॥ श्री जयतीर्थ स्तुततिः ॥ धाटी श्रीजयतीर्थ वयथ वचसाां चॆटीभवत् स्वधुथनी पाटीराननल फुल्ल मल्लल्ल सुमनॊ वाटी लसद् वासना । पॆटी युति मल्लि नश्रयाां सुमततनभिः कॊटीरकिः श्लानिता सा टीका ननचयाल्लममका मम नचरादाटीकताां मानसॆ ॥ १ । टीकाकृज्जयवयथ सांसदद भवमयॆकाांततॊ राजतत प्राकाम्यां दधतॆ पलायन तवधौ स्तॊकान्य शांका दविः । लॊकाांधीकरि क्षमस्य तमसिः सा काल सीमा यदा पाकारातत ददनश प्ररॊहतत न चॆद् राका ननशा कामुकिः ॥ २ ॥ छाया सांश्रयिॆन यच्चरियॊरायानम साांसाररका पायानल्पतमातप व्यततकर व्यायाम तवक्षॊनभतािः । आयाांतत प्रकटाां मुदां बुध जना हॆ यानन नधक्कृमय निः पायाच्छ्रीजयराट् दृशा सरस ननमाथयानुकांपार्द्थया ॥ ३ ॥ श्रीवाय्वांश सुवांश मौतिकमिॆिः सॆवा तवनम्र क्षमा दॆ वाज्ञान तमॊ तवमॊचन कला जवातृक श्री ननधॆिः । शवावत मताटवी कवलना दावाल्लि लीला जुिः कॊ वादी पुरतॊ जयीश्वर भवॆत ् तॆ वादद कॊलाहलॆ ॥ ४ ॥ नीहारच्छ्छतव तबांब ननर्थत कर व्यूहाप्लुतॆद ां ूपला नाहायथ सृत नूतनाद्भुत परीवाहानल वािी मुचिः । ऊहार्ॊचर र्वथ पांदित पयॊ वाहाननल श्री जु माहामम्यां जयतीर्थ वयथ भवतॊ व्याहारममयॆतत निः ॥ ५ ॥ वांदारु ल्लक्षतत पाल मौनल तवलसन्मांदार पुवली मांदान्य प्रसरन्मरांद कल्लिका वृांदार्द्थ पादाांबज ु िः । कांु दाभामल कीततथरातथ जनता वृांदारकानॊकहिः स्वां दासां जयतीर्थराट् स्व करुिा सांदाननतां माां दियात् ॥ ६ ॥ श्री दाराांनि नतिः प्रतीप सुमनॊ वादाहवाटॊपनन भॆदातांर्द् मततिः समस्त तवबुधामॊदावली दायकिः । र्ॊदावयथदयत् तरांर् ननकर ह्री दानय र्ांभीर र्ीिः पादाब्ज प्रितॆ जयी कलयतु स्वॆ दास वर्ॆऽतप माम् ॥ ७ ॥ तवद्या वाररज ंांि चांि दकरिॊ तवद्या मद क्षॊदयद् वाद्याली कदली नभदामर करी हृद्यामम कीततथ िमिः । पद्या भॊध ततॆतवथनम्र सुर रािु द्यान भूमी रुहॊ दद्याच्छ्रीजयतीर्थराट् नधयमुतावद्यानन नभद्यान्मम ॥ ८ ॥ आभासमवनमयाय तादकथक मतां प्राभाकर प्रदिया शॊभाां नव बभार दूर ननदहता वभातिकाद्युियिः । ह्रीभारॆि नताश्च सांकर मुखािः क्षॊभाकरॊ भास्करिः श्री भाां जय यॊदर्नन प्रवदतत स्वाभातवकॊद्यन्मतौ ॥ ९ ॥ बांधानिः सरसार्थ शब्द तवलसद् बांधाकरािाां दर्राां नमांधानॊऽकथ तवभा पररभव झरी सांधानयना तॆजसा । रुांधानॊ यशसा ददशिः कतव नशरिः सांधायथमािॆन मॆ सांधानां स जयी प्रल्लसद्ध हरर सांबांधार्मस्य दियात् ॥ १० ॥ सख्यावद् र्ि र्ीयमान चररतिः साांख्याक्षपादाददननिः सांख्यासत् समनय प्रभॆद पदटम प्रख्यात तवख्याततर्िः । मुख्यावास र्ृहां क्षमा दम दया मुख्यामल श्री धुराां व्याख्यानॆ कलयॆद् रततां जयवरानभख्या धरॊमद् र्ुरुिः ॥ ११ ॥ आसीनॊ मरुदां श दास सुमनॊ नासीर दॆ शॆ क्षिाद् दासीभूत तवपक्ष वादद तवसरिः शासी समस्तनसाम् । वासी हृमसु सताां कला ननवह तवन्यासी ममानारतां श्री सीता रमिाचथकिः स जयरािासीदताां मानसॆ ॥ १२ ॥ पक्षीशासन पाद पूजन रतिः कक्षीकृतॊद्यद् दयॊ लक्ष्मीकृमय सभा तलॆ रटदसत् पक्षीश्वरानल्लक्षपत् । अक्षीि प्रततभा भरॊ तवनध सरॊजाक्षी तवहाराकरॊ लक्ष्मीां निः कलयॆज्जयी सुनचरमध्यक्षीकृतक्षॊभिाम् ॥ १३ ॥ यॆनार्ादह समस्त शास्त्र पृतना रत्नाकरॊ लीलया यॆनाखांदि कुवादद सवथ सुभट स्तॊमॊ वचिः सायकिः । यॆनास्र्ातप च मध्व शास्त्र तवजय स्तांभॊ धरा मांिलॆ तां सॆवॆ जयतीर्थ वीरमननशां मध्वाख्य राजादृतम् ॥ १४ ॥ यदीय वाक् तरांर्ािाां तवप्लु तवदुां दर्रिः । जयतत श्रीधरावासॊ जयतीर्थ सुधाकरिः ॥ १५ ॥ समयतप्रय यतत प्रॊिां श्री जयायथ स्तवां शुभम् । पठन् सभासु तवजयी लॊकॊत्तमताां व्रजॆत ् ॥ १६ ॥ ॥ इतत श्रीसमयतप्रयतीर्थतवरनचता श्रीजयतीर्थस्तुततिः समाप्ता ॥
© Copyright 2025 Paperzz