/ sAdhv AstRtaM suXThv AstRtaM yo tra lAbhaS cAnuSaMsaS ca so
smAkamitItaraH /
/ pratyanubhUtivad asyAnumodanam* /
/ sammukhIbhUtena /
/ kAlena kAla SoXayed AtApayet* sphoTayet* /
/ na dhUmarajogAre [44b6] sthApayet* /
/ na rAjJaH /
/ nAto vipravaset* /
/ nAdAyAnyatra gacchet* /
/ nASucikuTim* praviSet* /
/ abhyavakASe tiXThet* /
/ dvividha uddhAraH svayaM vivartIkRtRmaS ca /
/ svayam vivRttiH prApto sImAntarasya kaThinena /
/ udgatau niradhiXThatre kartv antaHsImno FraNasya /
/ vicchede tanmaNDalAntarbhAvasya /
/ tam atra prati /
/ [45a1] sImAtikrAntAv asya saMpattiH /
/ apratyAgamanacittena /
/ asya cotpattau bahiHsImni /
/ abhAve cIvarakaraNAbhiprayeNAnusyUtes tad eva /
/ kariXyattA vichittau bhAve /
/ patyAgateXa /
/ traye kariXyamANasyaitat saMsthAnam ASAsamucchede prArabdhanaXTau
niXThAna iti /
/ uddhartRniScayavad vimatiH /
97
64)
65)
66)
67)
68)
69)
70)
71)
/
/
/
/
/
/
/
/
72)
73)
74)
75)
76)
77)
78)
79)
80)
81)
82)
/
/
/
/
/
/
/
/
/
/
/
/
/ tad apacyutir uddhAraH /
/ tasmAd a[45a4]datvA cchandaM svapnasamApatyoH saMniXaNNe
syAnutthAnam AstArasyoddhRteS ca prAk SruvaNAt* /
/ uXitatvam ekasImatAyAM tatrAvAsAntaroXitAnAm AstAre /
/ tatsthAnatvam AstArakAle syAm asya /
/ yat tad AstRtya pRthak sImakaraNe cAsya sthAnam* /
/ pratyAvAsaM pRthaktve syaiXAm uddhAraH /
/ pratipakXaM bhinnatAyAm* /
/ nAnuddhRtir anA[45a5]stAroddhAraH /
/ nAnutthAnakatvAd apUrakatvaM /
/ nAnAstAratvAd uddhAre /
/ nirdoXam AstRtakaThinasya /
/ vinAsAMghATyA grAmapraveSAdy ASRGgATake niXAdAt* /
// kaThinavastuni pRcchAgatam* // 2 //
// samAptaJ ca kaThinavastu // 5 //
83)
84)
85)
86)
87)
88)
89)
90)
91)
92)
93)
94)
1)
2)
3)
4)
5)
6)
7)
8)
na karmaNo nyaG kAram anu[45a2]ttiXTheyuH /
phAlgunI tatkAlaH /
antarA /
muXitakArthatAyAm arvAcIno pi /
ASruter asminn ananubhUtevan taM pratyanuvRttir anuSaMse /
asatve nusyUteH /
AchitteH matve /
nAnuddhRte sarveXAM tAtkAlikaM lAbhaM bhAjayet* /
// kaThinavastu // 1 //
(2) pRcchAgatam /
yathApravAraNam AstAraH /
nApoXadhAnte /
uddhAraS ca /
taddinatvam a[45a3]sya /
uddhRtatvaM punaH poXadhe kRtau /
pRthag asyAstIrya bhinneXu saMpattiH /
dharmavAdinAM sa tadyAstAraH /
kRte py atretarair eXAm AvAse lAbhe rhatvam* /
notkXiptakAnAM prakRtisthakAvAse syotthAnam* /
bhAvasan niveSanam AstAraH /
bhavati chandadAnavaSAt sahitena karaNIyasya SiXTaiH kRtau kRtatvam*
$ 6, cIvaravastu /
(1) cIvaravastu /
/ nASastralUnaM vAsaH paribhuJjIta /
/ chinnasyUtaM cIvaratvAyAdhiXThet /
/
bhakticitratASeXa[45a6]samamadhyAnyat tadgatapatramukhatvaparimaNDitatveH /
/ antaravAsa uttaravAsaMgaM saMghATIJ ca /
/ kUsulakasaMghakXike ca yat tadvidhe bhikXuNI /
/ matasaMbhave yAcJAyApi /
/ naitad vihAsarutodgatim Agamayet /
/ rohaty anyAsaMpattAvaraktakasyAdhiXThAnaM /
98
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
/ achinnakasya ca /
/ AsevakAnAm atra dAnaM saMbhavaS cet /
/ [45b1] AgArikavidhasya ca /
/ namatakocavaprAvArasthUlakambalapailAtikam acchinnam AsaivakadAnasUtam /
/ tatkXaNAd evASucimrakXaNaM sampattau SayanAsanaM Socayeta /
/ nainaM sAMghikam akhaTamaMcapIThamapratyAstRtamatenAniXAdAt
saMvaraNaM vA dattAntarddhAnam upabhuJjIta /
/ sarvaJ ca citram abhUyo vinaXTaM /
/ na kalpabhUte[45b2]na malavavatA vA /
/ dhAraNaM pratyAstaraNasya yena ekapuTaM nyAyyam /
/ dvipuTaM pailotikam /
/ akalpikaM citropacitraM /
/ patramukham asya kurvIt* /
/ adhas tRtIyabhAgAdau /
/ naikakhaNDam adhitiXThet /
/ kaNDUpratichAdanaM tadvAn dhArayet /
/ paJcayair enad davisaiH Socayet /
/ kalpate koSeyamUrNakaM SAnakaM [45b3] kXaumakaJ ca /
/ nAtantotabhAMgeyam /
/ keSamayanAgnyaulUkapakXikatvasamAdAnam /
/ sthUlam atra /
/ anyad etat bhajanam /
/
keSaluJcanaparNaSATyajinasAntarottarayApanatiriTAGganADIsarvanIlapravAraNadIrghadaSaphaNadaSakaMcukoXNIXaSiroveXTanakutapoXTakaMbalatIrthikadhvajaJ ca /
/ pulAsapatrapUradIpavarti[45b4]kAmAtratayApi samatayai vibhajanam /
/ vikrIyakocavatad vidhAnAm /
/ na pATayitvA /
/ paJcAnAM labheH bhAjane karaNam adyalAbho bhAjayiXyate tatra
yuXmAbhiH sannipatitavyam ity ArocanaM saMghe /
/ gaNDyA koTanam /
/ SalAkAcAraNam /
/ gaNanam /
/ pratyaMSapravAraNaM /
/ ISitvakriyamANatAyAmAntyAdi[45b5]gatasya /
/ nAvasitatve /
/ kulAbhake py etat /
/ nAnarhaH prakrAntAyAM tallAbhakriyA praviXTeH /
/ tasmAn niyuJjIt* grahaNe prakrAman /
/ dasyutvam agrahaNe pratijJAtavataH /
/ paNapaJcakAt prabhRti kulAbhake /
/ nAnukto gRhNIyAt /
/ gRhNIyAd AcAryopAdhyAyo vA /
/ viSrambhasthAnArthaJ ca /
/ nAsvapakXArthaM /
/ [45b6] SayanAsane py etat /
/ bhakte vA /
/ parasparArthaM gRhNan vijJapayet /
99
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
74)
75)
76)
77)
78)
79)
80)
81)
82)
83)
84)
85)
86)
87)
88)
89)
90)
91)
92)
93)
94)
/ nAnAbhavan tam antarbhUyaH /
/ naikatvam arddhasya suvarutA ca labdher anarhapraveSe kAraNaM /
/ anarhaH saMghalAbhasyAdharmapakXeXu patito bhinneXu /
/ uXitatvaM bahutaram uXitasya tatkAlake lAbhe hAnAyAsyAvRttau mRtyau
ca /
/ yathAviniyatilAbhasya vyavasthA /
/ [46a1] labdhRbhiS ca /
/ kRtsnapratipAdane pi /
/ karmasImnA saMghasyAparicchede paricchedaH /
/ tattvam atraikAdeH /
/ dharmalAbhe tadbhANakAnAm ISitvam /
/ ekArXagAthAdhAraNaM tattve tra paryantaH /
/ arhatvaM bhinnavyaJjanasyetarasannidhau mRtapariXkAre /
/ tathotkXiptasya /
/ asannidhau vA nivRtte nimittAc cetasi /
/ abhinnatvam asya tArAdIyamaitadgrA[46a2]hyatAyAM /
/ bhinnatvaM bhinnasya /
/ nAnyasya pravrajitAt sabrahmacAriNas tadISitvam /
/ na jJaptyAdhiXThite prAptasya pUrvacarameNa vA /
/ kasyacit tataH saMghavRddhanavakayoH dAnaM tad AkhyaM /
/ yatrAdhiXTheyasya gatatA tatsImAntargatAnAm adhiXThatRtvam /
/ akaraNam atra maraNasthAnatA /
/ sImAntarikAt sthalagne kAye nyatra vA yAtAmA[46a3]krAntis tAvad gatAnAM
/
/ saprativastukatve yatrAsau tadgatatvaM pariskArasya /
/ prativastukenAnyastham adhitiXTheyuH /
/ preXitasyApratikXiptasya saMpradAnena tadIyatvam /
/ pratikXiptasya preXayitRtvam /
/ pratikXiptasyApi tena /
/ bahir asya rUDhiH /
/ sImno ntaH saMjJinA kevalAdhiXThAnam /
/
nAkRte nirhArasatkaraNadharmaSravaNadakXi[46a4]NAdeSane
dhitiXThiteyuH /
/ antargRhasthatve pAtracIvarasya yasmai gRhapatinA dAnaM tasyaiSitvam
/
/ arhaS cet /
/ vihInaS ca tena /
/ adAne yAcitavataH /
/ krame prathamam /
/ asattve nuddeSatvAt pRXTau gatavataH /
/ tadvat krame /
/ enikodbhUto taddeyaparimANasya tadgAmitvaM mRtapariskArasya /
/ vibhaktasyApi /
/ yat tena sA[46a5]rddham avasthitaM tasya deyatvaM grAhyatA vA na
tasyaiva /
/ nAnena sabrahmacAriNAm RNitvaM /
/ ratnA dIpitvaM saMbhAvane yAvadbhya etat tAvatsu nAvakarmikasya
viniyogaH samaM sa glAnopasthAyakrAtvatadgAmitvaM pariskAraXaTkasya
nAdhiXTheyatvam /
100
95)
96)
97)
98)
99)
100)
101)
102)
103)
104)
105)
106)
107)
108)
/ sottamAdhamam adhyamasya /
/ sAdhAraNyam anekatve tasya /
/ prakrAntatAyAM glAnasya mRtyau [46a6] tAdarthye deyatvaM /
/ naitan mRtadravye narhasya /
/ na nAnyatropagate /
/ sarvArhatvam atrAnusaMpanne /
/ hAyate glAnasyoktoktena dAne yathoktena dAne yathoktaM kAryatvaM /
/ apragamo mRtakAlasvatvasaMpAdane dhaninaH /
/ pragamo gRhasthasya /
/ niryAtya gRhiNi mRte putradArasya yathAsukhakaraNaM /
/ hastyaSvoXTakharavesarasannAhAnAM [46b1] rAjJi niryAtanaM /
/ traye hiraNyasuvarNAnyakRtAkRtAnAM /
/ ratnAnAJ ca /
/ sa cced anyad etat tadaMSatvenArthiriktatve pi na ced evam eva
buddhe muktAnAM /
109) / mahAraGgasya ca /
110) / lepasya piXTvAbhir gandhakuDyAM dAnaM /
111) / atadaubodhikasya pratimAgandhakuTicaityopaskaraNe viniyogaH /
112) / buddhavacanalekhanasiddhApayor dhArmikasya /
113) / yAnasya pratimAyAM /
114) / dhvajArthaM [46b2] tadvaMSAnAM /
115) / yaXTInAJ ca tadyogyAnAm /
116) / anyAsAmnAyudhAnAM saMghe /
117) / khakkharakasUcI SastrakaM kRtveXAM SaraNaM /
118) / yathArham anyasya sAMghikasya nikXepabhAjanaM bhojanAni
kXetragRhApaNaSayanAsanAyapaskAralohanApitakulAlatakXA
ca
varuoDabhANDadAsIdAsakarmakarapauruXayagomahiXyajaiDakabhaiXajyabuddhaSAstrapustakAnAM susAdhyalekhA[46b3]nAM prathamArhatvaM /
119) / SATakapaTakaprAvarakopyanatpulAtailakutupakarakuNDikAny apustakalekhyavarNakAnAM dvitIyasya /
120) / tRtIyasya paJcatilavrIhim udgamAXAvaradhAnyAnnapAnAnAM /
// cIvaravastu // 1 //
(2) kXudrakAdigatam /
121) / samutvaM maNDalArdhamaNDalameXu kurvIt* /
122) / mAnArthaM tatpramANayaXTidhAraNaM /
123) / patramukheXu ca /
124) / tatpramANaSalAkAdhAraNaM /
125) / [46b4] paryanto sya prakarXe catvAryaGgulAni /
126) / kAkavitastir vA /
127) / apakarXe dve sArdhe vAMguXThotArAnA /
128) / na bhUmau cIvaraM vitanvIt* /
129) / kaThinasye tadarthaM karaNaM /
130) / dArumayaM vaMSamayaM vA /
131) /
caturasrakaM kRtabandhArthaM sUtrakAvakASArthaM chidraM
tadAkhyam(a) /
132) / yAvac cIvaraM /
133) / Sastrakena pATakaM /
134) / dhArayed enaM /
135) / kAkacaJcukAkAraM kukkuTapakXakAkAraM vA /
101
136)
137)
138)
139)
140)
141)
142)
143)
144)
145)
146)
147)
148)
149)
150)
151)
152)
153)
154)
155)
156)
157)
158)
159)
160)
161)
162)
163)
164)
165)
166)
167)
168)
169)
170)
171)
172)
173)
174)
175)
176)
177)
178)
179)
180)
181)
182)
183)
/ [46b5] nAnyad AyasAt /
/ na kamanamRXTena citropacitreNa vA daNDena /
/ na XaDalaGgulAtiriktasya pramANaM /
/ nAXTety aparaH /
/ niXprayojnatvaM UnacaturaMlusya /
/ dattagomayopalepe sevanaM /
/ abhAve gomayasya SiktasaMmRXTe /
/ sIvyed enaM /
/ sUcyApi /
/ dhArayed enaM /
/ nAnyAM rItitAmrakaMsamomayItaH /
/ tAmrAyasostIkXNayor ity aparam /
/ [46b6] dhArayed asyAgRhakaM nADikaM muXTikaM vA /
/ naitad alajjiSrAmaNerayor adhInaM kurvIt* /
/
madhusitthamrakXite sUcISAstrakANAM kauTakAbhakXaNAyAnatuke
sthApanaM /
/ pASakasyAnapagamAya cIvare dAnaM valakaM dattvA /
/ granthikAyAS ca /
/ na rajakena raktam araktaM vA vastraM Socayet /
/ na tadvat svayaM /
/ nAsyAstare na kAXThabhittake /
/ kuNDA[47a1] / /lake Socayec<<l>> lakXaNe sukhodakena sanaiH /
/ parivarttanaM hastAbhyAM /
/ aSaktau padAbhyAM /
/ kalpata evaM gRhiNaM SocanaM /
/ anyathAtvaM caraNam asya rakXeta /
/ sudhausyuta raktaM paMsukUlaM bhArayeta /
/ nASucimrakXitAM cIvaraM /
/ SoXaNaM sAdhutAyai saMguvyaraGgasya chAyAtape /
/ vinA cIlaikvAdhvanaM /
/ AtRtIyAd viSiXTatvaM /
/ tasmAd bahunAnvitve [47a2] trir AdAnaM /
/ hInataratvaM parasya /
/ tasmAt pRthagsthApanaM /
/ lekhanamayaM prathamam ityAdi /
/ pUrvasya ca prathamam upayogaH /
/ saMmRtitacIvarasya ca /
/ tasmAd apanIya kuNDAlake tanmAtramollakasya dAnaM /
/ pradharaNaM drave /
/ cittalatvam atiSuXke /
/ tasmAt madhyasya /
/ kAntArikAyAM sAdhuSoXaNaM /
/ tatApAM antalaganenacarpyaTakaiH /
/ [47a3] durdharANAM kakXaprajJaptau /
/ anekapArSvakatApair aGgasya saMparivarttanaM punaH punaH /
/ navaraGgasya naveXv eva sAdhu dAnam /
/ purANasya purANeXu /
/ SoXaNaM navAnAm Atape /
/ purANAnAM chAyAyAM /
102
184)
185)
186)
187)
188)
189)
190)
191)
192)
193)
194)
195)
196)
197)
198)
199)
200)
201)
202)
203)
204)
205)
206)
207)
208)
209)
210)
211)
212)
213)
214)
215)
216)
217)
218)
219)
220)
221)
/ pAnIyollakasyAcittalatAyai dAnaM /
/ aparedyuH /
/ na medhyAM caMkrame vA raGgakarma kuryuH /
/ na vihAre /
/ upary asya karaNaM /
/ [47a4] nAcAmanikAsAmantake /
/ pralipte tatra pradeSe dAnaM /
/ SuddhApravAliptaS cec chocanaM /
/ prastute ced vAtavarXAgamaH karaNaM prAsAde /
/ praliptes tatra pradeSe kRte karaNaM /
/ gomayena mRdA vA /
/ nAsaMpannakalpAkoTitapratyAkoTitacIvaraparibhukti bhajet /
/ bhaGgo mRXTer atra kalpaH /
/ pAnIye na bollitatvaM /
/ avaSyAya pariSudhe SakyataratvaM hastam ardhena bhagasya /
/ [47a5] nivAsitasyoparikAyasya bandhanam /
/ paTTikayAkhothikayAGkuJcakena muJcikayA vA /
/ nAnAbharaNakalApakAt duNDhubhakAvaidehakAsu varNasUtraJ ca /
/ tadvac citraM /
/ nAnAstarAyAM bhUmau cIvaraM nikXipet /
/ nASucau pradeSe /
/ na guruNA sati parAkrame bhAreNAkramet /
/ nAnyaparibhogena paribhuJjIt* /
/ noccArapraSrAvakaraNaM [47a6] SuciparikarmaNeXUttarAsaMghaprAvRttiM*
bhajet* /
/ nAsmin nipadyet* /
/ na piNDapAtacaryAbhojanacaityAbhivandanasAmIcIkaraNaM saMghasannipAtAvavAdadharmaSravaNAnubhavanAd anyasyAM vyApRtau sAMghATyAH /
/ nAsyAM niSIden nipadyet tvA /
/ nAkramyainAM /
/ nAnayaine kasya kasya cin niyuJjIt* /
/ na kAyasaMsparSakaM paribhuJjIt* /
/ kakXagharmeNa dakXiNa[47b1]syAsyAM nAnanasaMpattiH /
/ tadabhUtyai tatra pradeSe vastrasyAsyAM dAnaM /
/ adhyardhahastavitastikasya /
/ ubhayoH pArSvayor aXTasUtreNa laganaM /
/ kAlena kAlam asya SocanaM raJjanaJ ca /
/ gairikenAsyaitat /
/ dhArayet mukhapoccanam /
/ SravatkAyaH kAyodgharXaNam /
/ abhyantare cIvarAd asya prAvaraNam /
/ lagnasya kaXAyodakena kXodamiSreNa gate ma[47b2]yitvA mandamandam
apanayanaM pUyaSoNitasya ca /
/ kAlena kAlam asya SocanaM SoXaNaM raJjanaJ ca /
/ dhAtunAsyaitat sAdhu /
/ na yatra kvacana cIvarANi sthApayet /
/ vaMSasya tadarthaM samAyojanam /
/ droNikAyAs tadartham /
/ kriyamANe vihAre /
103
222)
223)
224)
225)
226)
227)
228)
229)
230)
231)
232)
233)
234)
235)
236)
237)
238)
239)
240)
241)
242)
243)
244)
245)
246)
247)
248)
249)
250)
251)
252)
253)
254)
255)
256)
257)
258)
259)
260)
261)
262)
263)
264)
265)
/ na kRte chidraNam /
/ nidarSanam vihAre parigaNe py etat /
/ latArajvorasyasya saMpattiH /
/ vRXikayA sAdhu [47b3] vastrANAM nayanam /
/ kurvItainAM /
/ tryadhyarhahastakasya dviguNIkRtya sevanam /
/ madhye mukhakaraNaM /
/ jAlakasyAtra dAnam asUtrakena /
/ apareNa bandhanam /
/ upari paribhujyamAnAnAM sthApanaM /
/ avalokya Svo gamiXyattAyAM /
/ gurUn anujJAto gacchet /
/ kRtasvAvAsasekAdiH /
/ dharmyayA vA kathayAdhvani gacched AryeNa vA tUXNImbhAvena /
/ [47b4] viSrAmasthAne gAthAM bhAXed AXAm /
/ pAnIyagrahaNasya ca /
/ yasya tad pAnIyaM tam uddiSya /
/ aparAM ca devatAM /
/ vAsasya tridaNDakam /
/ dhArayet kAntArikAyAM /
/ tatpramANamadhyardhaM Satam upAdAya hastAnAm ASatAt /
/ deSAnurUpyeNety aparaM /
/ na vinaitayA durlabhAkUpapAnIye deSe cAgArikAM caret /
/ prasphoTitacIvaro dhvagaH [47b5] snAtavAM prakXAlitapANipAdo vA
gRhItapAnIyaH poccito pAnakes tricIvaraM prAvRtya SAnteryApatho vihAraM
praviSet /
/ caturo vRddhAn vanditvAvatiXThet /
/ prAkRte pradeSe nyaSabdaH /
/ prAsAdikaH susaMvRter yaH saprabhavenAsya pratiSAmanam /
/ nAjJAyamAna pratiSAmayet satIrthyam api /
/ pidhvIyatAM dvAraM na deyaM mRgayate nivAryo gRhNAna iti
pratyA[47b6]yitasya pratIcchyAvyupekXitavatopahRtau viSvAsavastutAJ
copanItena mamaivAyaM sahAya ityAdi pratipAdanayA dAsyatvam /
/ abhijJAnasaMSrayaNam aviditasyApareNa viSeXagatAv upAyaH /
/ arpyamANayAtenAnte cet pramIlanam /
/ praSnasyAnupramAdAsaMpattaye karaNaM /
/ nASane yAcitasyASucinA FsaMpatto SocAdinA cittagrahaNasya mUlyadAnaH
/
/ [48a1] / /pAtracIvarapratigrahaNaM /
/ AsanaM prajJapanam /
/ pAdadhAvanenopanimantraNam /
/ udakena ca /
/ vandanam /
/ sukhacaryApraSnaH /
/ yathASakti saMraJjanIyakaraNaM /
/ anurUpaSayanAsanadAnam /
/ saMghasthaviram upasaMkrAmet /
/ niHSrayagrahaNe sa ced enan niyuJjIta /
/ vRddhaS cet SayanAsanasyAsya dAne tadvArikam /
104
266) / na sahasA SayanAsanaM [48a2] yAcet /
267) / pariXaNDAdAnam antasya cIvare dhvasto pratividhAnaM ArApadakais
tatsaMgrahaH /
268) / parivAsyAbhyavakASe vRkXAdy upari saptAXTAnyahAni paJcAXAtIty aparaM
SocayitvA SavacIvaraM bhuJjIt* /
269) / pravedite smaSaniko ham ity upanimantritaH praveSaM vihArakulayoH
paribhogaJ cAnutsRXTasvIkArasya SmaSaniko bhajet* /
270) / na sAMghikaM SayanAsanaM paribhuJjIt* /
271) / AvyAmA[48a3]ntAc caityaM pariharet /
272) / dhArayen maSakavAraNam /
273) / UrNAM saNaM karpAsaM natukaM patramaJjarIJ ca /
274) / na hastyaSvagobAlAdikamayaM /
275) / sarvatrAkamalamRXTatvaM citropacitratAcAryoSalike daNDe /
276) / maSakakuTiJ ca /
277) / upari SaTakaXitananaM* /
278) / daNDikAyAM bandhanena /
279) / caturdhihastakasya /
280) / paTakena parivAraNaM dvAdaSahastakena /
281) / sAvaXTambhaM /
282) / [48a4] athAsya SayanAsane vaXTambhaH /
283) / dvArasya karaNaM vikarNakasya /
284) / vIjanaM dharme pratividhiH /
285) / dhArayed vidhamanam /
286) / vAruTaMTetAlavRntaM vA /
287) / na citropacitram /
288) / saMgho nyad api /
289) / caitye maNivAlavyavjanasyotpannasya dAnam /
290) / SrAvakasyApi /
291) / dhArayed vRXibimbopadhAnacaturasrakAni /
292) / putradAralAbhe dAtRvaSena pratipattiH /
293) / mo[48a5]canaM cedyA[..]d asyauXTaM tAvato niXkrayatvam /
294) / kalpaye punar niryAtanam /
295) / vRkXe niryAtitasyAlaGkAraS cet tasyaivotsave laMkaraNopasthApanam /
296) / bhittau llapane cec citraNAya /
297) / na cet stambhe ca navakarmaNe /
298) / bhUmau /
299) / agniSAlAyAM prajvAlanikAkaraNaM /
300) / snehalAbhasya vA /
301) / bhaiXajyopasthApanaM glAnakalpikaSAlAyAM /
302) / bhaktaSAlAyAM [48a6] bhaktakaraNaM /
303) / pAnakasya pAnIyamaNDale /
304) / jentAkaSAlAyAM jentAkasya snehalAbhasya vA /
305) / snehalAbhasya maNDalavATe sthApanaSAlAyoH /
306) / jAtakena khanaM vA /
307) / meDhIcaMkramadvArakoXThakaprasAdeXu bhAjanam /
308) / puXkariNyA ca /
309) / sthApanAm asyAM cAturdiSasAMghikatvenety ayaM* /
310) / kalpate ratnArthaM bhikXaNaM /
311) / uddhoXaNaJ ca [48b1] grahaNe /
105
312)
313)
314)
315)
316)
317)
318)
319)
320)
321)
322)
323)
324)
325)
326)
327)
328)
329)
330)
331)
332)
333)
334)
335)
336)
337)
338)
339)
340)
341)
342)
343)
344)
345)
346)
347)
348)
349)
350)
351)
352)
/ cakrasya darSanArthaM karaNaM gharmavAtavarXopadraveNAspRXTyai
kUpagArasya dvAravanta /
/ XTayavataH /
/ mahasyAnte cakrosya dhAraNaM /
/ bhANDagopakena lAbhasya gopanam /
/ nAnuddiSya dvayaM SAstRpUjAyAM datte bhikXuNInAM sAMghike praveSaH
/
/ pRthagAsAmatre kasyAM cakro SrUyaNe sthUlAtyayaH /
/ bhAjanaM bhANDabhAjakena /
/ saMmatir asya /
/ [48b2] nAthikrIyyANAM /
/ saMghasannipAte varddhanena /
/ tasyaivAtra sannipAtagatam anuXTheyaM saMghasthavireNa mUlyasya
karaNam /
/ madhyamasya /
/ nAtastasya pAtyatvam /
/ niScitya punar abhUtiM* varddhanasya pAtanam /
/ nAkrayiko vardhayet /
/ na striyam /
/ nAdattamUlyaM param paribhuJjIt* /
/ saMskurvIta vA /
/ daSAdyallAbhiprabhUtye dAyAdAnAM bhAjanam(a) /
/ [48b3] datte kasyacid avibhakte vaGgAn mRtau tadvargyagAmitvaM
tadaMSasya /
/ arhati nirvANASayena pravrajitaH SIlavAM SatasAhasraM vastraM
SatarasaMbhojanaM paJcasUtaM kUTAgAram /
/ saMghadravyaJ ca /
/ ASaikXAt /
/ pRthagjano pi /
/ na duHSIlaH /
/ RNabhUtaM kusItasya pratigrahopajIvanam /
/ arhaH paudgalikavihAratallAbhopajIvyantas sImatAyAM saMghalAbhe /
/ [48b4] layane ca niyatasya /
/ vAreNAsyoddeSaH /
/
pAtravipAtrakakaMsikAvindulAkuJcikASastrakasUcInakhacchedanakakaTacchvaGgArasthApanakuTThArIpacanikAsarakAnAmayobhANDebhyo
bhAjayitavyatA /
/ mRdbhANDebhyaH pAtravipAtrakapacanikAghaTikAkarakakuNDakakuNDikApAnIyasthAlakAnAm /
/ maMcasya ratnamayAde[48b5]r ayomayAt tasya parivartyA /
/ na kAXThamayasya raMgasya paMcakAd anyasya /
/ akvAthitasya /
/ kvathitasya raJjanIye viniyojyatvam /
/ saMghasya yat /
/ avikriyatAsyAgamavihAratadvastuSayanAsanAnAM /
/ anApeyatvaM /
/ anadhiXTheyatA ca /
/ yogaM bhaktA chAdanena pitror udvahet /
/ na cel lAbhasya pAtracIvarAd atirekass amA[48b6]dApya /
106
353) / asaMpattau bhojanopanater upArdhasyAdAnam /
// kXudrakAdicIvaravastugatam // 2 //
(3) sapRcchakXudrakAdigatam /
354) / paXaNaMvibhAgajJAnAya cIvarANAM /
355) / upacayAnAmeXu dAnaM /
356) / mapiTipyakastadAsyaH /
357) / ullapanakAnAJ ca /
358) / daSApASAt tayor vardhikAkaraNaM /
359) / nAsAMghATyAM chinnAdhiXThAnaniyamaH nAsatve tadrUpANAM pratyayAnAm
icchanna[49a1] / /yA grAmAntargRhayor anayopaveSaH praveSaS ca /
360) / evaM tIrthyAvasathe /
361) / naiva satsUpaveSaH /
362) / na romavidhaM tricIvaratvenAdhitiXThet /
363) / naitat prAvRtiM bhojane bhajet* /
364) / svIkaraNaM viralikAyAH /
365) / cAturvidhyam asyAH /
366) / aurNikA kXomikA dukUlikA kAryAsiketi /
367) / anyeXAJ ca laghUnAM paTapravArANAM nikaTaromaprabhRtInAM /
368) / kocavasya [49a2] ca /
369) / na lomasya viheThe syAnyathA prAvRtiM bhajet* /
370) / nAnenaivaM prAvRte caMkramyet /
371) / nAryANIkocavaprAvAracitracilimilikAsvIkRtiM* pudgalo bhajet* /
372) / pratIcchec caMkrame cilimilikAprajJapanam /
373) / na nityam ekayaiva dhArayA caMkramaNaM /
374) / SakyatAyAM pratisaMskaraNam /
375) / sevanadaNDakArgaDakadAnaiH /
376) / aSakyatve gomayamradA tatraiva caM[49a3]krame lepanaM /
377) / dhAraNam anyeXAM dAnapativiSvAsena /
378) / dhArayet prativivasanasaMkakXikApratisaMkakXikA /
379) / pariskAracIvaraJ ca /
380) / nAsya Saiklye sadaSApASAtAyAM vA doXaH /
381) / na sAMghikasya /
382) / adhiXThAya tattvenAnujJAtA cIvaradhAraNaM dhArayed uparAM
vikalpAnekam api /
383) / nAsthiracittasya vikalpayet /
384) / nAnupasaMpannasya /
385) / na pratya[49a4]kXam /
386) / na deSAntarasthatAyAM vikalpasya dhvaMsaH /
387) / dhvaMsaS cyutau /
388) / jJAtau /
389) / vikalpakasyAtra svAmitvam /
390) / na niHsRXTaM svIkurvIt* /
391) / bhikXau niHsRjet /
392) / na saMghe /
393) / nAvyakte /
394) / yAcanam adAne /
395) / grahaNaJ ca valena /
396) / gandhaiH parliguddhasya vAsasaH SocayitvA paribhogaH /
397) / prasphoTya cUrNaiH /
107
398)
399)
400)
401)
402)
403)
404)
405)
406)
407)
408)
409)
410)
411)
412)
413)
414)
415)
416)
417)
418)
419)
420)
421)
422)
423)
424)
425)
426)
427)
428)
429)
1)
2)
3)
4)
5)
6)
7)
/ snehena virukXayitvA /
/ na varXaty abhyavakA[49a5]Se sAMghikasya /
/ nadhAvanaraGganapAtrakarmakAXThapATanAdikarma kurtvattAyAM /
/ samyaktvaM saMkhyam anuktau sAhyasya vyayacAyanikXeptre dAnam
na sAnikXepte manonunmattakA tajJAtitadgRhAdAtuM pratigRhNIt* /
/ pratigRhNIta praNAyitAt putrAt /
/ SmaSAnAc ca pratinirvarttitam /
/ pratimRgayate dAnam asya /
/ grahaNaM punar labdhau staupikasya vRtter mU[49a6]laphalekXubhyo
nyasya bhaktArthasyoddeSopajIvyasya vA bhAjyatvaM svIkArAya /
/ varXikena sImnA lAbhasya praveSaH /
/ na chinnavarXatvenartatvam /
/ nokXiptAyAM /
/ ekAMSataivAvaXTambhidravyo pi tasya /
/ svasaMkhyAMSatvam asminn avaXTambhAnAM /
/ bhUyastvenaivAnyatrAnekatropagatau vyavasthA /
/ vitRtIyAMSatvaM SrAmaNeraSrAmaNerikayor lAbhe /
/ sAmyam a[49b1]bhyavahArye /
/ upasaMpatprekXaSikXamANayoS ca /
/ pudgalaSo bhikXuNInAmaMSaharatA na saMghaSaH /
/ nAnavachinnaM bhojanam anulAbhe bhikXuNInAM bhuktavatve
tatrApraveSaH /
/ nAsanodakapiNDapAteXu bhikXo bhikXuNIsvIna jyeXThatvaM /
/ Asanasya vRddhAnte bhikXuNIbhiH sanniXAde muktiH /
/ karaNaM sabhikXutAyAm aSaktau teXAM bhikXuNyA dakXiNAdeSa[49b2]nasya
sAmAnyaJ cArayiXyatIti cArakam AhArasya pratyupasthitapAdau dAnAya
saMghasthaviro niyuJjIt /
/ yathAsaMbhAvanam ity avalokya parXadaM prabhUtyelpatve bhaktasya
tadAkhyAnapUrvakaM /
/ yathAvibhavanety anyathAtve /
/ na cAnudghoXite saMprAptam iti vRddhAnta Adau gRhNIt /
/ sajjIkRtAvAhArasyoddiXTebhyo pareXAm Agatau tadAvedanam /
/ [49b3] na tricIvaradAne bhikXuM pravartayet /
/ naitaj jIvattAyAM /
/ pratidAdyata ity ato nyena manasA saMghaH pratigRhNIyAt /
/ sAntarottareNa mRtacchoraNaM /
/ madhyena /
/ nAvaSiXTena /
// sapRcchakXudrAkAdicIvaravastugatam // 3 //
// samAptaJ ca cIvaravastu // 6 //
/
/
/
/
/
/
/
$ 7, carmavastu /
maryAdA madhyadeSasya /
pUrveNa puNDakaccho nAma dAvaH purataH puNDavardhanasya /
SarAvatyAs tadupA[49b4]khyA nadI dakXiNetra /
paScimena sthUNopasthUNau brAhmaNagrAmakau /
uSIragirir uttareNa /
dhArayet pratyanta upanahau /
SayanAsanaguptyarthaM ca /
108
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
/ ekapalASike /
/ argaDikadAnena pratisaMskaraNaM /
/ na puTAntarasya /
/ sapta padAny antato gRhiNA paribhukte bahupuTau api /
/ nAkalpikasya kalpikamAtrArthatAyAM tadyogavaSaM [49b5]
grahaNamAntatA /
/ na citropacitrtAM /
/ na veXaviXANikAM* /
/ nASvatthakaravIrapatrikAM /
/ na suvarNarUprakhacitAM /
/ na kicikicAyantIM* /
/ na kiNikiNAyantIM* /
/ na khiNikhiNAyantIM* /
/ na jhiNijhiNAyantIM* /
/ anyad vA SauTIryam udvahantIM* /
/ na tiryagvadhiUkatvasyAkalpikatvaM /
/ dhArayet puraH prArXNipuTake /
/ lAlA[49b6]mbujAM /
/ muNDapUlAM ca /
/ piNDIbhavajjane ca janapade kholAM pUlAM ca /
/ na mAnyasya sannidhAv upAnatpravRttim bhajeta /
/ na siM*havyAghradvIpihastyAjAneyAGgasya kiJcit kAye vasthitatvaM /
/ kakXahastikhaTuMkAS ca tadanyacaNDamRgAn<<N>>Am apy ebhir AkXepaH
/
/ nopAnAham AsphoTayeta /
/ udAa<<kA>>rdreNa natukenainAM virajIbhAvAya [50a1] / / pocchayet* /
/ dhArayed enat* /
/ grathnIyAd enAM /
/ pratiguptapradeSe FprAsAdavastunaH karaNaM /
/ dhArayet tadarthamArAM vaddhraJ ca /
/ na SatrIm /
/ na kAXThapAdukAyArohed anyatrAntargRhad aSucikuTeS ca /
/ na vaMSapatramuMjasIrIdarbhANAM /
/ rajjoS ca /
/ avAtaSoNite /
/ niXIdec carmaNyabhAve nyasyAntargRhe /
/ atrApy atra tadrUpeXv api pratyayeXv ani[50a2]pattavyatA pratigRhNIt
tarkXacarma cakXuXe /
/ pAdasthAne prajJapanam* /
/ gandhakuTidvAre boddhasya /
/ upAnahoH prAvaraNam* /
/ vAte niXadyA nipadyA ca sarvam arSaHsvetad ity asyopayogaH /
/ romasaMsparSeno[pa]kartRtAM vidyAt* /
/ bahupuTatvena copanAhoH /
/ anekoparisthena caikenApi /
/ nAnasmAparAntakeXu carma dhArayet* /
/ na siM*hAdeH /
/ [50a3] snAyvasthidantamAMsavaMsAnAm api tasyAkalpikatvaM* yasya
carmaNaH /
109
53)
54)
55)
56)
57)
58)
59)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
/
/
/
/
/
/
/
dhArayeta tRtiM* /
kAXAyaM mANavakaM vA /
na citropacitram* /
na nAbhijJAstaraNe kRtvA savidhAnam agAdhamambho vagAhet* /
SikXet tartuM pravivikte pradeSe /
na tadagAdhe hero?gAm apASrayeta muktv[A]rXabham* /
apASrayeta hastyaSvamahiXyarAn* /
// [iti] [50a4] carmavastu // 7 //
$ 8. bhaiXajyavastu /
(1) bhaiXajyavastu /
pratiseveta bhaiXajyam /
cAturvidhyam asya /
glAnaM pratyaprathamatA /
sarvaM cocamocakolASvotthodumbarapuruXakamRddhIkakharjUrapAnAnAm
/
/
/
/
/
/
tadvac
chuktaSulukadadhimaNDodaSvinmaNDakAni dakabhinnAni
paTTapariSrutAni svacchAni mukhadarSIni SarakANDavarNAni /
/
ayuktiH prAg evaM [pa]ScAd upasaMpannena yarSanasya
sa[50a5]mAnavyaMjanena /
/ harItakyAdeH paJcakasya /
/ guDasya ca /
/
adhiXThitasyAsya bhakXaNe glAnavattvamaccoddhopadhivArike
navakarmiNAm /
/ bhakticchinnakasyAtra cAkAlikAbhakXaNe ca /
/ pAnAniyAmikam /
/ svacchAni /
/ atattvAt taddravyasya kAlikaM ced anupasaMpannena marddhanaM
pariSrAvaNaJ ca paTena /
/ dADimavIjapUrakAd anyeXv eXu dravyam /
/ kAli[50a6]katve sya yAmAntaH paryantaH /
/ anyatve yastismin /
/ anitivRttAv eXotivRttau yataH setyekaH /
/ tadasadatiriktakAlASritAvarUDhiprApte tasyAM cAgamyatvAd bhaviXyataH
prAkRtAnAm anadhiXTheyatApatteH /
/ praviXTatvam atra rasacUrNAriXTayoH /
/ sauvIrakasya ca svacchasya /
/ pUlAdibhaiXajyaM SUtapaclam etat /
/ sarppis tailamadhuphANitAni saptAhikam /
/ [50b1] sarveXAM guDakhaNDaSakarAdInAM phANitatvenAkXepaH /
/ sarpiXTvasudhAyAH /
/ tailavattvaM vaSAnAM paJca parisUtAnAm /
/ matsyaSuSuSiram ArakXasUkArANAm /
/ AsambhUyAn glAnya upayogaH /
/ svasthatAyAm AsAM glAnyAnimittaM pAcate dAnam /
/ abhAve Fsya glAnakoXThikAyAM kaXAyAMjanayoS ca /
/ yAvaj jIvikaM mU[50b2]lagaNDapatraphalam aspharitrAmiXArthasya /
/ tadyathA mustaM vacA haridrArdrakamativiXA /
/ candanaM cavikA padmakaM guDUci devadAru haridrArdrakam /
110
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
/ vAsakakeSAtakIpaTolanimbasaptapatrapatrANi /
/ puXpAni vAsakanimbadhAtakInAgAnAM padmakesaraJ ca /
/ haritakyAmalakaM bibhItakaM marIcaM pipyalI /
/ jatu /
/ tadyathA hiGgusarjarasaH /
/ stapaH [50b3] stapakarNI stapAkaraH /
/ kXAraH /
/ tadyathA tilapalASasvarjikAyavaSUkavAsakAnAm /
/ kXArakXAraS ca /
/ lavaNam /
/ tadyathA saindhavaM sauvarcalaM viTaM sAmudraM romakam /
/ kaXAyaH /
/ tadyathAmranimbakoXAmbaSirIXajambUnAm /
/ yAvad AptaM dAnaM snAtvA punarasaM sparXaM sakRt snAnam iti
kaXAyadAnam /
/ na vikRtabhojanasya bhaiXajyagra[50b4]haNenAntatA /
/ yAvaj jIvikatvam asya /
/ tadAkhyaM punar uccAraprasrAvau stanyayAnayAyinAM vatsakAnAM viXe
tAv upakArau /
/ chAvikA /
/ kAJcanapItaSAlASvatthodumbaranyagrodhAnAM sA /
/ mRccaturaGgulAdadhobhUmeH sAdhvI /
/ srAddhAd asyAdAnam upAsakAt /
/ tena pratigrahaNam /
/ mAMsabhaiXajyasya cAmasya /
/ grahaNaM [50b5] vastUnAtaH sarvasya /
/ kAryatvam asya /
/ jarakucoccArayavAScedakAlopayojyatAyAM yAcakRtabhaiXajyasya tadarthaM
sphareyuH nAnyAt paribhuJjIt /
/ paTTapariSrutA ca dabakXArI nAnyat /
/ kokoccArasAMsaMcenmAMsabhaiXajyasya nAnyata /
/ paTTapariSruteS cedrasako nAnyat /
/ sAnye pi sadbhAvas tadadyAcArasya tasmAd pUrvakalpena tatsAhye
pravRttiH /
/ [50b6] nAnApannasya rUpAntaram apUrvarUpatvaM tasmAn na
visaMpaccitasya parataH svakalpenAkalpanam /
/
sampadyate prakXAlanena SaktataNDuleXu pravRttAvasthAnasya
svamAtrasaMkhyatA guDasya /
/ guDatve guDavattve pratipattiH /
/ anutthAnam adhitiXThate sAnnihityasyAdhitiXThet glAnyanimittaparibhogArtham /
/ ASvakAlaparyantAt /
/ pUrvabhakte /
/ [51a1] / / pratigrAhitam /
/ rakXyo FpratigrAhitasannihitasamparkas tasmAn nirmAdya hastau /
/
nodgRhItasannihitApratigrAhitAntaruXitapakvabhikXupakveXv
adhiXThAnasya rUDhiH /
/ sannihitatvaM rasAcchatA parivRttau /
/ nAdhareNa sArdham adhiXThitaM paribhuJjIt /
111
74)
75)
76)
77)
78)
79)
80)
81)
82)
83)
84)
85)
86)
87)
88)
89)
90)
91)
92)
93)
94)
95)
96)
97)
98)
99)
100)
101)
102)
103)
104)
105)
106)
107)
108)
109)
110)
111)
112)
113)
114)
115)
116)
117)
118)
119)
120)
121)
122)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
nidarSanaM bhaiXajyAnu(k)kramaH /
pratisevatAMjanam /
nAbhaiXajyArtham /
yogyam asya bhAjanam /
rasAJjanasya [51a2] samudgakaH /
goNikAguDikAMjanasya /
puXpakalkaM cUrNAMjanAnAM nADikA /
dhArayec chalAkAm /
tAmralohayos sAdhvI maNibhUtayoH /
dhArayed AvAdhikaH kacchapuTaM bhaiXajyanidhAnAya /
svasaMbhavatAM tatra bhArIkRtya sUtaM vA nidhAnam /
SoXaNataH kAlena kAlaM nihitasya pautyAnupagatiH /
chAyAtape /
vIryasya SoXe hAniH /
[51a3] anayaneta svayam upayAtre vinASahetor abhAve nusaMpannasya /
dhArayed bhaiXajyasarAvakam /
bhaiXajyakaTachukam /
viXIdanake cAnupAnapaTTakam /
AvAdhiko lavaNam /
nADikasya sAdhu sthAnaM sAGgA /
gomayena parikvAthitasya /
vidhAnakasya tadvirahAdoXAbhAvAya dAnam /
atanmayasyaiva /
gandhaparibhAvinAM mRdaM /
pA[51a4]nIyatApanArtha(M)mayas piNDam /
upayojayet sarvaH /
sRGkhalAyAs taptotkXepArthaM tatra laganam /
ArdramRttikayA tApanakAle tadavaXTambhaH /
nAsty AmiXopadehasya bhAve FvasthAnam /
kalpikasya pUrvaM tApanaM paScAt paribhogikasya /
bhajanaM basticikItsitasya /
sthUlam atrAnyathASakyatAyAM vyutthApanasya /
maNer loha[51a5]sya vAtra nADIkasAdhvI nAyasaH /
tadvat Sastracikitsitam /
naitad anyac cirAvedhAnmukhe bhajet /
nArSasAM chedam /
anyenApi SastrAt /
mantrauXadhAbhyAm eXAM vicikitsanam /
na praduXTena cikitsayet /
na rAtrir abhyavahAre vicikitsAyAm apratirUpA /
anASaMkyam atrApratigrAhitasannihitayor akalpikatvam /
pAnaM vicikitsAyai dhUpavartteH [51a6] netrikayAsya sampattiH /
ayomayyAH karaNam /
dvAdaSAGgulA sAdhvI na tIkXNA puruXA vA /
sthavikAyAM nidhAnaM mrakXayitvA sarpiXA tailena vA /
nAgadantake cIvaravaMSe vA tasyA sthApanam /
nirmAdanArtham agnau prakXepaH /
karaNaM nastaH karmaNaH /
nastakaraNe nAsyasaMpattiH /
112
123)
124)
125)
126)
127)
128)
129)
130)
131)
132)
133)
134)
135)
136)
137)
138)
139)
140)
141)
142)
143)
144)
145)
146)
147)
148)
149)
150)
151)
152)
153)
154)
155)
156)
157)
158)
159)
160)
161)
162)
163)
164)
165)
166)
/ dvyatIkXNacaMcukaM sAdhu /
/ kAraNam asya /
/ pratiseve[51b1]tAmanAMsaM bhaiXajyArthe /
/ bhuktyai tasyAsaktavata upAyaH /
/ pidhAnamakXNoH paTTakena /
/ bhAvanaM sugandhinAnutthAnAya /
/ apetatAyAM paligodhasya sthitatve ca manojJasya purataH
khAdyabhojyasya mokXaH /
/ sthUlam anyArthe FsyAsyAm /
/ sarvatra mAnuXamAMsasya /
/ noddiSyakRtaM jJAtvA mAMsaM bhuJjIt /
/ na vyAghraSeXam /
/ na hastyaSvanAgAnAm /
/
[51b2] naikakhurasRgAlamrkaTakAkeTakakAkagR(d)dhravalAkAbhaXakAlikolUkatadanyakuNapakhAdakapakXivakajAntukopaladdhAgaNDUpakakRmINAm /
/ pratikXiptamayatAmeti mAMsaM pratigrAhayantaM pRcchet /
/ prathamo Fnekatve /
/ antarohApanAyAm /
/ apy eyatvaM hastimAnuXakXIrayoH /
/ aduXTaM tv agvaNadehanasyadAnAkXyaJjanam abhakXyeNo /
/ [51b3] peyatvaM glAnena mUrchitasya /
/ sarp(y)iXA tailena cAmadyasya /
/ nirdoXamamadyatve /
/ saMpattir asya kvAthAt /
/ prakXiptabharjitayavasyAsya bhUmau nihitasya sukte tvopagatiH /
/ bhavaty anupagatiH /
/ madyatve kvAthena drAkXyarasasya /
/ nAvyavapRktatAyAm astitvam /
/ satvaM vAsanAbhUtatvam /
/
pAnaM madyatRdvigamAya madyagandhaparibhAvitamUlagaNDapatra[51b4]puXpa-phalabhaiXajyaSuXkacUrNodakasya /
/ samadye bhANDe lambanasthApanena paribhAvanam /
/ rakXyas saMsargas tasmAd Une vigatavegatAyAJ ca /
/ tathA virasIkaraNenAkAlapAne cAmiXeNa /
/ prAsAdikaJ ca sAdhu tasmAc chuklanatrakena sUtIkaraNam /
/ apAnaM glAnena madyasya kuSAgreNApi /
/ adAnaJ ca sarveNaupAsakAt /
/ cikitsArthatAM muktve[51b5]ty aprakRtisAvadye sarvatra SeXaH /
/ na laSunaM palANDuM gRJjanakaM vA paribhuJjIta /
/ pratiguptipradeSe glAnaH /
/ nopayuJjanaH parataS ca saptAhaM laSune palANDau trirAtram ekarAtraM
gRJjanavihAraM paribhuJjIt /
/ SayanAsanam /
/ na varcakuTiM praveSet /
/ na prasrAvakuTim /
/ na saMghamadhye Fvataret /
/ nopavicAre caityasya /
/ vyAmodhva pramANam /
113
167)
168)
169)
170)
171)
172)
173)
174)
175)
176)
177)
178)
179)
180)
181)
182)
183)
184)
185)
186)
187)
188)
189)
190)
191)
192)
193)
194)
195)
196)
197)
198)
199)
200)
201)
202)
203)
204)
205)
206)
207)
208)
209)
/ [51b6] na gRhibhyo dharmaM deSayet /
/ na kulAkXaya saMkrAmeta /
/ na janAkIrNAn pradeSAn /
/ snAnam ante /
/ apanayanaJ ca cIvarANAM gandhasya /
/ SocanadhUpanAbhyAm /
/ AyuXkarA durbhikXe /
/ vAhyavakavAyasor adhiXThitaM kalpikatvena /
/ adhitiXThen na vRkXamUlahastiSAlatIrthikAvasatharAjakulavastu bhikXuNI
varXakAvaihAramedhIdvAra[52a1] / / koXThakaprAsAdajentAkopasthApanaSAlam /
/ abhyavakASAgniSAlAcaityavastu gRhapativasUni caityaparaM /
/ sAdhanapacanasyApy atrAkAraNam /
/ paJcopaskaraNaJ ca /
/ catvArAtrakAlAH /
/ prathamAXTakAnyasya mAnatvam UrdhvaM sanavakarmatvam /
/ anyadAnapagatabhikXvadhivAsanatvam /
/ niretadodhivasanAya bhikXUNAM saMprAptiH /
/ AkRtyA[52a2]ntarArambhapratiSAntibhyAM tatvam /
/ sarvatra saMghaH karmaNA /
/ prathamayoH pudgalo Fpi /
/ navakarmikaH /
/ kevalo FsyAdyA /
/ bhAXaNataH /
/ avadhAne dvitIye saMbahulAnAM bhikXUNAm /
/ yAvantastA[va?]ntas sannihitAS caturthe saMmaMkalpikaSAlAm vAG
bhAvakavacanodAhArataH /
/ nAnye kasyaikasya yAnAyAvihArasya kRtyakaraNam aprAsAdikam /
/ na pRthagbhU[52a3]tasyaitat kalpikatvam uktam /
/ bhuJjIt bhikXu[H] pakvodgRhItapratigRhIte /
/ purobhaktikAm /
/ peyAM sarvadA /
/ prAgapratigrAhitaM pradhvAdyotthitaH /
/ uttiXThet tadAntyai /
/ SiXTam /
/ abhinirhRtam /
/ nirhared enat /
/ vanasthikAni /
/ tadAkhyam /
/ tadyathA drAkXyadADimakharjUrAkXoXTau vAtAma urumAnarAmApikAkurumAyikAnikocobabhUH piJcitikA[52a4]puXkaraJ ca tadAkhyam /
/ tadyathA vinmaMmRNAlikAveTTaSAlUkaM padmakarkaTikA /
// [iti] bhaiXajyavastu // 1 //
(2) kXudrakAdhikaM /
/ na rAjyam upArdham vAsya pratIccheta /
/ pratigRhNIyAt saMghArthaM grAmAM /
/ kXetraJ ca /
/ naitad abhyupekXeran /
/ bhogenAsya dAnam /
114
210)
211)
212)
213)
214)
215)
216)
217)
218)
219)
220)
221)
222)
223)
224)
225)
226)
227)
228)
229)
230)
231)
232)
233)
234)
235)
236)
237)
238)
239)
240)
241)
242)
243)
244)
245)
246)
247)
248)
249)
250)
251)
252)
253)
254)
255)
/ mArgaNaM bhAgyasya /
/ kRXNAto Fsya vihAre neyatvam /
/ prathamataram AtmIyAt /
/ rakXaNAya [52a5] bhikXUNAM niyogaH /
/ nAprajJAyamAnAya vyayo bhayAnyatare gaNanAM mRgayet /
/ anyatra smRtisa,prajanyapura[H]saras tatra pravarttet /
/ pratigRjNIyAta saMghArtham upasthAyakAn /
/ yato nAgatiH Sabdasya vihAre tatra kalpakAram Apanam /
/ deyatvaM bhaktasya karaNaM ceta karmaNaH /
/ gomahiXyAjaiDakahastyaSvoXTragardabhAmadhAnyabhAjanaM ca [52a6] na
stUpasyaiXAm akalpanam /
/ dhArayet kalAvikAlavaNapAtalikAJ ca /
/ nAbhyAm anupAnapaTTakAc cAnyat kaMsabhAjanaM pudgalo dhArayet /
/ upasthApayed ArAmikam /
/
grahaNaM rakXAyai pratipAdyamAnAnAm apy anyAnAM
samAnavyaJjanAnAm /
/ AsaktakaNThacIvarakatvam eXAM veXaH /
/ kaTyAM vA pratipAlanam anukampAcaritena /
/ [52b1] grahaNaM tat jJAtyupasaMkRtasya /
/ niXtrayatvena cAnte /
/ taiS ca kRtajJatayA /
/ naitan mUlyaM yAcet /
/ svIkuryAt phalalAbham /
/ ghRtatailamadhuphANitaghaTAn /
/ tadbhAjanaJ ca /
/ sthApayed enAm AdhArake /
/ anupabhojyatvam uccAraprasrAvam adya ghaTAnAm /
/ pratijAgRyAt saMghArthayoH sAdhanapacanayoH /
/ nApArSvanihitatAM prAgAvAt pAtra[52b2]sya piNDAya pravRttau bhajet /
/ piNDopabhAnaM dhArayet /
/ anASaMkyam atra lohabhANDAdhAraNe cAsAdhAraNatvam /
/ akalpikatvaM ca glAnAyAH celAbharaNasya /
/ nAviSabharAvakeNa piNDAya kulaM praviSet /
/ dhArayed enam /
/ niXkASapraveSakauSale prayate[ta] /
/ abhijJAnakaraNena piNDApAtA ca karAdinA /
/ na dharmavaNijyapajIvitAM kalpayet /
/ [52b3] Socanam asaMbhave jalasya dadhyAdimaNDena pAdayoH /
/ niXadanaM piNDake /
/ sthApanam ekAnte FbhyavakASe /
/ rASIkRtyApi /
/ pramI lanam ante /
/ karaNaM prAbhUtye pATikAnekatvasya /
/ SatapaMcakaSaH /
/ prativRddhAntam upanvAhAraH /
/ adhiXThApakAnAm apahartRtve vA karaNam uddeSaH /
/ prathamataraM bhojanavyApArikaiH bhaktiH /
/ yathA vRddhikayA [52b4] niXAdanAya dApanAya ca mahAsannipAte
bhikXUNAm uddeSaH /
115
256)
257)
258)
259)
260)
261)
262)
263)
264)
265)
266)
267)
268)
269)
270)
271)
272)
273)
274)
275)
276)
277)
278)
279)
280)
281)
282)
283)
284)
285)
286)
287)
288)
289)
290)
291)
292)
293)
294)
295)
296)
297)
/ niXadeyuH dvitrAvarjAM yatheXTam atra bhikXuNyAH /
/ alpaSabdo FbhyavahArAgraM gacchet /
/ susaMvRteryaH /
/ prAsAdikaH /
/ evaM tiXThet /
/ nAbhyavahAryaM pAdenAkrAmet /
/ na yadA pAtrAdhiXThAnaM spRSet /
/ smRtim upasthApyAvikXiptacitta[H] piNDapAtaM gRhNIyAt /
/ anavakiran [52b5] pAtrAmAtrakam /
/ asaMmiSrayannena /
/ anAnvAlayam /
/ supratichannam /
/ anatipAtaM kAlam abhinirharet /
/ na yena mantrita tato Fnyasya labdheH svIkAre Fsty ayuktatvam /
/ nirdoXatvaM svabhojane FnyapratIXTeH /
/ tad antargatavad anyopanimantraNe niXaNNasyAnujJAtaM tenAnyadattam
/
/ abhipretenArthena Sabdaprayoge vyavasthAnaprasiddhena /
/ nAntaM visarjayet [52b6] dRXTiSIlasampannAbhyAmAntasyAnyatra
yathAsaMkhyaM dAnam atiriktasya cAlopAd yAtrAkAriNo grahaNam /
/ bhogaS ca vinipAtanaM Sraddh[A]deyasya /
/ mAt[A]pitRglAnaputrahyApekXakukXImatIbhyo vineyAkAM kXApiNDapAtaM
spRXTavate gRhiNe ca saMprAptAya saMvibhAgaS ca tatH karaNam /
/ AlopapiNDAM sthApayet /
/ avyavacchidya bhokAram /
/ [53a1] tiraS ce ca dadyAt /
/ nAnavaSite bhaktyartham upanikXiptAd dadIt* /
/ na nimantraNake Sraddhadeyatvena pAtrAdhiXThAne FsyocchiXTASilAM yathA
sukhakaraNam /
/ naivAsikAnAM balidAnam /
/ tatkalpAnugatyA pUrvAhvAdau /
/ bhinnakalpatve bhedena /
/ nAvardhako kilikabhAvasthAmAmraM bhakXayet /
/
nAkalpikatvaM mUlagaNDapatrapuXpaphalakhAdanIyaudanakulmAsama[53a2](cha?)tsyamAMsApUpakXIradadhinavanItamatsyaval
lUrANAm /
/
anASaGkyadgasArXapamUlagaNDapatrapuXpaphalAdiyavAgUnAm
aniXedhyatvam /
/ ojaskaratvaM dUtasyodakenApi /
/ nAkalpikatvaM tRtigatasya /
/ kalpate bhAjane bhojanam /
/ yAryAM /
/ SelAmaye ca /
/ kRtabhojane Fpi niHSritavyApAro nirmAdanam /
/ bhukte Fpi /
/ nApareNa sArddham ekatra bhAjane bhuJjIt* /
/ [53a3] bhuJjidAdhvanyasaMbhave bhAjanAnAM bhikXUNAm /
/ uddhRte Fnyasya haste svaM prakXipet /
/ SrAmaNere ca sArddhaM paravadayoge kalpakArakAnAM piNDIkRtya dAnam
116
298)
299)
300)
301)
302)
303)
304)
305)
306)
307)
308)
309)
310)
311)
312)
313)
314)
315)
316)
317)
318)
319)
320)
321)
322)
323)
324)
325)
326)
327)
328)
329)
330)
331)
332)
333)
334)
335)
336)
337)
338)
339)
340)
341)
342)
/
/ jJAtinA sarvatra hArdena prArthitaH /
/ pratigupte pradeSe /
/ rakXatvam anayeXpratigrahadhvastenapratigrAhitasaMpRkteS ca /
/ na sopAnattho bhuJjIt* /
/ Akramya glAnaH /
/ na nagna ekacIvaro vA /
/ anApattir glAnasyopasthA[53a4]yako Fsya guptiM kuryAt /
/ saMkakXikAM Saktau saMSrayeta /
/ guptaJ ca pradeSam /
/ nedamito vA dehIti bhojanArtham upaviXTapariveXTAraM bodhayet /
/ anApattir glAne Fnuktayasya /
/ tadyathA mandAgnau pakvasyAmasya dIpatAgnau glAnasaMjJAm /
/ svatropasthApya bhuJjIt* bhaiXajyasaMjJAm AhAre /
/ smRtiJ ca /
/
samudAgamasAdRSyapariNatapratyarthikatvaniXyanda pratItya
vidhiparIXTiparAdhIna[53a5]tvan
mavyAbAdhikatvapratyekagatatAtirAsthitaprAtikulyam /
/ upasthitasmRtiH /
/ avikXiptaH /
/ saMprajAnann alpaSabdaH /
/ akurvann enam /
/ anutthApayan yavAgvAm /
/ amaTamaTAyamAnaH /
/ mRdukaraNaM SabdakRtAm udakAdinA /
/ na tadbhuktyarthaM vAdyamAnatve /
/ na deSanakRyamANatAyAM pratisaMveditasya /
/ atyaye kAlasya dvitrayogArthayoH /
/ gA[53a6]thAM bhuktA bhAXet* /
/ dakXiNAdeSanadharmadeSanayoH nimantraNakaM bhuktvA karaNam /
/ nirjJAya bhuktivatAM sarveXAm /
/ avalokanena /
/ prathamenAnekatve /
/ aSaktAv adhyeXaNaM pratibalasya /
/ akRte ced gamanapratyayaH parivAradAnaM bhikXUNAm /
/ caturNAm antataH /
/ gamanapratyaye tra dantasyAvalokya /
/ nandopanandayor dakXiNAdeSane nAmagrahaNam /
/ nigileXva [53b1]nADikokAloGgarAn dvitrAnAdau chorayitvA mukhaM
nirmAdya /
/ naitan nAmiXam /
/ tasmAn mukham akAle pravAritaS codgArArAme nirmAdayed anyaH /
/ nAprajJapte pradeSe SleXmAnAM chorayet /
/ na parikarimite /
/ naitat chandaM vA sthAvirasya purataXkuryAt /
/ na bhuJjAnasya /
/ na punaH punaH SiXTasyApi /
/ anyenASaktau prakramaNam /
/ nAnyasyAsparSakaraNam /
117
343)
344)
345)
346)
347)
348)
349)
350)
351)
352)
353)
354)
355)
356)
357)
358)
359)
360)
361)
362)
363)
364)
365)
366)
367)
368)
369)
370)
371)
372)
373)
374)
375)
376)
377)
378)
379)
380)
381)
382)
383)
384)
385)
386)
387)
388)
389)
390)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
naktA[53b2]dhvakapraSnaH /
caMkramaNe nAnyena vA prakramaNam /
pAtram asya hastipadabudhnaM sAdhArakasya /
tapa sthApayed enam /
kXodakavAlukachAyikAnAM dhAraNaM makXikANAM pratividheH /
adurgandhIbhAvaprANakAsaMbhavAya kAlena kAlaM SocanaM SoXaNaJ ca
tatkAlArtham aparopasthApanam /
avighAtArthaM koNastambhapArSve vihArasya /
caturNAm api [53b3] SleXmakaTakasthApanam /
na saSabdaM vAtakarma kurvIt* /
nAdho vRkXasyoccAraprasrAvam /
muktAniravakASatvaM tair aTTavyAm /
kaNTakinaS ca /
karaNaM varcaskuTeH /
vihAre ced uttarapaScime pArSve /
kXomasya tam aGgasya vA /
kaNTakinAmadho vRkXANAM ropaNam /
pAdakayor upachidram upari dAnam /
kuNDikAsthAnakaraNam /
vikarNAkArayA dvAram /
[53b4] kavATasya dAnam /
kaTakArgaDayoS ca /
SabdanaM pravivikXatA /
sUte tatra ca praviXTeNa /
susaMgRhItacIvaraH praviSet saMprajanan /
madhye niXIdeta /
SanairaliMpanakuTipAdukaM kurvIt* /
nAnAgatam Agamayet /
nAgataM vidhArayet /
na tatpratibaddhakAryAd anyena tatsamIpe tiXThet /
pratidinaM Socanam upadhivArikena /
mRtpAtropasthApanaJ ca /
[53b5] nAprajJapte pradeSe prasrAvaM kuryAt* /
nAnekatra /
proDhau gartAyAM khAnayet* /
karaNaM prasrAvakuTeH /
pArSve syAH /
tamaGgasya /
pranADikAdAnam* /
samAnam itarata /
karaNaM chIdrapIThasya codanAroge /
saMvartanena bAlasya /
asaMpattau chedanam* /
sAmantake duHkhanaM cet pAtravaibhaGgukAnAM dAnam* /
rakXyo bhUminASas tasmAd aXkaryakarasya /
[53b6] nAnyuccA sAdhu /
kAlena kAlam adurgandhatAyai Socanam* /
SoXaNaM mrakXaNaJ ca kaTukatailena /
118
391)
392)
393)
394)
395)
396)
397)
398)
399)
400)
401)
402)
403)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
404) /
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
tatkAlArtham aparArjanam* /
asaMpattau patalikAdhAratvenopayogaH /
kRtvoccAraM tatkaraNaSuddhet* /
na tIkXNena tRNakurvakena vA /
natukapattalikapatravaibhaGgukaloXThakAXThAnAm atra sAdhutvam /
dvAbhyAM ca mRdbhyAM Socayet /
prAk sthApitAbhiH [54a1] / /pravibhAgena mRdbhir uttaraH SocaH /
sanair mandamandamanASayatAviskambhinAcamanikApAdukAm /
saptabhir vAmasya /
saptabhir ubhayoH vAhviH Socanam* /
punaH hastayor mRdA /
aparAyA[H] kuNDikAyAH pAdaprakXAlanam(a) /
nirdoXaM SUte kukXeH prAgantAt poccanamAtraM kRtvAsanaM nAto nyaH
saty udake nAvAnte niXIdet* /
// [iti] kXudrakAdibhaiXajyavastu[54a2]gatam* // 2 //
// samAptaM bhaiXajyavastu // 8 //
$ 9, karmavastu /
(1) karmavastu /
/ vidhyutkrame karmaNo rUDhiH /
/ nASrApyaSruto /
/ nArUDhi kuryAt* /
/ jJaptivAcanAprAtimokXoddeSapravAraNAs tat /
/ nAdharmeNa kuryuH /
/ na vyagrAH /
/ na gaNasya /
/ nAsaMghabhUtAH /
/ viM*SatiprabhRtInAm AvartaNe saMghatvaM /
/ upasaMpadi daSaprabhRtInAM /
/ vinayadharapaJcamAdInAM pratyanteXv asaMpattau /
/ SiXTe catuH[54a3]prabhRtInAm* hiruktvaM bhikXuNInAM /
/ karmaNi pravAraNaM bhikXusaMghe pi /
/ poXadhasaMpannasAmagryANAM tena /
/ chandapoXadhaharaNena tatsaMpAdanam* /
/ dvayor atra vyApRtiH /
/ pratibalatvam anayoH /
/ abhAva ekasyAgrahItubhikXusaMghena niyogo bhikXoH /
/ dvArakoXThake tenAvasthAnam* /
/ palAyamAnasya saMjJapanam* /
/ tenAsyetat /
/ na palAyanama /
[54a4] ajJAto nAma gotrapraSnaH /
/ mAnAsyavartaNaM dvayos sAme tayoH /
/ upasaMpAdanaJ ca /
/ dvAdaSavargo trAsAM /
/
sapUrvasaMvRtidvayaparXadanalaparXadupasthAnasaMvRtidAne ntaH
saMghasya /
/ kalpikam aSaktau karmakArikAyAnitIritaM tayA bhikXuNA kRtam vacanam*
119
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
/
/ yasmAt tUXNIm ity ataH prAk* /
/ nAsanniXAdasthasya pUrakatvam* /
/ na yasya kriyateH [54a5] tasmAd asatvaM pUrakatvasya chandapariSuddhir
vidheH /
/ arhat*tvam anayoH /
/ asammatiprakArakatvena /
/
nAnupasaMpatkadhvastAnantaryakRtpApadRXTibhUmyentarasthanAnAsaMvAsikAnAm* /
/ saskhalitasya ca /
/ saMvarakaraNIyenApi /
/ bhavaty adhiXThAnena Suddhatvam* /
/ na SakyatAyAm* /
/
SakyatvaM tadAtane SuddhaprAyaScittikapratideSanIyaduHkRtapratikaraNasya pratigra[54a6]hItRsadbhAve deSanAmAtrakatvAt* /
/ yathA saMgham Apanne pratipadyet /
/ nyAyyam evaM nASanaM caikasya /
/ pratikaraNaJ cAnekadhA /
/ naiXAM kartRtvaM /
/ uddeXTTatvaM sAvaSeXaM pratikriyAyAM /
/ vartamAnasya nAto nyaibhiH saSrutaM kuryuH /
/ utsRjya varjitam anAvRttaM /
/ utkXiptaJ ca svakarmaNi /
/ annaH pRcchArthaM jJaptiprabhRtau copadyamAnaM /
/ darSa[54b1]nopavicArasthAtAyA sAMmukhyasya /
/ nivedanenAnuSrAvaNasya tatkaraNIye saMpAdanaM /
/
asaMmukhIbhUtasya vihAro unmattakAvandanAnAlapanAsaMbhogasaMvRtayaH /
/ nAjJapite tadarthaM vAcanA /
/ tatsImAntargatasyArhasya pUraNe kAyataH chandato vA saMniXAde
nanupraviXTatvaM pratikroXantA ca yasya tatkarma tato nyasya pratikUlaM
cet dharmaM vAcyutasyeryApathAt* pra[54b2]kRtisthasya saMyatasya vA
cotsRjyAnabhijJasAntarAt* vyagratvaM /
/ mRXAvAdaprahvatvam asaMyatir vAcA /
/ paiXunye pAruXye saMbhinnapralApe ca /
/ aprakRtisthatvam atra cAnyatra vA karaNIye karaNIyakRtau ca /
/ cyutirIryApathAd viprakramaNacittena pravRttasyAsyotsRXTiH /
/ saMghe dRXTim AviskurvIta /
/ nAnyatra /
/ nAnupasaMpatka /
/ anarhe vA pUraNAyAM /
/ nAnava[54b3]SeXatve /
/ saMmanyeran* sAdhutaravahutarakAriNaM saMmatam apasArya /
/ na niyamya kAlaM paunaHpunye nyatra vA /
/ dadhyur anyatra yAvad arthaM parihAraM /
/ SalAkagrahaNenAbhAve saMmatasya bhAjanam /
/ yasya pUraNe narhatva SalAkAcAraNe pi tasya /
/ saMghabhede sya rUDhir anarhe na cAraNe SalAkANAM /
// karmavastu // 1 //
120
(2) karmaparibhAXA /
69) // nAdhikye vAcanAnAm akR[54b4]tatvaM /
70) / akRtatvaM hApane /
71)
/ kriyamANatAyAM prakrAntAvapUrNasya parvaNo vigupitatvam* /
72)
/ pUrNasyAnavaSiXTatve tatkarmasaMghaparimANAnAm avyutthitAnAm* /
73)
/ nAvaSiXTatve /
74) / punaS cet taccikIrXAdhikopanam vA ca /
75)
/ saMghavijJapanena /
76) / punar bhadantAjJaptiM* kariXyAmy anuSrAvaNaJ ceti /
77)
/
pratiniHsRXTyarthA jJapananAsana tatsvabhAvaiXIya[54b5]SikXAsAmagrItatpoXadhatIrthyaparivAsatadanyamAnAsyamUlApakarXasmRtyamUDhavinadAnopasaMpAdanopasaMpAdanasImamokXapraNidhikarmAvarhaNeXu trir vAcanA svArthAniriktamaMtroktiH /
78)
/ pudgale ca parA rthaM /
79) / niXaNNo syotkuTukikayA purato nirikteS ca /
80) / rocanaM ca /
81)
/ iXTake pArXNibhyAM viraho FnuSiXTAnupasaMpadi /
82) / masUrikAdau striyAH [54b6] vRddhAnte nanyatantratAyAM saMghe sthitasya
parArthe sapraNatam* /
83) / antaramArge samanuXiXTatAyAM rahasIty ekam* /
84) / dravyAdhiXThAnaJ ca /
85) / tattvam vikalpanasya /
86) / gRhItva tadetat* /
87)
/ pAtrabhaiXajyaM vAme pANo pratisthApya pratichAdya dakXiNena pANinA
/
88) / agrata svasyAgrAhyatAyAM
/ niXaNNatAyA karma /
89) / asaMsRtau saMghaikadvayoH pudgalasya [55a1] // vijJapyatvaM bhikXoH
/
90) / rohanty asAnnidhye cIvarasya manasA vikalpa utsarge dhiXThAnaJ ca
nAnutsRXTe pUrvatra /
91)
/ vAgbhAXai caikAdhiXThAnaM tadASayopasaMpattipUrvakaM /
92) / kRtaikAMSottarAsaMgatvaM /
93) / samAgatatve bhikXUNAM /
94) / sAmIcyA tadarhatveH vacanIyatAyA svArthAmantrasya /
95) / aSiXTau ca rahasi /
96) / sasAMghATitAyAm upasaMpatsaMniXAde /
97) / Adau [55a2] ca triHpragRhItAM jalitvaM tAdarthye divasArocane ca /
98) / aupayikam ity ante svArthaM vijJaptena vacanaM pudgalaS cet /
99) / svArthi tadanvitareNa /
100) /
chandadveXamohabhayagativirahitasya Saktasya kRtAkRtasmaraNe
saMmatir utsAhya /
101) / kRtAkRtavravedanaM sthite /
102) / vardhatvavardhavyAmAnatAyAM sImni pratipattiH /
103) /
gaNDyAkoTanapRXTavAcikAsamanuyogAbhyAM sanniXAdakena
sanni[55a3]XAdyAnAM bodhanam /
104) / tasya tadartham AsanaM prajJapanam /
105) / saMmatasya tatkAryArthatAyAm etattvaM /
121
106) / sarvatra yathA vRddhikA /
107) / rucyAgrAhye gratvaM /
// karmaparibhAXA // 2 //
// samAptaM karmavastu // 9 //
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
$ 10, pratikriyAvastu /
(1) pratikriyAvastu /
nApratikRtAjJapanajaXkarma pratyanubhavet /
utsRjya poXadhaM pravAraNAJ ca /
na sImAntarasthasya kasmiMS cid aGgatvam /
dhvaMsas tadgatau sAhya gatasya /
ubhayasthatvam ekasminn e[55a4]katra pAde parasmin paratra /
sarvasminn avaXTambhini sthitasyAvaXTabdhe /
rUDhir evam anekatropagateH /
arhatvam anekaSayanAsanagrAhe /
yatheXTam asya vastavyatA /
na vyagrakAritvaM jinasya /
na pUrakatvam /
nAkarmaNA tatkaraNIyasyotthAnam /
kRtatvaM yadbhUyas kRtatve vAkyasyAnuttarasya /
nAkIrttitve nimittAnAM bandhe /
pArivAsike [55a5] nAntasyopasthAnasaMvRteH /
unmattakena coddeSasya /
jJaptivad bhedAnuXThAnam /
anaGgam atra bhinnavyaMjanatvam /
na hAsyabhAvena kasyacit sthUlam arUDhibuddhyA bhedotkXepayoH /
duXkRtam asaMghabhUtatve /
nAnyeXAM nAnAsaMvAsikebhyo barhANAM pUraNe gaNena jJaptivAcanayoH
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/ nAsaMpannatve Frha[H] svasaMghena pratyanubhavasya /
/ saMpannatvaM [55a6] jJaptiSrutAv asya nAvidhir bhavyarUpe pratinidhinA
dUtena pravrAjanam /
/ uttaraJ copasaMpAdanAt /
/ nApratIXTo dattatvam /
/ dhvaMso Ftra yAcanasya /
/ vidhitvaM mevakajJapanapUrvakatve Fsya /
/ utkXepe Fpy etat /
/ avadhAnaM pareNAsamanvAhArAd yukto tantraH /
/ nArthacchedAnA, kramavyatyAd arUDhiH /
/ akaraNIyatvaM bhreXasya /
/ na vyaJjanAntara[55b1]saMSrayAt /
/ na bhikXubhikXuNItvayor anyakarmavastupratijJapite codakena kalpayati
sAMmukhyaM praNidhikaraNam /
/ pratItimAtreNa sannipAtAdAne /
/ anaGgam adarSane vyAghAtitvAt sattvasya pratijJAnam /
/ avakASAM karaNe cAyogAt /
/ saMpatyAsvayam anutthAne codakasyotthApanam /
/ [A]kroXaroXakaparibhAXakatAmalAbhAvA[55b2]sAbhyAM saMghasya
122
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
74)
75)
76)
cetakatvam /
/ rAjakulayuktakulajJAtipudgalapratisaraNatAm apratisartRtAM
saMghasyAbibhrataH /
/ akurvANasyAsyAgArikatIrthikadhvajadhAraNatIrthyasevAnAcAracaraNAnyaSikXaNaJ ca bhikXuSikXAyAm utkacaprakacasya saMghe roma pAtayato
niHsaraNaM pravarttayataH samIcIm upadarSayato viramato nimittAd
avasAraNaM yAcite /
/ [55b3] karmadAnabarhaNopasaMpAdanapratiprasrambhannonmajjanaJ ca
/
/ kalahakArakatam jayeyuH karmaNA /
/ nigarhaNam abhIkXNasaMghAvaSeXApattikasyApratikRtya /
/ kuladUXakasya pravAsanam /
/ adAnAkaraNayoS ca tadarthaM saMnipAtAvakASayoH /
/ udbhAvane ca tadadRXTeH /
/ pratisaMharaNamavam paNDitAgArikasya /
/ tatkXama[55b4]Nakam atra karmaNaH sthAne FvasAraNaM prati
pratItAyAm[A]pattAvapratikRtAyAm apratikAryAyAM saMvareNAdRXTim
udbhAvayantam anicchantaM pratikRtim anuXThAtum anutsRjantaM ca
pApikAM dRXTim utkXipeyuH /
/ ihaivainAm ApattiM pratikurvIthA ayam eva tv AsaMghaH
prasrambhayiXyati ity evaM brUyyuH /
/ nApattiM praticchAdayet /
/ nAmnA FntataH [55b5] pravedyatvam /
/ yathAkathaMcit duXkRtasya /
/ prakRtisthe /
/ ananyadRXTau sopasaMpadi /
/ tulyavyaMjane /
/ ataivaitat sottaram /
/ kRtatvam asyaidaMdharmake /
/ sImAntarasthe ca /
/ saMghe sarvatrAjJApanajAnAm /
/ sannihite tatrAsrame pratideSanIyasya garhyam AyuXmantaH sthAnam
Apanno sAtmyaM pratideSanIyanta dharmaM pratide[Sa]yAmi iti /
/ naitan mantravat /
/ [55b6] saMvarakRter ato vyutthAnaM mAnasItaH /
/ anya tasmai tado deSanAt /
/ ekatra /
/ ananyadRXTo tatra /
/ asamAvanye nikAyataH /
/ abhAve ApattitaH /
/ niHsargavIcanapUrvakAnaiHkAtaH /
/ saMghe sthUlAt sarvatra /
/ paMcakAdau saSeXAgatAd guruNaH /
/ aSeXAgatAd anavacchinne bhUyasi /
/ liGghorasmAc catuXkAdau /
/ kRta[56a1] / /vadante FtrodyuktasyAsaMpannaprayatve karma /
/ duXkAravattvamUDhakRtasya pratyApattau saMjJAyamAnasya tena /
/ nAmagotropasaMhitam ApattitvAt kIrttanam /
/ iyatkAlapraticchannatayA vA saMghAvaSeXAyAm /
123
77)
78)
79)
80)
81)
82)
83)
84)
85)
86)
87)
88)
89)
90)
91)
92)
93)
94)
95)
96)
97)
98)
99)
100)
101)
102)
103)
104)
105)
106)
107)
108)
109)
110)
111)
112)
113)
114)
115)
116)
117)
118)
119)
120)
121)
122)
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
/
AvarhaNam ato vyutthAnakRta /
caritamAnAsyasya /
XaD aham AdAya saMghAt /
arddhamAsaM bhikXuNyAH /
gurudharmA[56a2]tikrame Fpy asya caritatvam /
asati praticchAdadoXe tad rUDhiH /
parivAena tadapahatiH /
tAvantaM kAlam Ad[A]ya saMghAt /
kriyamAntAyAm anayos tatsaMghAvaSeXApadane dhvaMsaH kRtAdAnayoH /
tasmAn mUlopakramatvaM dAnam /
nirvAhya tatprastutam /
tasmAd arUDhasyAsya pRthak tadAnIm utthApyatA prathamaM ca /
pratikAryaM tadAntaram /
tasmAt tAdarthasyA[56a3]pi saMSrayatvam /
avarodhyatA cAtiriktasya tatpraticchAdakAlasya /
karmaNA nyoddAnam /
AvarhaNAJ ca /
tarjanaM cAtra jJaptiprathamavAcanAntarAle /
nipatitasya tRNaprastArakeNa /
samudrejanaJ ca /
kRtatotkIrttanAntaram /
// [iti] pratikriyAvastu // 1 //
(2) kXudrAdigatam /
/ niXkASanaM duHSIlasya /
/ saMghasyAtra pragamaH /
/ nAsAvenadavyupekXeta /
/ [56a4] avasAryatvaM nASitasya /
/ nAsAM manye praNidhAtQNAm avasAraNasya praNihitau rUDhiH /
/ avastavyatA dUXitasthAne pravAsitasya /
/ sarvatrotkXiptake saMbAsyatvAsaMbhogyatve /
/ saMjJayAtra vyavasthAnam /
/ adharmapakXasyaitibhinnatAyAm itareNa /
/ nAnyasya /
/ nAnyatraita praNihite /
/ apASrayeNAsya vastavyatA sapremakasya /
/ vikRteH kriyamANapraNidhinA dhvaste[56a5]na ca niXkAsya mAnena bhajane
bhANDasya choraNam /
/ valAniXkASaH /
/ avalambanasya chodanam /
/ apatanadharmaNA tatrotpATanam /
/ saMghena tasya pratisaMskaraNam /
/ saMpradAsya /
/ asaMpattau vaihArAt /
/ na kalahakArakaM niXkAsyamAnan vArayet /
/ anivRttau kaler upaSAntyai prayatnAd utkXepaH /
/ viniScayagate vyupaSamanena /
/ niHSrite niHSrayaH praya[56a6]tet /
/ nimittasyApi kalerupasaMhAriNotkXepyatA /
/ saMsRXTavihAriNam api bhikXuNIbhir utkXipeyuH /
124
123)
124)
125)
126)
127)
128)
129)
130)
131)
132)
133)
134)
135)
136)
137)
138)
139)
140)
141)
142)
143)
144)
145)
146)
147)
148)
149)
150)
151)
152)
153)
154)
155)
1)
2)
3)
4)
5)
6)
7)
8)
/ avandanArhasaMvRtim atrotkXiptasya bhikXuNyAX kuryuH /
/ udbhavo Fnyasya praNidhiH nimitte tadarthAbhisandhinAny aprakRtau /
/ arUDhir anyathAtvaM paratra /
/ anutthAnam utkXepe /
/ sthUlaM jJAtamahApuNyasUtravinayamAtRkAdharabahuSrutapakXam
anivArANAM [56b1] nirdoXanAgArikabhikXvAdipaJcakAvaspaNDane Fpi
pratisaMharaNam /
/ nAkroSyenAvaspaNDanam /
/ anASaMkyaM svasAdhAraNyam /
/ anupasaMpatkasyaiXAM pravrajite kartavyatA /
/ na gRhiNi /
/ pAtrasasvAkhyAtAraM prati bhikXor abhUtena pArAjaikena /
/ kroSakaM paribhAXakaM ca nikubjayeran /
/ vyavasthAkaraNataH /
/ prajJaptyA /
/ na nikubjitayA tasya [56b2] gRhAn gacchet /
/ nAsanaM paribhuJjIta /
/ na prajJaptAn deyadharmaM /
/ na piNDapAtaM pratigRhNItAt /
/ na dharmaM deSayet /
/ yat karma karaNaM tadgatAnAM nikubjitatvam /
/ anuttAnam asyAsvapakXakulaM pratyotkXiptakAt /
/ tetanamasya kenacit /
/ kXamitataty unmajjanaM jJapanena /
/ bhavaty utthAnam anutpannapraticchAdacittasyAntimAtaH /
/ SikXAcaraNena /
/ [56b3] tallabhAyAH saMghataH /
/ karmaNA dAnam /
/ yAvaj jIva[m] /
/ Suddhir ekasya purato deSanena saMghAvaSeXato hrImataH /
/ sUtradharasya vinayasya mAtRkAyAH /
/ jJAtasya ca /
/ aSayatApattivyutthAnena daNDakarmataH /
/ nikAyato nAmAtrApatter nAma /
/ samutthAnaM gotram /
// samAptaM pratikriyAvastu // 10 //
$ 11, kAlAkAlasampAtavastu /
(1) kAlAkAlasampAtavstu /
/ apratItatve saMghAvaSeXAntardhAne [56b4] ntAsthitapratichAdacittasyASaktavattAyAM kRtaM ne vA kiM* vA kIdRSyaM ceti smartum anupasaMpa
katotkXiptayoS cAnutthAnaM pratichAdasya /
/ bhraXTasyAvahArikasaMjJatAyAm Apatter asyAparAjayAt* /
/ aprajJaptatAyAM ca /
/ nAjJAtatvena sraddhitatve vA /
/ anabhijJatAsaMjJino pi /
/ bhUmyantarasthitAyAM prAco pi /
/ jJAnavat pratichAde vimatiH saMghA[56b5]vaSeXatvaM /
/ AvaraNasyApi sAbhUti yA pratichAdAnutthAnasya /
125
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
/ duXkRtam anAdRtyaiH caraNotsarge /
/ tanaikAyikAdhyAcAre cAtra /
/ saMbhave cApratikRtau /
/ tadavasthatvaM pratyAgatAvacaraNabhUmeH /
/ Sodhite vastuni sAXAnuXThAnam anirjJAne pratichAdakAlasyAsaMvya Anany
Unatvasya saMSrayaNaM /
/ caritavyatAyAM SuddhAntikatvottarasya /
/ catu[56b6]ro mAsAM SuddhAntikam iti /
/ aparimAtvasyApratichAde /
/ saMcintya Sukre visRXTa-samutthAma-parimANAm iti /
/ yAvatIXv abhiprAyas tAvat kImitvam atrAtrAnuXThiteH /
/ aparimAna ity anirjJAne sya saMSrayasaMbahulAH parimAnavatya iti
prAbhUtye /
/ atiriktena kAlAnAM /
/ prabhRtimatvena nAmnAM /
/ gurutvatIvrASayakRtatvA[57a1] //bhyAm Aditvena /
/ carato paraprAksampannapraticikIrXotpattau pR[tha]g* dAnam ekaM
caraNaM /
/ nAsya pratichannatAyAM mAnAsye saMbhavaH /
// [iti] kAlAkAlasaMpAtavastu // 1 //
(2) pRcchAgatam /
/ nAnantye nse horAtrasya pratichAdotthAnam* /
/ nAbhAve GgasyodbhAvanAyAtmacittAnA[M] pratichAdaH /
/ abhAvamamatyapakrAntivaSasya /
/ tadarthavaSatayApi kRtau /
/ vinArthe[57a2]na duXkRtam /
/ prAtkAnhyAt /
/ anutsRXTatvaM pratichAdacittasya tatcittatAnadorXamApatteH
parAjitasyAprakRtau /
// kAlAkAlasaMpAtavastu pRcchA // 11 //
$ 12, bhUmyantarasthacaraNavastu /
(1) bhUmyantarasthacaraNavastu /
/ pArivAsikamAnAsyacAribhyAm abhivAdanavandana-pratyutthAnAMjalisAmIcIkarmaNAM prakRtisthAd bhikXor asvIkaraNaM /
/ yasyAbhyAmakaraNam itarair api tatra tadgatasya /
/ yad aparihANikAto nyathAnena sArddham acaMkra[57a3]maNam /
/ nIcatarAsanakatvAd aniXAdaH /
/ paScAcchramaNAtmakatAtaXkulAnupasaMkramaNaM /
/ akalpanamekachadane SayyAyAH /
/ pravrAjanopasaMpAdananiHSrayadAnaSramaNoddeSopasthApanAnAm
akaraNaM /
/ prajJaptivAcanayoS cApratIXTaH /
/ karmakArakabhikXuNyavavAdakasaMghavaiSvAsikasammateH /
/ avyAparaNa prAksammatenApi /
/ anavava[57a4]danaJ ca bhikXuNInAm* /
/ anuddeSaH poXadhe prAtimokXasya saty anyatroddeXTari /
/ acodanaM vipattyA bhikXoH /
126
14)
15)
16)
17)
18)
19)
20)
21)
22)
/ anapasAritasya saMghAt* /
/ akaraNaM savacanIyatAsakIlatvayoH /
/ asthApanam avavAdapoXadhapravAraNAjJaptivAcanAnAM /
/ asaMprayogo nena /
/ varjanaM kRtadaNDanimittasya /
/ anyasya cAparAdhasya /
/ nAparAdhyatA sabrahmacAriXu /
/ [57a5] vratasya niHsAraH pravartito bhavatIti manasikaraNaM /
/ kAlyam utthAya dvAramokXo dIpasthAlakoddharaNavihArasekasaMmArgasukumArigomayakArXyAnupradAnAni /
23) / dhAvanaM prasrAvoccArakuTyAH /
24) / poccana-mRtakAlAnurUpapAnIyopasthApanam* /
25) / praNADikAmukhAnAM dhAvanam* /
26) / AsanaM prajJapanam* /
27)
/ kAlaM jJAtvA dhUpatatkaTacchukayor upasthapanama /
28) / [57a6] pratibalatA vecchAsturguNAsaMkIrtaNaM /
29) / na ced bhAXaNakAdhyeXaNaM /
30) / upanvAhRte gaNDIdAnam* /
31)
/ dharmaS ced bhikXUNAM vIjanam* /
32) / antyatvam asya sarvopasaMpannAnAm /
33) / kRte bhaktakRtye SayanAsanasya channe gopanam* /
34) / pAtrAdhiXThAnachoraNaM* /
35)
/ kAlaM jJAtvA stUpAnAM saMmArjanam* /
36) / sukumArigomayakArXyanupradAnaM /
37)
/ sAmagrIvelAyAM pra[57b1]jJapanAdyAguNagatAt* /
38) / pratibalatA ced divasArocanam* /
39) / na ced anyasya bhikXor adhyeXaNaM /
40) / pAdaSocanaM bhikXUNAM caikAlikaM kAlAnurUpeNAmbunA /
41)
/ mrakXaNaJ cAnicchAyAM snehopasaMhAraH /
42) / vihAre Fsya pratyante rhatvaM /
43) / arhatvaM sarvatra lAbhe /
44) / pratijAgriyAt kuSalapakXe /
45) / tadvad atra tatprabhAvaiXIyaSikXAdattakau /
[R om.] / naivoddeSaH /
/ avasAraNena /
/ pUrvasya pra[57b2]kRtigateH /
/ arhatvenottarasya /
/ prAg* dvAramokXyAd vihArAdau ca paryuXitavac caritapattau /
/ tathAtaritapattau /
/ tathAtarjitanigarhitaprathAsitapratisaMkRtotkXiptAH /
/ naivoddeSaH /
/ varjanam evotkXiptasyetaraiH /
/ anartatvaJ ca tadAtvanimittalAbhe /
/ bhinnavat* /
/ tadvadbhinneXv adharmapakXyaH /
/ arUDair aprakRtistheXu paripAsamAnApy aSikXAcaraNAnAM / [end of R.
om.]
46) / asaMghe ca /
47) / [57b3] paricchinneXu ca tadASramapadopagebhyaH /
127
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
/ na bahutAM pariharet* /
/ sa sthaviraprAtimokXatAyai prayateta /
/ na yatryAnye triHprabhRtayaH sarvathA tadAkhyacaraNAs tatra taccaret*
/
/ nAnyatra prathamAvaraNeNAnudgamayenAM /
/ varttsyat vRttam ArocayetAM /
/ saMnipAte saMghasya /
/ pratyahaM na cec ciraM caritavyatvaM /
/ atra tricaturaiH /
/ naivAnenArthenAvaspaNDayet* /
/ [57b4] kalahakArakAgamanaJ ca SrutvA bhayaJ cedataH pratini[H]sRjetAM
saMghasannidhau pudgale vA /
/ apagatau bhIter AdAnaM tatraivaM /
/ bhUmyantarasthacaraNavastu // 1 //
(2) pRcchAgatam /
/ chedas tadahorAtrasya prakRtisthena sArdham ekachadane parivAsikamAnAsyacAriNoH SayyAyAM bahi[H]sImni ca /
/ anArocane ca /
/ nAsannidhau tatsImni SrAvyANAm asyotthAnaM nirdoXaM
tadaharA[57b5]gatau sImAntare gamanam* /
/ na parivAsikena sArdham ekachadane pArivAsikaH SayIt* /
/ na tIrthyupanivAsasthasya tena sArdham atra doXaH //
// bhUmyantarasthacaraNavastupRcchA // 12
$ 13. parikarmavastu
// nAprAsiddhikasya mUlatvaM /
/ arUDhir avasitapravAraNoktau pravAraNAsthApanasya /
/ tathA glAnakartRkatAyAM /
/ dUtenApi /
/ glAnagatAyAJ ca /
/ [57b6] naitat pratIccheyuH /
/ Agamaya tvam AyuXmaM glAnas tvam aprayojyama ity AyusmaM bhUteti
glAno sAv ananuyojyA iti prativadeyuH /
/ anavagatasvarUpatAyAM kRtasya kartur vA codanasya /
/ SiXTe pi nAkAle pravarteta /
/ nAnupasthAsya smRtisaMprajanye /
/ nAnekAnte /
/ nAkAritAvakASe /
/ tatvaM pravAraNasya /
/ asmRtau smAraNaM [58a1] /
// akaraNebhyaH vacanIyatAm asya kuryAt* /
/ savacanIyaM tv AyuXman karomi na tvaM yo smAdAvAsAdanavalokya
prakramitavyam asti me AyuXmati praNihitaM vacanAyeti /
/ Agacchaty eva damanAthamana codyatAM /
/ AlapanAder asy anuvinivartanam* /
/ tathApi poXadhasthApanaM /
/ tato pi pravAraNAyAH /
/ karaNam asyatra sthApakaiH sthApitasya tena [58a2] sArdham upasAraNaM
128
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
20)
/
/ kRtatve vakASasyAmRdutvaM cet sakIlakaraNaM /
/ vakXyAmy atrAmutra vA vase mutra vA vAstuni yatra ceXTam ity Aropya
cAmattiM* darSayitvAparAdham utsRjanena /
/ SIladRXTyA cArAjIva vipatyA sarvasyAsya codanAdeH kriyAyAM ruDhiH
samUlakaM /
/ na durdUlena kuryAt* /
/ akaraNam atra vastunaH satyatvaM /
/ kriyAnimittAnAM parasaMlApa[58a3]sya sAnuSrAvaNasyeti trividhaM
SrutaM /
/ amUlatvam asraddhitasya /
/ kAmo nekatve jJAtuS codanAdau /
/ nApravAraNe tatsthAvanam* /
/ nApoXadhe tasya na kRtau kRtatve vA strItve sthApakasyai[ka]tarasya
puMstve sthApitatvaM sthApitatA /
/ na naXTaprakRtinA /
/ nASIlaikyena /
/ nAnayoH /
/ pArikarmaNavastupRcchA // 13
$ 14. karmabhedavastu
(1) karmabhedaH
// na nAnAtvAya saMghasya prabhAviXNum akA[58a4]maM codayed unmoTayed
vA codayatvaM /
/ na yatra prativirodhas tena sArdham abhinamane samAsIta /
/ dvitrAsanAntaritam anyatra /
/ evam itaras tena /
/ antaritasyAnayor vihArasya deyatvaM grAhyatA ca /
/ dharme vinaye caitadvatAm adharme ced abhiniveSo jJAtvA
saMghasAmagrIn na vidyate /
/ tasmAn na tad anyAnAM saMbhUya kRtau karmaNo rUDhin na
paraspareNAvyagratvam* /
/ [58a5] kaliparAyaNatva eXA tadvipakXasya cAvandyatvam idaM dharmabhiH
/
/ pratyutthAnAsanopanimantraNAsaMlapanAlapanasaMmodanavyavalokanAlokanAnAm apy akaraNaM /
/ lUhaSayanAsanAnupradAnaM hastasaMvyavahArakena /
/ vacanenAnyatra sasUtam ity aparam* /
/ pratyante vihArasya /
/ mRddhadvA vayam iti vadatsu yUtham api SramaNAH SAkyaputriyA sma
ity AtmAnam* [58a6] pratijAnIdhve /
/ yeXAM cedaM vRttam iyaM vArtA kAruNiko vaH SAstA yenaitad anujJAtam
etad api vo na prApadyata iti prativadeyur anyatra /
/ na bhikXuNyAsanamokXaM hApayet* /
/ dadItopAsakapiNDapAtam /
/ nApi sAritAAm eXAM sAmagyasya vinA sAmagrIlAbhenotthApanaM /
/ na vinA poXadhena prakRtisthatAprAptiH /
/ datvapinaM kuryuH /
/ karmaNaitat* /
129
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
1)
2)
3)
4)
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
/ pUrvaM ca /
/ [58b1] kalpate sAmagrImaGgalArthamApadi poXadhaH /
/ tasyaiva cAtra kAlasya nimittatvaM /
/ karmabhedavastu //
(2) pRcchAgataH /
/ karmaNaH kRtAvadharmavAdibhir antaHsImni pRthak tadbhedo tadacittena
/
/ rUDhir asmin* pratisvaM karmaNaH /
/ nAsvapakXaM prati /
/ dharmavAdi kRtatA saMghasya kRtatvaM /
/ sthalasthair atra sanni ced bhikXuNInAm acodyatvaM /
/ vyagratvam eXAM dharmapakXaiH /
/ dhvanso nuvidhau ta[58b2]ttvasya /
/ nainaM kuryAt* /
/ acodyatvam* pakXAparapakXavyavasthitasya bhikXuNIsaMghasya /
/ nainaH bhinnasya /
/ samagrya yAcamAnAnAM niyojyatvaM /
/ dharmatrAdini gAmitvaM vArXikasya /
/ ubhayasannipAte cAvibhajyApratipAtitasya saMghe vaibhAjyasya /
/ saMghaparimANatA cet tatra teXAM /
/ janatA cetir eXAm /
/ tat tatA yadIyasyotsaMghe pratipAdanaM [58b3] dvayoS ced ubhayatra /
/ pudgalaso rAMSitvaM na saMghaSaH /
/ karmabhedavastugate pRcchA mANavike // 14
$ 15. cakrabhedavastu /
/ jJapanato vA pRthagbhAvasya dharmAt saMghabhedaH /
/ SalAkAgrahaNato vAnenArthena /
/ arUDhir asyAsaMghaparimANatve bhidyamAnAnAm asatve cAnyeXAMm
antaHsImni saMghaparisAnAnAm adharmadharmayoH tathAtvena
pratyavagatAv AnantaryaM /
/ dharmasaMjJi[58b4]no pi bhede /
/ cakrabhedavastu / 15
$ 16. adhikaraNavastu
(1) adhikaraNam /
/ catvAri saMkXopakaraNAni /
/ padArthatathAtve vipratipattir varjanaM sApattikA sAmagryadAnaM
karmANi /
/ prathamanimittasyaikotIkaraNena vyupaSamanam* /
/ anena ca SuddhidAne ca dvitIyanimittasya /
/ tritIyanimittasya pratikaraNe nivAraNaniyuktatvAdAnena ca /
/ dApanenAntyasya /
/ sabhyai svayam aSaktau vivaditroH saMpra[58b5]tipAdanam* /
/ bhikXubhir abhirucitaiH /
/ tayor ekataH sthalasthAnArocanaM /
/ sammatir eXAM saMghena sAtatikAnAM /
/ anutdyojinaXkalahe tra saMmantavyatA /
130
12)
13)
14)
15)
16)
17)
18)
19)
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
/ lajjinaH SikXAkAmasya /
/ suviniScitasya vinaye /
/ kuSalasyAdhikaraNavRtte dhyAcAre ca /
/ viniviXTasya /
/ dhIr asyAsaMrabdhaya prasthAnasya /
/ samasya /
/ avagantuH /
/ pratyAyakasya /
/ [58b6] viduXaH /
/ anupaSamane taiH /
/ saMghe nikXepaH /
/ asaktau tena vyUDhAnAM saMmatiH /
/ anUnAnAM saMghaparimANAt* /
/ samantRtvaM vargasya svato saktau vyUDhakeXu /
/ akritAv uttarasyAsaktau yata AdAnatantranikXepaH /
/ pratyAgate mUlasaMghe nAdhikaraNasaMcArakasaMmatiH /
/ tena sasthavire saprAtimokXe nyatra saMgha upanikXepaH /
/ [59a1] // trimAsyAt kAlasya dAnaM vRttArocanapUrvakaM /
/ asyaitat* /
/ pratyarpite tena sUtradharavinayadharamAtRkadhareXu /
/ XaNmAsyAH /
/ taiH prabhAvite sthavire aparyantasya /
/ varjayed asau tataH svIkaraNaM kasyacit* /
/ oXATukadantakAXThAt* /
/ ekAsananiXadanaikacaMkramacaMkramaNAlApasaMlApAS ca /
/ anupadhUta idaM vadet teXAM ca [59a2] AyuXmanta alAbhAnAlAbhAdurlabho
na sulabhA ye yUyaM svAkhyAte dharmavinaye pravrajyA kalahajAtA viharata
bhaNDanajAtA vikRhItA vivAdam ApannAm AyuXmantaH kalaho mA bhaNDanaM
vigraho mA vivAdaH // nAsti dvayor yudhyato jaya ekasya jaya ekasya
parAjayaH / nAsti dvayor dhAvato jaya ekasya jaya ekasya parAjaya
[59a3] iti /
/ bahutaramatena saMsthAnam ity aparaH saMpratipAdanaprakAraH /
/ dharmaviniScitAvaSyasaMbhavo na vRttiviniScitau /
/ vivaditRgatatvAt tadgatAyAH pratyavagateH /
/ kharamarthipratyarthikair gRhItatve pragADham* ca vyADhatve teXAM
bhedASaMkitAyAm asya saMsrayaNaM /
/ asaMvaraNakaraNIyetve rthasya /
/ parikXipteXu sthaviraparyanteXu /
/ mUlasaMghena /
/ [59a4] SalAkAgrahaNenAtra matasya gRhItavyatA /
/ SalAkAcArakasaMmatiH /
/ SalAkAnAM tenopasthApanaM dviprakArANAM /
/ ajihmAvaMkAkuTilasuvarNasugandhasparSavattve dharmaSalA[kA]sv iha
rasma viparyayaH /
/ sannipAtAyArocanaM : saMghe sarvaiH sannipati[ta]vyaM* / SalAkAS
cArayiXyAmIti /
/ tathA ced adharmaSalAkAdhikyasaMpattiM* [59a5] manyeta na
chandAnupradAnena sAmagrye cArayeta /
/ dakXiNena pANinA dharmaSalAkAnAM cAraNakAle grahaNaM vAmenetarAsAM
131
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
74)
75)
76)
77)
78)
79)
80)
81)
82)
83)
84)
85)
86)
87)
88)
/
/ pratichAdyainAS pUrvAH prakASikRtyopayAcanam* / sthavire yaM
dharmaSalAkA ajihmA avaMkA akuTil[A] su[va]rNA sugandhA sukhasaMsparSA
gRhANeti dvayor vAcor itarAM mRgaya tena prayacchet* /
/ yathA dharmodbhavam* [59a6] manyeta tathA cArayec channam vA
vRtaM vA /
/ Ayusman, upAdhyAyena te dharmaSalAkA gRhItA AcAryeNa
samAnopAdhyAyena samAnAcAryeNAla[pta]kena na saMlaptakena
saMstutakena sapremakena tvam api dharmaSalAkaM gRhANa mAtretaiH
sArdhaM virukXaNaM bhaviXyatIti vA karNamUle tantunAyaM /
/ nAptadharmaSalAkAM gRhNIyAt* /
/ nApRXTvA sUtradharavinaya[59b1]dharamAtRkadharAn* /
/ na bhedodbhavakXAntyA nAdharmyasya na jAnannayo bhaviXyattAM /
/ samatve mahASrA[va]kam uddeSyaikadharmaSalAkAgrahaNaM /
/ nAdharmeNApy evam upaSAntaM khoTayeta /
/ niravadyacodanaSuddhidAnaM /
/ caturdhA taccodanAvastukamanyAnuXThAnavaSAt pratikRtyanapekXaNAd
unmattakRtena ca /
/ triXv AdyeXu smRtivinayadAnaM /
/ amUDhavinayasyAnte
[59b2] trayaH sApattikatvAt saMkXobhAH /
/ nirvikriyasavikriyaS ca dviprakAraH prAdeSikaH sakalasaMghagataS ca /
/ pakXAparapakXavyavasthAnena /
/ prathamataH pratikaraNaM pratijJAkArakaH /
/ saMmukhavinayo dvitIyasmAt* /
/ tRtIyasmAt tRNaprastArakaH /
/ bahUnAm arthe trAsaMghe deSyAnAm ekena pratikaraNaM /
/ saha cAnekAsAM /
/ yAm iti coliGgana[59b3]to jJAnodbhAsanena /
/ pakXAntare ca samete /
/ nApratijJAtasya vRthA vA pratideSanAyArUDhiH /
/ kalpate sahyena codyatvaM /
/ tathA codakatvaM /
/ aniyamo Ftra saMkhyAviSeXANAM /
/ samvRtatvaM kAyavAgbhyAM piTakAnAM vetRtvamadIyatvam* /
/ viparyayato dharmavinayatadviparyayANAM saMghamadhye saMcintyeti
trikAnvitaM codakam AdRyeran /
/ unmoTanaM duH[59b4]SIlaviparya[ya]dIpinoH /
/ saMjJapanama saMjJapanamarentaH piTakAnAM dhArayituran
evaMvidhasya samanuyuJjIrann enaM bhAvaH pratibodhAya
sthAnasthApanena /
/ kAladeSeryApathAnuAnAni sthAnam* /
/ arUDhisthAnAntarasaMcAre kAlaXyopasaMpattau ca codanasya /
/ pratijJAnaM coditena niXThA dRXTasatyatve prakRXTataratve ca guNato
nyasya catuXpramANIkaraNaM gRhiNo pi /
/ saMvA[59b5]danaM sAtyatve /
/ na saMdigdhatAyApattau jJAtatvam /
/ pratijJAnavad ato niScayaH /
/ apratyavagatir avajJAnam* /
132
89)
90)
91)
92)
93)
94)
95)
/ pratijJApa saMghe vajAnatA nirdhAraNaniyogadAnam* /
/ tatsvabhAvaiXatatatvAd asya tatprabhAvaiXiyatvaM /
/ praNidhikarmarUpeNAsya keS cid AmnAnam /
/ asAdhu tan sUtravirodhAt* /
/ aniXTesvavyupaSamathenApavargIkaraNasya /
/ tajjanIyAdInA[59b6]m etattvenAvyavasthApanAt* /
/ pratipato syaitad avajJAnam iti ca pratyavagatAvadarSakatvapratItAyAjAtatvabhAvAt* /
96) / na vyupaSamArthamautsukyaM nApadyeran* /
/ [iti] adhikaraNavastu // 1
(2) pRcchAgatam /
97) / sarvaSamathAnAM kRtyAdhikaraNe vatAraH /
98) / nAnarhasya pUraNe saMghavyavahRtau sabhyatvaM /
99) / sopasaMpatkAnAm aitaredhikAraH /
100) / arhatvaM puMsAM straiNe /
101) / vyupaSA[60a1] //ntatvaM cyutau jIvitAd upasaMpado vA /
102) / varjatA-pattAvAnyapakXyatAt* /
103) / prakrAntAv anyena dIrgharogajAtasya spRXTau vA /
104) / arthAdAyino bhiyuktasya vA /
/ adhikaraNavastupRcchA // 2
// samAptaJ cAdhikaraNavastu // 16
1)
2)
3)
4)
5)
6)
7)
8)
9)
10)
11)
12)
13)
14)
15)
16)
17)
18)
19)
$ 17. SayanAsanavastu /
(i) SayanAsanavastu /
(1) vandyAH /
paraH prAtimokXasaMvareNa pravrajitasya vandyaH /
samAnaS ca vRddhaH /
ananyavyaMjanaH /
pumAMS cAhIna [stri]yAH /
/
/
/
/
/
bhUmyanta[60a2]rasthadhvastabhikXuNIdUXakAdharmapakXyanAnAsaMvAsikAnantaryacch[a]yitasamApannavyagrAnyacittasyaXThAbhimukhAntargRhabhaktAgrasthavarjam /
/ AgArikasya pravrajitaH /
/ buddhaH sarvasya /
(2) vihArakaraNam /
/ kurvIt* vihAram* /
/ ekasya gandhakuTer madhye pakXasya kartavyatA /
/ tadabhimukhaM dvArakoXThakasya /
/ caturasrasya sAdhutvaM /
/ triSAlasya ca /
/ pratigRhNIt*[.. .. /
/] vased vihAre
[60a3] anujAniyur anyeXAM sAMghike vastuni saMghAya pudgalAya vA
bhikXave vAsavastu(na)karaNaM /
/ saMSced dAnapatir anujJAtena /
/ kalpante pratikramaNakabahirantarvA nagarasya /
/ vyavadhyartha bhittikaraNena svarUpe saMrAgapratyayaM vihanyuH /
/
aMjalipUraNikayA pAyanena mAtRgrAmam anug[R]hNIta
133
20)
21)
22)
23)
24)
25)
26)
27)
28)
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
59)
60)
61)
nAcchinnadhArAdAnena /
/ arhastu kAla[t]v[e] ntarvarXam A[60a4]gato lAbhe /
/ bahutaratvaM varXAkAlasya tallAbhakAlaH /
/ na karmaNyalAbho bhoktA /
/ deyatvam aprApnuvallAbhe bhaktasya /
/ nAnyalAbhe sannipat* /
/ nirdoXam atadarthaM gatasya velAprAptau vihArAntare bhojanam* /
/ durbhakXe cAnantasya sve /
/ atiriktatAyAM bhikXu mAtrarthAd grahaNan na vihAram avyuperan* /
/ dAnapateH pratisaMskaraNAyotsAhaNam /
/ [60a5] asaMpattau sAMghikasya yAvac chaktiviniyogaH /
/ svayaJ ca pratisaMskaraNam /
/ lAbhagrAhiNo vihArasya sammArjanam* /
/ na prasAdalAbhasya vaihAratvaM /
/ badhvA dvAram vihArAt pravareyuH /
/ pAlaJ ca sthApayitvA /
/ piNDakasyAsatvo smai dA[nA]m* /
/ nAniryAya cauratantratvAbhAvaM sadvAram anuprayaccheta /
/ darSanamatirukXaSaraNapRXThaM mA tvaM jvarita iti [60a6] saMjJayA
khyApanam ity atropAya[H] /
/ nivAsAnAm apitRmAtrAdeH pratyabhijJAne /
/ nApratyabhijJAtAya sabhayatAyA dvAraM dad[y]uH /
/ dhArayed AraNyakaXkukkaraM /
/ utthAyaivAsau kAlyam avalokayed vihAram* caityA[G]ganaM ca /
/
[..]
uccAraS cet tatkRtaH chorayet* prasrAvaS ced
u[ddhU]XennakharikAbhilikhitaM cet samaM kuryAt* /
/ ma[NDa][60b1]lakam eXAM sthAneXu /
/ pAtraSeXasyAsmai dAne /
/ bahiS cetyavihAropavicArataH /
/ yavaiXTam IryApathA uddeSadAne /
(3) sAmIcyAdi /
/
dhAtusAmyaM pRXTvA sAm[I]cIkaraNapUrvakaM na[H]kasya
grahaNAyeryapathabhajaNaM /
/ baddhakratoH /
/ anavanatakAyacittasya /
/ rijoH /
/ caMkramyamANe padaparihANikA caMkramyasya /
/ sthAnasya tiXThati /
/ niXaNNe nipanne ca ni[60b2]XAdasya /
/ nIcatarAsane /
/ ukte navakasya /
/ ukte DukikayAnukte /
/ bahutve grAhyasyAvalokanam* /
/ muktvo SramaNopavicAraM svAdhyAyanam* /
/ darSanopavicAre sthitvA /
/ avavAdam ekAnte pakramya saMvAdayet* /
/ susvAdhyAyitaM suparimRXTaM niHsaMdhigdhaM kRtvoddeSadhAraNaM ca
/
(4) bhaktoddeSakAdisammatiH /
134
62)
63)
64)
65)
66)
67)
68)
69)
70)
71)
72)
73)
74)
75)
76)
77)
78)
79)
80)
81)
82)
83)
84)
85)
86)
87)
88)
89)
90)
91)
92)
93)
94)
95)
96)
97)
98)
99)
/
saMmanye[ra]n vihArabhagtauddeSakayavAgUkhAdyakaphala[60b3]bhAjakam /
/ avaramAtrakasya /
/ SiXTam anyedyu(hya)S cAryaM tadAkhyam /
/ bhANDagopakaM* /
/ varXASA[T]yAH (//) kaThinasya cIvarANAM (//) bhAjakaJ co
padhivArikapreXakau /
/ bhAjanavArikam* /
/ cAraNe syaiXAM vyApAro bhukte ca gopane /
/ pAnIyavArikaM /
/ prAsAdakavArikaM /
/
avalokya tenAcchaTASabdakaraNapUrvaka(mu)M saMsthAbhajasA[60b4]nAnAM pravrajitAnAM /
/ saMsthAyAM viniyojanam* /
/ tadyathAnyaSabdatayA bhojane susaMvRtatayA (//) supratichannatayA
caityavandane yathAvRddhikayA ca /
/ pariXaNDAdhArikaM /
/ tat prathato bhuktvA vaMsam AdAya kAkacaTakapAra([ta])tAdInAM
bhuJjaneXu tena vAraNaM /
/ SayanAsanavArikaM
muNDaSayanAsanavArikaM /
/ lokapraveSasakalpi[60b5]katayoH bhojane
chaNDikavArikam /
// SayanAsanavastu // 1 //
(ii) paScimaSayanAsanavastu /
(1) vandanam /
/ sapraNAmAM vacam andhakAravandanasthAne niScArayet* /
/ lopacAraprAptaprasRto nyasya vandanena vandet* /
/ kRtatvam asya brAhmyAM XAmIcyam /
/ na sAntarasya sAmIcIM* kuryAt* /
/ na vandamAnaM nArogyayet* /
/ nAvandyatvam atItAyAtatpratyayAH /
/ na paliguddhaM vandet* /
/ [60b6] na paliguddha caret* /
/ nainAM svIkurvIt* /
/ na paliguddham* /
/ dvayaM paligodho bhakXyamANena vA dantakAXThAd aSucinA vA
tadbhUmiparikarmaNAt* /
/ paligodha tatra nAgnyam ekacIvaratA cadevandane paJcamaNDalakena
jaMghaprapI[Da]nikayA ca /
/ na kXut*vantaM jIv[e]ty abhivanded utsRjyAntyAvayasamAgArikAM ca /
/ navakam enam Arogyayeta /
/ [61a1] / / vanded vRddham* /
(2) nAmagotrAgrahaNam /
/ kXutvA ca /
/ nAyuXman nAmagotravAdena tathAgataM samudAcaret* /
/ nAsya nirUpApadaM nAma gotram vA gRhNIyAt* /
/ na vRddhasya /
135
100) / pratirUpam atra sthavirAyuXmator upapadatvam* /
101) / na pUrvatra /
(3) navakarma /
102) / gamanAgamanasaMpannava[stu]ni navakarmiko vihAraM prati sthApayet*
/
103) / vRkXavApIcaMkramaiH /
104) / upavicAreNa /
105) / avyAkIrNavi[61a2]lApaSabdanirghoXe /
106) / kAraNam anujJAte dAtrAvihArakaraNArthAd vastunas tatkaraNabhANDasya
/
107) / layanasyAsya sthApanAya dAnam* /
108) / krayas tadupayojyasya tailAdeH mAtrayA /
109) / bhojanaM navakarmakeNa tAdRSasya yAdRSyaM yavane /
110) / nirvihArasya tasya sthAnasya /
111) / pragrahaNaM snehalAbhasya /
112) / sAmantakavihAre paJca[pu]ratvaM vihAreXu parya[61a3]ntaH /
113) / tripuratvaM bhikXuNInAM /
114) / atirecanaM gandhakuTivAtAgrapotikayoH puradvayena /
115) / niravadyam eXAM purojitve bharasya purodveXTanam* /
116) / prArabdhasya ca vRhatto lpasya vA karaNArthaM bhaJjanam* /
117) / bRhatvArthaM [stU]papratimayoH /
118) / sIrNatAnimittaM tulyayor api niXThitayoS ca /
119) / pradeSasya ca pratisaMskaraNArtham /
120) / avatAraNaJ ca katrAdInAM /
121) / anyA[61a4]ropanAyApi /
122) / naitadartham anuXThApitA nayet* /
123) / jAtakAdicitrabuddhavacanalekhanayoS ca /
124) / bhaMgyasyaiXa viSeXasya kriyAyai /
125) / karaNam akRtAvArabhyAnyena SeXasya /
126) / deyatvam ardhotthite saMghArthaJ ce[d] utthAnakasya /
127) / paScAdbhaktaM taddAne kAlo hemantaS ce[d] grIXmaS ceti pUrvabhaktaM
/
128) / bhaktakaraNIyakAlasya SeXaNaM /
(4) yAtrApravartanam /
129) / nAsajjI[61a5]bhUya tato yatrAyAM pravartet* /
130) / prakXAlitaM hastapAttatvaM tadantaH /
131) / purobhaktikam utthAnakArakaH samAdApayet* /
132) / paScadbhakte pAnakahastapAdAbhyaMgaM /
(5) dvArAdikaraNam /
133) / nayanAnAM dvArakaraNaM /
134) / kacATadAnam* /
135) / AyAmakaTakacarmakhaNDikayoH /
136) / vAtAyanakaraNam /
137) / madhyebahiHsaMvRtasyAbhyantare viSAlasya samudrAkRteH /
138) / jAli[61a6]kAdAnam* /
139) / kavATikAyAS cakrikAghaTikASUcInAM /
140) / ajapAdakadaNDadhAraNam* /
141) / arAmathaina vAnanaM /
142) / karaNaM prAsAdasya [vya]yanAgrataH /
136
143)
144)
145)
146)
147)
148)
149)
150)
151)
152)
153)
154)
155)
156)
157)
158)
159)
160)
161)
162)
/ saptAXTeXTakAstaradAnam* /
/ taduparinyAsapaTTasya /
/ tasya staMbhapaMkteH /
/ teXAM trikaTapatrANAM /
/ teXAM sikAnAM /
/ tAsAM dharaNInAM /
/ tAsAM paTTAnAm* /
/ [61b1] teXAm iXTakAstarasya /
/ tasya kXodakasya /
/ aprapAtArthaM vedikakaraNaM /
/ akampanAyAm asyAm avasaMgadAnaM /
/ lohakIlakair asya saMparvaNam* /
/ sopAnasyAtirohArthaM karaNaM /
/ adhaHSailamayasya /
/ mRnmayasya /
/ madhye /
/ upari dArumayasya /
/ adhirohen niHSrayaNyA /
/ dAruvaMsa(M)rajjumayyAm api /
/ iXTakAstaraNapu[61b2]XkariNikAyAM dvArakoXTake cAkardamIbhAvAya
dAnam* /
163) / tadupari kXodakasya /
164) / sudhAyAs tasya /
165) / abhAve kAXThapaTTasya padatrANArtham* /
166) / antare ntare vaiXTakAyAH /
167) / caitye py etat* /
168) / kRtatvam asyAvyAmamAtre kRtatAyAm /
(6) siMhAsanAdikaraNam /
169) / si[M]hAnasya karaNaJ caturasrakasya /
170) / si[M]hamukhatvaM pAdakeXu /
171) / grahaNAya saMcAraNe lohakaNTakAnAM catu[61b3]Xke py eXu dAnam /
172) / paTTikAbhiH dAnam* /
173) / masUkarasyAdAnam* /
174) / upari vitAnasya /
175) / lambanAnAM sopAnakasya karaNam iXTakAmayasya sthire /
176) / saMcArye kAXThamayasya /
177) / asaMpattau niHSrayaNikAyAH /
178) / pAdapIThasya karaNam* /
179) / patravaibhaGgukAnAm upari dAnam* /
180) / kakXapiNDakasya vA /
181) / pAdayor Alambanam atrA[61b4]rthaH /
182) / saMpattir asya SilayA kAkacaTakayoH /
(7) jAlAdidAnam /
183) / pArAvatebhyo bhuJjAnAnA[mivi]heThAya jAladAnam* /
184) / cAturvidhyam asya /
185) / mauJje vAvalvajaH sANakaH kArpyAsikA iti /
186) / cakrikANAM caturXu koneXu dAnaM /
187) / tAsu bandhaH /
188) / sphuTa(nA)naM kledaS ca kAXThasya tasmAd ayomayInAM /
137
189)
190)
191)
192)
193)
194)
195)
196)
197)
198)
199)
200)
201)
202)
203)
204)
205)
206)
207)
208)
209)
210)
211)
212)
213)
214)
215)
216)
217)
218)
219)
220)
221)
222)
223)
224)
225)
226)
227)
228)
229)
230)
/ chidrasyAsyaikadeSe karaNam /
/ bhukte prave[61b5]SAya /
/ velAyAmasya pidhAnam* /
/ pAnIyena prAsAdasyAplavanAya varXAsu paTTAnAM dAnaM [sta]mbhAntareXu
/
/ AlokAya pradeSam utsRjya /
/ abhAve kiTakAnAM kiliJjAnAm vA /
/ vArXikamAsacatuXTayAnte panayanam* /
(8) maNDalavATAdikaraNam /
/ karaNaM maNDalavATasya /
/ SItalasthAnatAyai bahiH bhittidAnam* /
/ stambhapaMkteH /
/ vA[61b6]tayanamuktiH /
/ AsanottamasamAnakakXyAparimAnAntAnAm* /
/ jAlikAkavATikayoH dAnam* /
/ karaNabhaktAgnyupasthApanacaMkramaNaSAlAnAm* /
/ avacchAdanakAnAJ ca kaNThAdeSaparikXiptAnAM /
(9) bhUmigRhakakaraNam /
/ kalpate bhUmigRhakam* /
/ prAsAdavad atra vedikAgataM /
/ veXTikatvaJ ca kanthAyAM pravrajitArAmasya /
/ [62a1] / / muktodakabhramatvaJ ca bhitt[e]H /
/ vATaparikhAbhyAM ca /
/ pudgalasya ca vihAraH saparikaraH /
/
karaNaM nIlAdikRtsnanimittAmukhIbhAvAya nIlAdicaturvidhyasya
layanabhittInAM /
(10) citraNam ArAmasya /
/ kalpat[e] citritatvaM pravrajitArAmasya /
/ dvAre yakXANAM citraNaM vajradharAdihastAnAM /
/ dvArakoXThake saMsAracakrasya /
/ gaNDapaJcakasya karaNaM /
/ UrdhaM d[e]vamanuXyA[62a2]NAm /
/ caturNAM dvIpAnAM /
/
aupapAdukAnAM satvAnAM ghaTiyaMtravaccyavamAnAnAm
upapadyamAnAnAM ca rAgadveXamohAnAM pArAvatabhujaMgasUkarAkAreNa
/
/ grasyamAnayor mohena pUrvayoH /
/ pratItasamutpAdasya sAmantake dvAdaSAGgasya /
/ sarvasyAnityatayA gra[sta]sya /
/ UrdhaM buddhasya SuklaM nirvANamaNDalam upadarSayet* /
/ gAthayo[62a3]r Arabdham iti dvayor adhastAt* /
/ AkhyAtur asya sthApanam* /
/ sAmantakenAsya mahAprAtihAryamArabhaGgayoH /
/ prAsAde jAtakAnAM /
/ mAlAdhArANAM yakXANAM gandhakuTidvAre
upasthApanaSAlAyAM sthavirapaMkteH /
/ gan*jadvAre GkurahastAnAM yakXANAM /
/ khAdyahastAnAM bhojanamaNDape /
/
jentAkASAlAyAm aGkurakaSahastAnAM kubhA[62a4]NDAnAM
138
231)
232)
233)
234)
235)
236)
237)
238)
239)
240)
241)
242)
243)
244)
245)
246)
247)
248)
249)
250)
251)
252)
253)
254)
255)
256)
257)
258)
259)
260)
261)
262)
263)
264)
265)
266)
267)
268)
cAgnidvIpayatAM /
/
agniSAlAyAM mecakAdi kurvatAm agniM* ca jvAlayatAM
kumbhANDaputrANAM /
/ dAnapater dIpaM dhArayato devadUti yasya ca /
/ nAnAlaMkAravibhUXitAnAM kalaSa[hastA]nAM nAgakanyakAnAM codakaM
dhArayantInAM pAnIyamaNDape /
/ glAnakalpikaSAlAyAM tathAgatasya glAnam upatiXThataH /
/ varcaHpra[62a5]srAvakuTyoH SivapathikAyAH SiraXkaroTer vA /
(11) vihArasammArjanAdi /
/ na vihAre nabhyavakASe sadhUmam agniM* kuryAd dhArayed dhArakuTTime
sarvaM /
/ dhArayet tadarthaM bhraXTikAM /
/ samAvartanArthaJ cAyomayaM daNDatapakam* /
/ DhiM*sukenApi dArumayenaitatkAryasampattiH /
/ vihAram upadhivArikaH saMmR[hyA]t pratyahaM /
/ asaktAv upayujyamAnaM pradeSaM /
/ avaSiXTam aXTamyAM caturdaSyAM ca sarvasaMghe [62a6] gaNDIm AkoTTya
dharmyayA vA kathayAryeNa vA tUXNImbhAvena /
/ dharmotsave sekaH sukumAryAS ca gomayakArXAH pradAnam* /
/ snAnam antera /
/ hastapAdaprakXAlanam vA /
/ gAtrasya codakadigdhenAnuparimArjanam* /
/ snehalAbhasya karaNaM /
/ ratnArthaM saMmRXTAmRXTayor gandhakUTipratimAcaityayaXTichayAnAM
cAryAM gAthAM paThatA laMghaNaM /
/ SayanA[62b1]sanasyAnayor evAhnoH pratyavekXaNaM saMskaraNaM
niHsRtaiH /
/ sekasaMmArgasukumArigomayakArXApradAnAni vAsavastuni kurvIt* /
/ SayanAsanaM malinaM prasphoTayet* /
/ atIva ced dhAvet* /
/ UrdhaM sekAssaMsRXTiH /
/ tata[S] ca prajJapanam(a) /
/ na prasphoTite sarajaskatAyAm AdhAre /
/ prajJa[pra]nIyebhyo vastrasyaikasya prasphoTane viniyogaH /
/ lUhasya /
/ prati[62b2]saMskaraNam asya /
/ aSakyatAyAM cIrIkRtya yaXTyAm upanibadhya prasphoTanam* /
/ tathApy ayogyatve gomayamRdAstambhasuSire kuNyasya vA lepanam* /
/ puNyAbhivRddhiciratAyai dAttaH /
/ na dvArakoXThake prAsAde vA SayyAprajJaptiM kRtvA vA dhAraNaM
kuryAt* /
/ kuryAd aSadrava pratipakXeNArtham aXTamIcaturdaSai prAsAde /
(12) maMcapIThAdidhAraNam /
/ dhArayet* maMcapITham* /
/
kuTimAvinASArtham* [[62b3] maNDalam adhaHpAdakachedaM
kAraye[nu]XamuTake cainaM sthApayen natukena vA veXTayet* /
/ nAsaMgho lekhyapAdakapIThakAsvIkRtaM [bha]jeta /
/ na bhadrAsanamAyAGgAsanayoH /
/ na dIpavRkXasya /
139
269)
270)
271)
272)
273)
274)
275)
276)
277)
278)
279)
280)
281)
282)
283)
284)
285)
286)
287)
288)
289)
290)
291)
292)
293)
294)
295)
296)
297)
298)
299)
300)
301)
302)
303)
304)
305)
306)
/
/
/
/
/
/
anekalatakasyety anyaparam* /
dhArayec caturasrakaM vRXIm [vo(pi)]padhAnakaM ca /
caturdviguNyadviguNIkRtya sevanam* /
tUlena pUraNaM /
nAkRtaM pratyavekXaNe SayyAM [62b4] kalpayet* /
nAnupasthApya smRtim* /
(13) sahAniXIdanam /
/ nApareNe sArdham ekatra maMce saM[s]tare nyatra vA /
/
kalpayed asaMbhave lajjI pRtha[k] pratyAsthI[tyA]ntare
vRXikApAtrasthAvikAdi dattvA smRtim upasthApya /
/ na trayAd UrdhaM pracitiH sAhyena maMcarUDhatAM bhajet* /
/ na dvayA dhIrghapIThi /
/ nAsaMtyAm anekaH /
/ na trivarXAH pareNAntaritena sArdham Asanasya /
/ bhaje[d] AntargRhe [62b5] upAdhyAyenApy AsanAbhAve smRtim upasthApya
/
/ na kvacid gRhiNAnupasaM[(n)pa]nnena vA /
/ na XaNNadRpaNDakamAtRghAtakAditIrthyatIrthyAkrAntaka[ste]yasaMvAsikanAnAsaMvAsikAsaMvAsikaiH /
/ na Si[kXA]dattakaH /
(14) sAMghikapariXkAreXu vartanam /
/ SikXAdattakenAsanatvaM cilinimikAyAH sopasaMpatsaMghasannipAtAd
anyatra /
/ na sthalikAyAH saMkaTasaMbAdhaprAptA[62b6]v anApattiH /
/ saMcAraNe SayanAsanasya dvau ced ekena maMcapIThasya vA grahaNam
apareNa vRSyAdeH /
/ naita[tsA]Mghikamadayam AkarXenniXkarXed dhIna tathA kuryAd yathAsya
[drU]mamalarajobhiyogaH saMpadyet* /
/ nAsyASucikuTyoH sA[nni]hityam bhajet* /
/ na vinasya chorayet* /
/ AtapanaM sye SoXaNaM prasphoTanaM chidrer gaDakadAnam* /
/ da[NDa]kasya sphoTo /
/ [63a1] kXINamadhyasyAntayor madhyatAkaraNam /
/ raMjanaM tad arhasya /
/ aSakyapratisaMskaraNatAyAM dIpeXu viniyogo vartikAtvena ratnopayogeXu
pudgaladAtRkeXv api /
/ anupayajyamAnasyAtra kardamena bhittistambhakavATasuXireXu ratneXu
lepanam ity anupratipattiH /
/ addeXTasye gRhItrA /
/ SiXTasya saMgh[e]na saMnipatya gaNDyAkoTanena /
/ na Sa[63a2]kyaM sAMghikam apaharantaM dRX[Tra] na nivArayet* /
/ no trAse sAMghikam avyupekXeran* /
/ asaMprAptasya sthAnam* /
/ netarUpatraiyojyatvaM /
/ paribhuktir asaMbhave svasthAnopanayanasya sthAnAntare paribhogena
/
/ na sthAnAntarIyaM bhaktopakaraNalAbhaM sthAnAntare paribhuJjIt* /
/ tenamanyasmai dadyuH /
/ dAsyatvaM grahItuH /
140
307) / dAtur apragame /
308) / nirava[d]yoMsibhiH [63a3] sAMghikasya svasyaiva nirupayojyasya
tRNakAXThasyopayogaH /
309) / yathAgatikAnuddiXTa avRttyopayojyena yathAvRddhikA /
310) / sAhye yAcanasyaiXAM /
311) / nAto viprayuktaM viyojayet* /
312) / Suddhatvam udakena pAdasyaitat tadbhAvane /
313) / praviXTatvaM kuTau tat* /
314) / na niXadyAyoniXadyAXaNNam utthApayeta /
315) / nAsyAM yathAvRddhikA /
316) / na kardamAmiXapariSuddhaM [63a4] bhikXuM /
317) / nAgantryA niXIdet* /
318) / na saty arthini kRtakRtya AvRddhi bhojyam* dhAray[e]t* /
319) / akRtakRtyatvam antarAlArthatantratAyAM muktAvAsanasya /
320) / cIvareNainadAyapaTTena vA tadAdhiXThitaM kurvIt* /
321) / nArthisadbhAve satyAM gatau sAMghikasya paliguddhatAM bhajet* /
322) / niravadyam evaMvidhAd viyojanaM satyarthe /
(15) nApitabhANDAdidhAraNam /
323) / dhArayet saMgho niXadAM putrakaM cA[63a5]syAH /
324) / nApitabhANDaJ ca suktyAM prakXipya bhitto sthApanam* /
325) / vAsI ca saparaSunakhAdanAdi ta[d] bhANDam* /
326) / dAnam anenAmRnmayasya bhikXoH yAcitakatvena /
327) / na bhikXuNIkAcabhANDaM dhArayet* /
328) / dhArayet sarvaM tailabhAjanam* /
329) / kaurDavAt prabhRtyardhakauDavAt* /
330) / sthAlImAyasIJ [ca] /
331) / asyAH paryaGkikAM /
332) / mRnmayaJ ced dhAnam* /
333) / [63a6] labdhasaMvRtiH daNDAM /
334) / sikyaM caikavarNaM /
335) / da[dyu]r ene? /
336) / jIrNaglAnayoH /
337) / saMbhavaty anayor ekena vacasA dAnam* /
338) / dhAraNaM saSabdasya SarIsRpAdipratikriyArthaM daNDasya /
339) / bandhanaM yaXTe mUlAsphoTe kUTena /
340) / prAntAdaTTanena /
341) / dhAraye[ccha]traM vA rUDhaM [va]rNamayam vA /
342) / paJjarapramANa daNDam* /
(16) grAmAdicaryA /
343) / nAnekagrAmamadhye gaccheta /
344) / mArgavaSata cet* pA[63b1]rSvAvanatena /
345) / pracaret paNDAya varXattAyAM devasya /
346) / nAkalpikatvam* /
347) / daNDe nilInasya /
348) / sthite gRheXu sthApanam* /
349) / nirgacchatA grahaNam* /
350) / na ghoXaveSapAnAgArarAjakulacaNDalAkaThinasthatAM bhajet* /
351) / nASucikuTisamIpe vasthAnam* /
(17) AraNyakakaraNIyam /
141
352)
353)
354)
355)
356)
357)
358)
359)
360)
361)
362)
363)
364)
365)
366)
367)
368)
369)
370)
371)
372)
373)
374)
375)
376)
377)
378)
379)
380)
381)
382)
383)
384)
385)
386)
387)
388)
389)
390)
391)
392)
393)
/
/
/
/
/
/
/
/
/
/
na ratnabhUtena vastrenAraNye nivaset* /
na merukAcacUrNena praNAkAsaMjAtAH /
[63b2]hiM*goH /
nimvAvAsakapra[traM]NAm vA /
tatpuTasya tatropakaraNata[ra]tvam* /
SoXaNam asye tadartham* /
digmArgatithidivasanakXatreXv araNyakakuSalaH syAt* /
nityasannihitAgnipAnIyaH /
saktut saMnidadhyAnnatukAni madhusarppiXyi yathASakti /
SeXaM bhojanA jJAyate cet* /
(18) bhikXuNyakaraNIyam /
/ na bhikXuNy araNye vaset* /
/ karaNaM varXakasya nagarAbhyaMtare /
/ [63b3] nAsyaiXAya dvAre tiXThet* /
/ nAvalokanake /
/ na catuXpatho /
/ nAprAvRtavatI /
/ prAvaraNatvam atra saMkakXikAyAH /
/ nApidhAyino bAhor gRhisaMnidhAne /
/ ardhaparyaGko syAH paryaGkasthAne
dadIt* prasrAvakaraNadvAre prANakApraveSAya vastraprabhRti /
/ na praveSAvaraNaM vihAre bhikXuNInAM /
/ bhikXavaXkuryuH /
/ anAlApAne [63b4] avavAdapoXadhapravAraNAsthApanair enAH
paridamayeyuH /
/ nAnanujJAsyeXA bhikXuM vihAraM praviSet* /
/ satyasinasAntare bhyanujJAnaM /
/ prasne nirjayo praduXTatAM /
(19) sUcyAdisamAyojanam /
/ SUcIghaTikAcakrikatATakAkuJcikAnAM bandhanAya vihAre samAyojanam*
/
(20) upadhivArakakaraNIyam /
/ pradoXabadhvA pratyavekXaNam upadhivArikena vihArasya /
/ jAgaraNaM sabhayatAyAM prAharikatvena /
/ ta[tvyU]te[63b5]na varjanaM svapnasamApa[tyoH] /
/ kRtatAm atra saMvidhAnasya upadhivArikaM saMghasthaviraH pRcchet* /
/ vihAramoXe na ced baddhatvaM samAyuktair upadhivArikasya dAsya /
/ hApane yAvatAm etattAvatAmaMSAnAM /
/ dhArayet kuJcikAM tADakaM ca /
/ nAbaddhvA yAvad bhAvaM bandhanaiH dvAraM prakrAmeta /
/ SUnyAvAsaM cet praviSe sekAdy anukuryAt* /
/ bhANDaM viprakRtaM pratiSamayet* [63b6]nirmRjya da[kXa]maM cet* /
/ saMScet kalpakAr[o] lpaharitatAM kArayet* /
/ gRhiNaS ced atrAgaccheyur dharmyam ebhyaXkathAm anyac ca
SakyadharmaH kuryAt* /
(21) vRkXaropaNam /
/ nAkalpikaM vRkXaropaNam* /
/ nainam uptvA na pAlayet* /
/ AyuXmaNA tadvRkXam /
142
394)
395)
396)
397)
398)
399)
400)
401)
402)
403)
404)
405)
406)
407)
408)
409)
410)
411)
412)
413)
414)
415)
416)
417)
418)
419)
420)
421)
422)
423)
424)
425)
426)
427)
428)
429)
430)
/
/
/
/
/
/
anyamAphalanAt* /
ciratve paMcakaM varXANAM /
svatvan niyuktasyAtra bhikXoH /
hastayoH Sacanam* /
pAdayoH [64a1] / / dantakAXThavisarjanam* /
pAtranirmAdanaM snAnam iti yApanam* /
(22) garbhagRhakaraNam /
/ garbhagRhakasya SItavAraNArthaM karaNaM /
/ gavAkXAkAnAm asyocchvAsAya mokXaH /
/ avacchAdanadAnam* /
/ gRXme syAS cedArtham apanayaH pUrvasyApi varXAH svakledAntam* /
/ nirvAhasya cAmbhasakaraNaM /
/ na mUlavRttim avyupekXaran* /
/ varXadvibhAgena vibhajya parikarmaNAm* /
/ kvacid dantakA[64a2]XThabhakXyaNam* kvacin mukhaSocanaM kvacit*
pAdayor ity evaM na tatprasRtatayA /
(23) puXpaphalAdirakXA /
/ puXpaphalarakXa[NA]ya bhikXUNAm uddeSaH /
/ bhaktakAlAdhvam apareXAm* /
/ prathamataraM bhuktvA tair gamanam* /
(24) paThanam
/ pRthag pravRttyApi pAThako bahutaropasthApanakAriNAm aSakta
sAnukampet* /
/ anukampetodgRhya tadvinayaM taduddeSasvAdhyAyanikaparipRcchAnikadAnaiH bhikXuNIH /
(25) lekhanam /
/ likhel lekham* /
/ [64a3] asamarthaS ca smartuM dhAraNAya vinayaM /
/ alekhyatvam asya /
/ tadvad atra prAtimokXaH /
/ tatpratisaMyuktam /
/ paiGgaligasya ca /
(26) pariXkAreXu nimittakaraNam /
/ adoXaM nimittakaraNaM /
/ sAMghike nAmnaH SayanAsane lekhanaM /
/ deyadharmoyamamukasyedaMnAmni vihAra iti /
/ vastreXu ca /
/ anyatra caivaMvidhe /
(27) buddhavacanasya chandasya nAropaNam /
/ na buddhavacanaM chandasi pade krame vA tatparAyaNatayAropya paThita
u[d]gRhNItad vahiH [64a4] SAstrANi samarthaH parasaMjJapane anu[t]sRjan
buddhavacanAbhiyogam* /
/ tRtIyo divasabhAgas tatkAlo praNAtaH /
/ rAtreS ca /
/ udgRhNItAnugrAhiNo mantrAn* /
/ prayuJjIt* /
/ nopaghAtinaH /
(28) ratnatrayabhinnA namasyatA /
/ ratratrayasyaiXu namasyasthAne vyAhAraH /
143
431)
432)
433)
434)
435)
436)
437)
438)
439)
440)
441)
442)
443)
444)
445)
446)
447)
448)
449)
450)
451)
452)
453)
454)
455)
456)
457)
458)
459)
460)
461)
462)
463)
464)
465)
466)
467)
468)
469)
470)
471)
/ nAnyadevatAM namasyet* /
/ na pUjayet* /
/ nAsatkuryAt* /
/ ArXA gAthAM bhAXaNenainAm abhimukhaM sthitvA saMbo[64a5]dhyachaTASabdenAyanaprApto nugRhNI[tA] /
(29) SilpAnudgrahaNam /
/ na Silpam anutiXThet* /
(30) upasthAnAdikaraNIyatA /
/ SikXeyer upasthApayed vA /
/ tadbhANDa samutsRjya SastrakoSaM sUcIgRhakaM melaMdukaM ca /
/ upatiXThet kuSalaS cikitsayA tIrthyaM puNyabhiprAyenAnabhRtikayA /
/ na vivekaM dattvAnyatra gacchet* /
/ gacchet tadrUpeXu pratyayeXu prativihAre sAv upadrave vyapadiSya /
/
kuryAn nApitakaraNIyaM sabrahmacAri[64a6]Nasulyavyajjanasya
pratiguptapradeSe /
/ ghaTanaM ca bhagnaM maJcAGgasya /
/ granthanaJ ca ratnArthaM mAlAguNAnAM /
/ lekhanaJ ca ratnapUjabhUtasyAsatvakRter Alekhyasya /
/ tatvaM tadarthalekhAyAH /
(31) mRtakakriyA /
/ mRtasya sabrahmacAriNaH SarIrapUjAkaraNaM /
/ dahanam asya na cet saprANakavraNatvaM /
/ pratyavekXaNena niScayaH /
/ nikhanam AplAvanam vA nadyAM /
/ ayukto dava[64b1]madhye sthApanam* /
/ nipadyayodakthiraso dakXiNapArSvena /
/ kakXapiNDakasya Sirasi dAnam* /
/ tRNaiH patraiH vA praticchAdanam* /
/ dharmaSravaNadakXiNAdeSanayoH karaNaM /
/ spRXTavadbhiH sacelasnAnasya /
/ anyair hastapAdaprakXAlanaM /
/ caityam abhivandya praveSaH /
(32) stUpanirmANam /
/ dvaividhyaM stUpe /
/ sahagatatvaM stambhabhUtatA ca /
/ arhatvam asya pravrajitAnAM kalyANa[J] cet* /
/ [64b2] sarvAkArasya buddhAnAM /
/
jagatIcatuXkaM jaGghANDakaharmikAyaXTayastrayodaSa chatrANi
varXasthAlakanityAkArAH /
/ vivarXasthAlakasya pratyekabuddhAnAM /
/ phalaparimANaiH chatrair ekAdhikair asya SravakAnAM /
/ tathAgatapA[rSva]deSavaivRttatA cet tasyAM diSi karaNaM yatraiXAM
tatparivAradAne ca sthAnam abhUt* /
/ nAnyasmin na yathAvRddhikA /
/ muNDakasya pR[64b3]thagbhajanAnAM /
/ bahir eXAM saMghArAmAt kartavyatvaM /
/ arhatyArXastUpam ahaM /
/ sabrahmacAriNAM SravakastUpe niryAtitasyesitvam* /
/ dharmyaM buddhasya lohamayaM stUpakaraNam* /
144
472)
473)
474)
475)
476)
477)
478)
479)
480)
481)
482)
483)
484)
485)
486)
487)
488)
489)
490)
491)
492)
493)
494)
495)
496)
497)
498)
499)
500)
501)
502)
503)
504)
505)
506)
507)
508)
509)
/ suvarNarUpyavaidUryasphaTikamayAnAM keSanakhastUpAnAM ca /
/ anuparivArasyAtra karaNaM /
/ tuXitabhavanavAsAdiparinirvANA[ntaM] vRttaM tadAkhyam* /
/ sudhAdAnam* /
/ [64b4] Svetanam* /
/ dIpapratigrahaNaM /
/ vedikayA veXTaNaM /
/ toraNasyotsrayaNaM /
/ dhvajAnAM dAnaM /
/ cAturvidhyam asya /
/ siM*hadhvajo makaradhvajo nAgarAjadhvajo vRXabhadhvaja iti /
/ gahane pi karaNaM /
/ toraNa[syo]t*[tsra]yaNaM /
/ cairakasya karaNam vedikayAsya parikXepaH /
/ stambhAnAM gerikena lepanam* /
/ bhittiH lAkXayA citraNaM gandhAbhiXekadAnam* /
/ [64b5] tailAlacandanakuMkumaSekAnAJ ca /
/ na kaNTakAnAM ropa[Na]M nAgadantakAnAM mAsasaMyojanAya dAnam
uttiXThati /
/ na chidraNAM /
/
noparidIpadAnaM AgArikaiXpUjanArtham adhirohaNam abhAve
SramaNodd[e]SaiXpAdo prakXAlya gandhodakena /
/ na ced anena gandhair udvartya vastreNa vA veXTayitvA SAstu
saMjJAmAmukhIkRtyArtham abhidhyAya smRtaiH /
/ teXAm api bhikXubhi[64b6]r evam eva /
/ tadarthaM rajjvAsaMjanam* /
/ ratnamayamAladAnam* /
/ avachedanagarbheNa nAsakaM pratibandhAya chAdanam* /
/ dvArANAm anandhakArAyAsya mocanam* /
(33) buddhapratimAkaraNam /
/ buddhapratikRtaiskaraNam* /
(34) buddhapratimAmahaH /
/ mahasyAsyAXprasthApanaM /
/ jAtijaTAcUDAbodhimahAnAJ ca /
/ nagarapraveSe cAsyAXkaraNaM /
/ kalpate tra bhikXos tadvahanam* /
/ [65a1] // navakeXv asya prAptiH paMcabhiH nikAyaiH parivAradAnaM /
/ Arghyeyasya vRddher grahaNaM /
/ vAditreNaitadvAdyamAnena sAr[d]vanyena ca mahatA sa[t]kAreNa
nirAvadyaM vAdanAya kuru kuru bhoX puruXa [SAstu]H pUjAm ity udIraNam*
/
/ udghoXaNaM rathyAvIthica[phva?] sRGgATakeXu SvaH paraSvo vA
bhaviXyattAyAM likhitasya iti buddhapraveSo bhaviXyatIti
bhujAdAvAropitasya [65a2] hastiskandhe cha[tra]dhvajapatAkAparivRtasya /
(34) bodhisattvapratimAkaraNam /
/ dharmyaM bodhisatvapratimAkaraNam* /
/ dhvajair asyAH parivAro vedikayAveXTanam* lohastambheS ca /
/ patAkAnAM teXu bandhaH /
/ anumAnakaraNam /
145
510)
511)
512)
513)
514)
515)
516)
517)
518)
519)
520)
521)
522)
523)
524)
525)
/ AbharaNapratiyuktir utsRjya pAdAbharaNaM karNapUraM ca /
/ gandhArgadadAnam* /
/ Sivika kAyAm vA hiNDanam* /
/ rathena ca /
/ chatradhvajapatAkAnAM tatro[65a3]tsrayanam* /
/ puXpannatansakasya Sirasi dAnaM /
/ arghapAdyayoS ca /
/ abhisArasya niHSritais taruNavRddheS ca nayanam* /
/ cakXaNa sthaviraiH /
/ pAlaSamudgakasya rathe karaNaM gandhasamu[dga]kena samvidhAnam*
/
/ mAlAmuktiH /
/ samAptAyAM pUjAyAM nirvRteXu vAdyeXu viprakrAnte janakAye
maNDanApanamanam* /
/ nAtrau /
/ dharmyaM pravrajitavA[65a4]sam arha prasthApanaM /
/ bhaktakalpikasya kalpikasya prativo[ddri]tya kalpikasamAsaH /
/ uttarasya bhaktRpratipUrvasy[e]ti kalpikasya /
// SayanAsanavastu kXudrakAdigatam* //
// samAptaJ ca SayanAsanavastu paScimaM // 17 //
VinayakarmasaMgrahakArikAH
dhAraNaM vipravAsaM ca sparSam agner nivArite /
bhojanaM bIjAghAtaM ca deSe ca harite SuciH //
utsargaM vRkXArohaS ca SaikXA u[65a5]ddeSAyos saha /
ratnasparSanabhukyA ca jAtas sAMnidhyAnAntayoH //
bhUmiprarohaghAtAbhyAm utsRjyAnta ca sUtragataM /
pravRXe katra vasanaM poXadhas sapravAraNAH //
ityAdy asyAntabhAg liGga yAJcA bhANDopabhugdrava kAmopabhoga saMvAsAnAd
arASodhakavastukam /
sparSapaJjaranikXepau pratichAdo nivAraNam /
trayaM kiMcitkacatuXTayaM [65a6] gaNamRtasImni ratnataH //
chandasaMmRXTasaMsparSAc catuXTayaM bhavati paScimam /
vidhAraNaM saptakaM dve cAnye dhAraNAdhiXThAnoddhArAnuddhAra iti //
hiraNyAnyacIvarAsanavarXakajanasaMghArthaM vacanapalasaMcataH niXprayojane
hitvAnuddhRto cAnuSATI ca dvAdaSaparXya nalaXaTkaM cIvaraM
saMkXepasyAnvananuvyabhiSokabhaNDanam /
anvayASikXaNAnusthAnAt /
[65b1] jatvaGgulitalaromachannau ca karNakagrahaNe bhikXoS ca vidyApAThanamocana saMtagradhAraNaM /
gRhe channe layane maJce udvarttanamaMcaka unmuroTikA gandhapiNyAkataH /
snAoSIraphalakurvatriSIrXANAM kArNaG kAravRddhAdi /
chatropAnaha AsandI niXAdArikarttanaM coDA // vikrayagRhapaticyutvA lasuna
rajAdaka dhAvana dAnaparivarttanataH [65b2] / carNakulAniXkAsanantarur dRXTa
sapatha vyathanAvasyaNDanakroSAnasekAvyupaSayanataH /
chandAvavAdapoXadhavarXaprAvaraNakaThinoddhArabhAjanavarXAkA[la?]caryAcaraNavAdaH /
pRcchA vahiSchoraNe tiraH /
// bhikXuNIvibhaGgoddhAnam //
146
jJapanaM sekavAkyaJ ca satyavAkyaJ ca tadyathA /
rahontaH prasrayor arthapoXadhasyAtra sA yadi //
saMghe [65b3] vaimatike cAsyAM vivAdaniXThitatvayoH
pravAraNagate cAtra sarvasminn ardhapaJcake //
varXopagamane caiva mRtArthe prativastunA /
dAne kaThinavastrasya duXThulArocane pi ca //
dAne vstrasya gaNAn catuXke kulasamvRti /
tatprasrabdhyau kubje ca sonmajje jJaptimAtrakaM //
mukhasImadvayAvipravAsonmattapravAraka /
SayyAsanagRhagANAM [65b4] kalpabhUmeS ca sanmati //
kaThinasya tadAstartturuddhAro syAvasAraNaM /
vihAro deSikAdInAM sthalasthavyUDhanAyakaM //
SalAkam vArakAnAM vihArakuTideSane /
codakasyApravAsAya sanmetaXyA tra cAriNAH //
aprasAdapravedAvavaditrorvanavedinaH /
avandanAnalArthaM ca daNDaSikXArtham eva ca //
ekalAbhakriyAyAJ ca SikXaNA na samu[65b5]pasthite /
putre jJAtau bahiryAne jJapanaM SaikXyAvAsanaM //
upasaMpAdanaM tIrthyavAsadAnaM [ca] mocanaM /
sImnaH sAmragra dAnaM ca poXadhasya ca saptakaM //
XaTkaM ca smRtyasaMmUDha tatsvabhAvagamaXTakaM /
AjJaptadhvastadAnaM ca jJapanaM satrivAcanaM //
// vinayakarmasaMgrahakArikAH samAptAH //
// samAptaM vinayasUtram / [65b6] kRtir AcAryaguNaprabhasya //
// anena puNyena sarveXAM lokapiTakabhAjanam //
SAkyabhikXu dharmakIrttinA sattvArthe likhitaM SrImad vikramaSilAm ASritya
phAlguNam Ase //
gnur chos kyi grags pas bris pa / dpal ldan Fvyri krama Si lar dpye Fsla ra va la
(= gnur dharmakIrttinA SrImadvikramaSilAyAM phAlguNe mAse )
pratham mukhapatre (1a)--SI la a ka ra sa bris pa (= SIlAkaraNe likhitam)
vigrahavyAvartanI pustakAnte
gnur dha rma kir tis bris pa jo ca myiGi mkhan vuyin /
etasya dharmakIrtter vaNanaM debler sro po granthe /