प्रार्थनाधशकस्तॊत्रम रमारमणमध्वादििॆ शशक श्रीहृिब्जग । हयग्रीव कृपालॊ मॆ प्रार्थनाां श्रुणु सािरम ॥ १ ॥ gm िुःसांगां िुशरियाां शछां शध हर लॊकाटनात्पिौ । न शनयॊजय चक्ूांवष परिारादििशथनॆ ॥ ४ ॥ a. c िुर्थवु धां च न मॆ िॆ दह िुःशास्त्रावतथनॆ रवतम । हापयस्व च िुमाथनां िुगथण ु ां मॊचय प्रभॊ ॥ ३ ॥ om अयॊग्यववषयॆ स्वाशमन सवथर्ा न मनॊ भवॆत । चाांचल्यां मूलतश्छां शध िुराशाां हर िूरतः ॥ २ ॥ ou si िुरप्रवतग्रहिुस्पशॆ करौ मा चॊिय ध्रुवम । अगम्यागमनॆ गुह्ाां घ्राणमाघ्राणनॆऽसताम ॥ ५ ॥ w .y अपकषथत ु शजह्ाां मॆ लॊकवाताथिुरन्नतः । िुवाथताथिुष्टशब्िॆ ्यॊ शनवतथय हरॆ श्रुती ॥ ६ ॥ w w भवदिच्छानुगां चॆतॊ यॊग्यसदिषयां भवॆत । यदृच्छालाभसांतप्तृ ां शनश्ाांचल्यां भवॆत्वशय ॥ ७ ॥ सज्ञानां सवथिा िॆ दह सच्छास्त्रावतथनॆ रवतम । सत्सांगां सशत्ियाां चैव पािौ त्वत्क्ॆत्रसपथणॆ ॥ ८ ॥ श्रीमध्वशास्त्रश्रवणॆ शनयांक्ष्व श्रवणॆ सिा । हयास्य चक्ुषी चॆमॆ िशथनॆ सशन्नयॊजय ॥ ९ ॥ करौ त्विचथनॆ शनत्यां सुखतीर्थस्य लॆखनॆ । त्विालापॆ त्विुशच्छष्टभॊजनॆ कुरु शजदह्काम ॥ १० ॥ 1 घ्राणां भवतु शनमाथल्याघ्राणनॆ नमनॆ शशरः । िॆ दह मॆ तु ज्जानभविपशुपत्रु धनादिकम ॥ ११ ॥ प्रार्थनािशनां चैतत वत्रकालॆ यः पठॆ न्नरः । तस्याभीष्टां हयास्यॊऽसौ ित्वा रक्वत सवथिा ॥ १२ ॥ w w w .y ou si gm a. c om ॥ इवत श्रीमिादिराजपूज्यचरणववरशचतां प्रार्थनािशकस्तॊत्रां समाप्तम ॥ 2
© Copyright 2025 Paperzz