Sanskrit

॥ श्री ॥
अथ श्री त्रित्रिक्रमपंडिताचार्यसतु श्री नारार्णपंडिताचार्यत्रिरचचतः
॥ श्री मध्ित्रिजर्ः ॥
साधुभ्र्ॊ मधुमथनांचिभत्रिभाग्भभ्र्ः
श्रौतॆभ्र्ॊ त्रिततमतॆमयहानुभािम् ।
िॆदांतं स्िर्चमि बंधमॊक्षमूलं
व्र्ाचष्ट स्फुटमथ कॊऽत्रप कॊत्रिदॊऽि ॥ १६.१ ॥
om
१६. षॊिशः सर्यः
gm
a.
c
र्ॊमत्र्ास्तटचनकटॆ ऽच्छकीत्रतयचंद्रं त्रिश्वज्ञं क्षक्षत्रतपत्रतरंत्र्िणयजन्मा ।
त्रिद्वॆ ष्टा श्रुत्रतर्ुणसाधकं श्रुतीनां िाचालॊ िचनमुिाच िाक्षग्भमिर्यम् ॥ १६.२ ॥
ou
si
उन्मत्तप्रलत्रपतिन्न तत्रि मानं र्द् िाक्यं व्र्चभचरत्रत क्वचचत् फलॆऽि ।
दृष्टांतॊ भित्रत तदप्रमाणतार्ां सिॆषां श्रुत्रतिचसां च सियथॆत्रत ॥ १६.३ ॥
w
w
.y
िॆदॊिं फलमलमाप्र्तॆऽचधकाराद् इत्र्ुिॊऽतनुमनसाऽभ्र्धत्त धूतयः ।
र्ॊग्भर्त्िॆ सत्रत न डह दृश्र्तॆऽचधकारी नातः स्र्ात् स खरत्रिषाणित् सदॆ त्रत ॥
१६.४ ॥
w
आक्षॆपं तमसहमान उच्चमानः सद्यॊऽसौ चनजकरपल्लिद्वर्ॆन ।
आदार् व्र्तनुत बीजमॊषधीनां सूिनॆ ांकुरदलपुश्पबीजसृत्रष्टम् ॥ १६.५ ॥
व्र्ाख्र्ाता चनचश स कदाचन प्रदीपॆ
संशांतॆ पुनरत्रप िाचर्ांबभूि ।
चशष्र्ान् स्िान् पुरुकरुणांबचु धचनयजांिॆः
अंर्ष्ठ
ु स्फुटनखरांतरॊचचषैि ॥ १६.६ ॥
तीथायथं पृथतु रिप्रपात्रतिारां धाराणां रर्सहनक्षमां महॆ क्षः ।
आनीतां दशशतपुचं भरत्र्शक्तत्र्ा प्रॆक्ष्र्ॊचॆ त्रिपुलचशलां क्वचचत् स मुिाम् ॥
1
१६.७ ॥
लॊकानामुपकृतर्ॆ कुतः चशलॆर्ं चनन्र्ॆ नॊ इत्रत जनता जर्ाद ति ।
नॆतारॊ र्त्रतिर मानिा न हीमां भीमश्चॆडदह र्ततॆ नर्ॆन्न िॆत्रत ॥ १६.८ ॥
चनन्र्ॆ तां डर्ररचमि िानरीकृतात्मा लीलाित्करकमलॆन सॊऽमलॆन ।
तिात्रप न्र्चधत तर्ाऽस्र् सूच्र्तॆऽलं तत् तुंर्ां ननु चनकषाऽधुनाऽत्रप कमय ॥ १६.९
॥
a.
c
om
संघातैरचधकघनैरलंकृताध्िा चशष्र्ाणां र्तमनसामुतॆतरॆषाम् ।
र्िामा िसत्रत त्रतथात्रिनॆन चंद्रः तिासौ सकलमत्रतः ससार क्षसंधुम् ॥ १६.१० ॥
.y
ou
si
gm
आद्रायणर्ाः सपडद चनमज्जनात्सरस्र्ांकण् िस्र् डद्वजऋशभस्र् िल्लभार्ाम् ।
तिाऽर्न् खरडकरणॊपरार्हॆ तॊः ग्रामीणा अत्रप सकलाः सबालिृिाः ॥ १६.११ ॥
सियज्ञं सपररजनं समीक्षमाणाः
फुल्लाक्षाः क्षस्मतिदनाः शुभा ननंदुः ।
दौमुयख्र्ं दधत उतापरॆ चनचनंदुः
नाऽश्चर्ं द्वर्मत्रप तत् स्िभाितंिम् ॥ १६.१२ ॥
w
w
w
मा मैनं भुिनर्ुरुं त्रिचनंदतॆत्थं
चनभयत्स्र्ायभ्र्पतडदिॊत्तरंर्हस्तः ।
संक्षॊभी घनघनघॊषघॊरिॆषः
संरंभी खलदमनार् क्षसंधुराजः ॥ १६.१३ ॥
सम्मॊदात्त तरळतरॊ द्रुताचभर्ामी र्ंभीरस्िननुत्रतमान् सुघॆनहासः ।
िीच्र्ंर्ैरचधकतरैररहाचधिॆलं मध्िार् प्रणत्रतचमि व्र्धात् समुद्रः ॥ १६.१४ ॥
र्ॊलीलास्ित्रतशचर्नािर्ाधभािात् न्नॊल्लं घ्र्ौ त्रित्रिधर्ुणप्रकाशरत्नौ ।
मध्िाब्धी परममतॆः त्रप्रर्ं जनानां लािणर्ं न तु जलधॆरर्ं त्रिशॆषः ॥ १६.१५ ॥
अंभॊधॆस्त्िररततरॊचमयपाक्षणमृष्टॆ स्िच्छॆ ऽसौ त्रिकटतटासनॆ चनषणणः ।
2
व्र्ाचख्र्ाित्रतचचरमैतरॆर्शाखा सूिाचन प्रभुरत्रतसुंदरप्रकारम् ॥ १६.१६ ॥
र्ांभीर्ायत ् स्िनमधरीकरॊत्रत क्षसंधॊः श्राव्र्त्िं िहत्रत तथाऽप्र्हॊ स्िनॊऽस्र् ।
पूणॆंदुप्रभिदनः क ऎष धन्र्ॊ मत्िॆत्थं जनजलचधस्तमाशु पर्ैत ् ॥ १६.१७ ॥
िॆदानां समुचचतभाििाददक्षं र्ॆ िॆदडद्वषचमममूचचरॆ महॆ ष्र्ायः ।
चधक्षग्भधक् ताचनत्रत जनता जर्ाद ति स्िाश्चर्ायत ् डकल कचलतांजचलनयमंती ॥
१६.१८ ॥
a.
c
om
सन्नामं त्रिपुलहृदॆ त्रिधार् भक्तत्र्ा त्रबभ्राणाश्चरणरजः सुरॆंद्रसॆव्र्म् ।
तत्नानादचधकशुचौ नदाचधराजॆ सनुस्तॆ डद्वजचनकराः प्रशस्तकालॆ ॥ १६.१९ ॥
gm
कल्लॊलैः कररचनकरैररिाचनिार्ैः उल्लॊलैजयन चनकरान् चनपातर्त्रभः ।
आक्रांताः प्रबलतरैश्च लॊठ्यमाना हास्र्त्िं प्रर्र्ुरुदन्ितीह नैकॆ ॥ १६.२० ॥
ou
si
मज्जंतं पृथल
ु हरीचनर्ूढमूत्रतं संपण
ू यप्रमत्रतमसज्जनॊ जहास ।
र्ॊ लॊकिर्त्रिजर्ी र्ुरुः प्रक्षसिः सॊऽर्ं ही पतत्रत लघूचमयलीलर्ॆत्रत ॥ १६.२१ ॥
w
w
.y
नीचानामिच िचांस्र्जीर्णन्नॊ दभ्राणां क्षुचभतकराणर्दभ्रभॊधः ।
क्रॊष्टूनां श्वकलकलप्रदं त्रिरािं पंचास्र्ॊ न डह र्णर्ॆदुदारिीर्यः ॥ १६.२२ ॥
w
जन्मक्षस्थत्र्िक्षसत्रतदाचर्नं कटाक्षं लॊकानामघटर्दं बध
ु ौ बृहिीः ।
आक्रांतॊऽचधकर्ुरुणा स तॆन ताित् मुंचन् संचलनमभूत्तटाकदॆ श्र्ः ॥ १६.२३ ॥
इत्र्ाद्यैरत्रप चररतैरनन्र्साध्र्ैः न स्थॆष्ठां बहु मत्रतमाप दुजयनॊऽक्षस्मन् ।
त्रिद्वॆ षं व्र्चधत पुनचनयरस्तभाग्भर्ॆ तक्षस्मन् दुमयनक्षस तदॆ ि शॊभनं स्र्ात् ॥ १६.२४ ॥
संप्राप्तं सह सहजॆन र्ंििाटं स्िॊजस्संप्रकटन आडदशडद्वशंकम् ।
शुश्रूषामर्मुचचतॊ त्रिधातुमीषत् लॊकानाचमत्रत िचसा परीक्षकाणाम् ॥ १६.२५ ॥
श्रीकांतॆश्वरसदनॆऽनर्त् डकलैकॊ र्क्षरंशन्नरिरनीतकॆतुर्त्रष्टम् ।
3
आहत्र्ा र्ुरुर्दर्ैि नाचळकॆराद् र्ॊ लॆभॆ तरळतरात् फलाचन कामम् ॥ १६.२६ ॥
ऎतादृग्भबलत्रिभिः स तस्र् कंठं
तज्जज्जर्ॆष्ठॊऽप्र्चभत उभौ समं र्ृहीत्िा ।
चनष्पॆष्टुं परममिापतुः प्रर्त्नं
संघषायत ् क्रमपररिधयमानतैक्ष्णर्म् ॥ १६.२७ ॥
om
आक्षस्िन्नािलसतरौ र्ुरॊचनयर्ॊर्ात् छिाग्र्र्चनलमडहतौ च तािुभाभ्र्ाम् ।
मुक्तत्िाऽर्ःकडठनतरत्िचं चशरॊचधं पर्ायर्स्फुटिचनां चनपॆततुः कौ ॥ १६.२८ ॥
a.
c
आश्वस्तौ शुचचहृडदमािनूनमानौ उितुं समर्ददं र्चु लं धरास्थाम् ।
संर्ह्य
ृ प्रसभरसादत्रप प्रर्त्तौ सामर्थ्र्ं र्र्तुररमौ न कंपनॆऽस्र्ाः ॥ १६.२९ ॥
ou
si
gm
चनर्यत्नं िटु मचधरुह्य मंदहासी स प्रार्ाडदह पररतॊ नृक्षसंहर्ॆहम् ।
ऐश्वर्ैररत्रत लचघमाडदकैरुपॆतॊ मध्िॊऽभूत ् त्रिभुिनचचिरत्नराजः ॥ १६.३० ॥
.y
पंचाशन्नरपनरॊपनीतमािां र्ॊ िाक्षीं र्ृहमचधरॊडहणीं चननार् ।
स व्र्ाख्र्ास्िरदमनार् पूियिाटॊ चनदॆशाद् व्र्चधत र्ुरॊर्यळ प्रपॆषम् ॥ १६.३१ ॥
w
w
w
क्षस्िन्नॆऽक्षस्मन्नत्रप र्तमान आग्रहॊग्रॆ प्राच्र्ात् तत्प्रिचनचनस्िनॊऽत्रतरॆजॆ ।
उितुं त्रिपुलहृदं र्ल
ु ीं च नालं सॊऽभूडदत्र्जचन कुतूहलं जनानाम् ॥ १६.३२ ॥
पर्ैक्षक्ष प्रभुररतरैः चशिाक्षिपूिैः नॊपैक्षक्ष प्रबलतरैस्तथा प्रर्त्नैः ।
नािैक्षक्ष क्वचचदत्रप शक्तत्र्पूत्रतयरक्षस्मन् उत्प्रैक्षक्ष स्िर्मत्रप भीम इत्र्िश्र्म् ॥
१६.३३ ॥
लॆक्षखन्र्ां मुहुरत्रपनह्य कृष्र्माणं नाप्र्ॆकं तनुरुहमस्र् तूदपाट ।
नासाग्रॆ मृदुचन कृतैश्च मुत्रष्टघातैः नास्र्ॆद
ं ॊरत्रतबचलचभः प्रसन्नताऽऽक्षस ॥ १६.३४ ॥
पंचास्र्ः श्वचभररि ही त्रिहीनसारैः अंभॊचधनयर् सररतां जलैररिालपैः ।
हद्यॊतैररि तरक्षणत्रियिंबर्न् नॄन् प्रत्र्क्षथयस्िसमनरैव्र्यिाहरत् सः ॥ १६.३५ ॥
4
पारंतीसुरसदनं त्रिशालसंत्रित् संप्राप्तः खलु सुचचराक्षन्निॆद्यहीनम् ।
ग्राम्र्ाग्र्र्क्षक्षत्रतपत्रतचभडदय नाधयमािात् तभूतीव्र्यचधत सभूत बलर्नलपाः ॥ १६.३६ ॥
भीमत्िॆ सह सहजैः प्रत्रतत्रष्ठतः प्राक् पंचात्मा मुरररपुरंचचतॊ र्दि ।
पांचालर्ा बचलसचललं समं ददत्र्ा सॊऽस्माषीत् तचमममथ प्रपूज्जर्पूज्जर्ः ॥
१६.३७ ॥
om
आर्ास्र्न् डकल सररदं तराख्र्दॆ शं ग्रीष्मॆ चनजयलचमह शुश्रुिांस्तटाकम् ।
तत्कालॆ परमचभिषयर्न् घनौघं तत्पूत्र्ै व्र्चधत कुतूहलं जनानाम् ॥ १६.३८ ॥
gm
a.
c
दुमंिैः खलपटलैः प्रचॊद्यमानॊ ग्रामॆशॊ िृशळपत्रतः प्रहतुयमॆनम् ।
संप्राप्तस्तत उत र्ांतमीक्षमाणः प्रॊद्यंतं रत्रिचमि त्रिक्षस्मतॊ ननाम ।१६.३९ ॥
ou
si
क्षॆिाग्र्र्ं त्रिभुिनिैद्यनाथनाथं प्रस्थार् प्रचुरतरांतरः प्रभािी ।
श्रीकृष्णामृतपरमाणयिाचभधानां चक्रॆ सद्वचनतत्रतं स्िभिभूत्र्ै ॥ १६.४० ॥
w
.y
स ग्रामं परमत्रप र्ात उच्चभूत्रतं त्रिद्वांसः क्व कुहरकूपददुयराभाः ।
इत्र्ूचॆ मदमत्रतमाचननॊऽक्षखलज्ञम् मन्र्स्र् क्षपचर्तुमॆि तज्जनस्र् ॥ १६.४१ ॥
w
w
सिय ज्ञॊऽप्र्र्मचधकं न र्ज्ञभंर्ीं संत्रित्तॆ र्त्रतररत्रत बिचनश्चर्ॊऽसौ ।
आभांतं पररषडद मत्सरादपृच्छत् कमायथयश्रत्रु तर्हनाथयखंिभािम् ॥ १६.४२ ॥
छं दोभ्र्श्च्र्ुतरससंग्रहप्रिीणान् षष्ठॆ ऽडि प्रत्रतत्रिडहतान् प्रजाचधपॆन ।
नाराशंस्र्चरमचारुमंिभॆदान् ऊचॆऽसौ तमचभदधद् त्रिसंशर्ांशः ॥ १६.४३ ॥
पांडित्र्ं परममिॆत्र् तस्र् तादृक् संघषयत ् क्षुचभतमना त्रिपक्षसंघः ।
नाथयः स्र्ादर्चमत्रत िणयर्न्नथ त्िं तं ब्रूहीत्र्ुरुमत्रतनॆररतॊऽद्रिद् द्राक् ॥ १६.४४ ॥
सॊऽपृच्छत् तमथ महाह्वर्ॊपसर्ाय र्िॊिा मनुचरणॊपसृज्जर्रूपाः ।
तस्र्ाथं िचनचर्स्र् तं ब्रुिाणः स्थैर्ायथं सपडद स लॆखर्ां बभूि ॥ १६.४५ ॥
5
ou
si
gm
िृष्यादॆ ः स चनर्मनाडद चक्र एतत्
चचिं डकं भुिनचनर्ामकॆ समीरॆ ।
अप्र्ॆिं भुिनर्ुरॊः कृतानुिादः
कृत्र्ॆषु प्रिर इतीह िणयर्ामः ॥ १६.४८ ॥
a.
c
चनस्स्िानां कत्रतपर्भुत्रिर्ुिभिं
भिानां व्र्चधत चतुर्यण
ु ं दर्ालुः ।
भुंिॆ स्म त्रिदशनरॊपभॊग्भर्मन्नं
संप्रीत्र्ै स धनितां बृहत्प्रबॊधः ॥ १६.४७ ॥
w
w
.y
इत्र्ूचॆ धरक्षणसुरॆण कॆिलं नॊ
माध्िीर्ं त्रित्रिधकथा कथासु मान्र्ा ।
साक्षादप्र्मरिरैरुदीर्यमाणा
र्ंधिैद्ययस
ु दक्षस तन्मुदॆ जर्ॆऽसौ ॥ १६.४९ ॥
w
तां पद्यप्रक्षणर्डदतां तु मूछयचर्त्िा
तानानामुचचततर्ाऽऽत्तपंचमाद्याः ।
र्ांधारं द्युत्रिषर्मुज्जज्जिलं सृजंतॊ
ग्रामं तॆ प्रजर्ुरकाडककम्रकंठाः ॥ १६.५० ॥
आनम्रैः सुमक
ु ु टमौचलचभः कराग्रैः
आताम्रैः प्रत्रतकचलतैः क्षस्मतैमयख
ु ाब्जैः ।
आश्रात्रि क्षस्थरतरभत्रिचभः सुरॆंद्रैः
तद्गीता दशचधषणार्यिर्यचर्ाय ॥ १६.५१ ॥
6
om
संपण
ू ं शचशनचमिॊडदतं कृशः ष्िा
चक्षॊभाशुभचनकरॊ चनरीक्ष्र् मध्िम् ।
प्रत्र्थी स्िर्चमत्रत दूरिॊऽचभधािन्
डकं तॆन क्षतममृताकरस्र् तस्र् ॥ १६.४६ ॥
र्ीिायणैत्रियजर्महॊत्सिस्र् पूजां
कुिायणैरत्रिरळसंत्रिदस्तदानीम् ।
त्रिस्मॆरैमयचु नचनकरॊपदॆ िर्ुिैः
सुस्मॆरैरथ तमिॆक्षक्षतुं प्रजग्भमॆ ॥ १६.५२ ॥
gm
a.
c
नाकींद्रास्तमिचनभार्मािसंतं
सुश्लॊकैरत्रप भुिनाचन भूषर्ंतम् ।
नॆमःु खादुपचनषदं तदै तरॆर्ीं
व्र्ाख्र्ांतं त्रित्रिधत्रित्रषष्टचशष्र्मध्र्ॆ ॥ १६.५४ ॥
om
आदशं र्ुणर्णदशयनॆ मुरारॆः
सच्छारं रचचतमनॆन िणयर्ंतः ।
प्रद्यॊतैरुिु पदिीं प्रकाशर्ंतः
प्रैक्षंत प्रचुरमनॊत्रिलासमॆतॆ ॥ १६.५३ ॥
w
.y
ou
si
श्रीमंतं शचशिदनं कुशॆशर्ाक्षं
र्ंभीरस्िरमत्रतडदव्र्लक्षणाढ्यम् ।
पश्र्ंतः स्िर्ुरुमथाचचयचन् कृताथाय
िाणर्ा तं हरररत्रतपूणयकाममॆतॆ ॥ १६.५५ ॥
w
w
अहरॊ दुरार्मतमः स्िर्ॊर्णैः
अकरॊमुयकंु दर्ुणिृंददशयनम् ।
अजर्श्चतुदयश जर्ंत्रत सद्गुणैः
शरणं र्ुरॊ करुणर्ाऽत्रप नॊ भिॆः ॥ १६.५६ ॥
नमस्तॆ प्राणॆश प्रणतत्रिभिार्ािचनमर्ा
नमः स्िाचमन् रामत्रप्रर्तम हनूमन् र्ुरुर्ुण ।
नमस्तुभ्र्ं भीम प्रबलतम कृष्णॆष्ट भर्िन्
नमः श्रीमन् मध्ि प्रडदश सुदृशं नॊ जर् जर् ॥ १६.५७ ॥
इत्रत चनर्डदतिंतस्ति िृंदारकॆंद्रा
7
र्ुरुत्रिजर्महं तं लाळर्ंतॊ महांतम् ।
ििृषुरक्षखलदृश्र्ं पुष्पिारं सुर्ंधं
हररदचर्तिररष्ठॆ श्रीमदानंदतीथे ॥ १६.५८ ॥
w
w
w
.y
ou
si
gm
a.
c
om
॥ इत्रत श्रीमत्कत्रिकुलत्रतलक त्रित्रिक्रमपंडिताचार्यसतु
श्रीनारार्णपंडिताचार्यत्रिरचचतॆ श्रीमध्ित्रिजर्ॆ
आनंदांडकतॆ षॊिशः सर्यः ॥
॥ समाप्तॊर्ं ग्रंथः भारतीरमण मुख्र्प्राणंतर्यत
श्री कृष्णापयणमस्तु ॥
8