Hindi

प्रार्थनाधशकस्तॊत्रम
रमारमणमध्वादििॆ शशक श्रीहृिब्जग ।
हयग्रीव कृपालॊ मॆ प्रार्थनाां श्रुणु सािरम ॥ १ ॥
gm
िुःसांगां िुशरियाां शछां शध हर लॊकाटनात्पिौ ।
न शनयॊजय चक्ूांवष परिारादििशथनॆ ॥ ४ ॥
a.
c
िुर्थवु धां च न मॆ िॆ दह िुःशास्त्रावतथनॆ रवतम ।
हापयस्व च िुमाथनां िुगथण
ु ां मॊचय प्रभॊ ॥ ३ ॥
om
अयॊग्यववषयॆ स्वाशमन सवथर्ा न मनॊ भवॆत ।
चाांचल्यां मूलतश्छां शध िुराशाां हर िूरतः ॥ २ ॥
ou
si
िुरप्रवतग्रहिुस्पशॆ करौ मा चॊिय ध्रुवम ।
अगम्यागमनॆ गुह्ाां घ्राणमाघ्राणनॆऽसताम ॥ ५ ॥
w
.y
अपकषथत ु शजह्ाां मॆ लॊकवाताथिुरन्नतः ।
िुवाथताथिुष्टशब्िॆ ्यॊ शनवतथय हरॆ श्रुती ॥ ६ ॥
w
w
भवदिच्छानुगां चॆतॊ यॊग्यसदिषयां भवॆत ।
यदृच्छालाभसांतप्तृ ां शनश्ाांचल्यां भवॆत्वशय ॥ ७ ॥
सज्ञानां सवथिा िॆ दह सच्छास्त्रावतथनॆ रवतम ।
सत्सांगां सशत्ियाां चैव पािौ त्वत्क्ॆत्रसपथणॆ ॥ ८ ॥
श्रीमध्वशास्त्रश्रवणॆ शनयांक्ष्व श्रवणॆ सिा ।
हयास्य चक्ुषी चॆमॆ िशथनॆ सशन्नयॊजय ॥ ९ ॥
करौ त्विचथनॆ शनत्यां सुखतीर्थस्य लॆखनॆ ।
त्विालापॆ त्विुशच्छष्टभॊजनॆ कुरु शजदह्काम ॥ १० ॥
1
घ्राणां भवतु शनमाथल्याघ्राणनॆ नमनॆ शशरः ।
िॆ दह मॆ तु ज्जानभविपशुपत्रु धनादिकम ॥ ११ ॥
प्रार्थनािशनां चैतत वत्रकालॆ यः पठॆ न्नरः ।
तस्याभीष्टां हयास्यॊऽसौ ित्वा रक्वत सवथिा ॥ १२ ॥
w
w
w
.y
ou
si
gm
a.
c
om
॥ इवत श्रीमिादिराजपूज्यचरणववरशचतां प्रार्थनािशकस्तॊत्रां समाप्तम ॥
2