Sanskrit

॥ श्री ॥
अथ श्री त्रित्रिक्रमपंडिताचार्यसतु श्री नारार्णपंडिताचार्यत्रिरचचतः
॥ श्री मध्ित्रिजर्ः ॥
१५. पंचदशः सर्यः
भूर्ॊबॊधस्ततॊ भूर्ॊ व्र्ाचख्र्ौ भाष्र्मद्भुतम् ।
ग्रामॆ ग्रामीणसामान्र्ॆ िसंस्तिामरालर्ॆ ॥ १५.१ ॥
a.
c
om
परपक्षरथारूढं खरतर्यमहार्ुधम् ।
त्रित्रिक्रमार्ं सॊऽपश्र्त् प्रत्रतिीरचमिाग्रतः ॥ १५.२ ॥
gm
तदा तदाननांभॊजाद् िृत्तॊपन्र्ासभारती ।
सॆना सॆनाग्रहा डदव्र्ा चशत्रबराडदि चनर्यर्ौ ॥ १५.३ ॥
ou
si
नात्र्त्िरा नात्रतरर्ा न स्खलंती चनरंतरा ।
अनानािर्िॆत्र्ॆि दिीर्ॊचभः प्रतडर्यता ॥ १५.४ ॥
w
w
.y
सूिस्र्ंदनिृंदाढ्या दुिायरश्रुत्रतिारणा ।
सूपपडत्तमहापडत्तत्रियचचिस्मृत्रतसचिर्ा ॥ १५.५ ॥
w
िचधयतॊचमयहररप्रॆष्ठासुपर्ॊधरसुस्िरा ।
सत्रितानप्रर्ाशाथाय सार्री श्रीररिापरा ॥ १५.६ ॥
पद्मॆशपदपद्मचश्रत् र्ृत्र्ांर्ं पद्मजन्मनः ।
लाचिता चशरसॆशॆन र्ंर्ॆिाशॆषपािनी ॥ १५.७ ॥
नारार्णॊऽनंतर्ुणॊ ब्रह्माख्र्ॊ िॆदिॆडदतः ।
त्रिश्वर्तॆत्रत त्रिश्वज्ञः श्रुत्र्ा र्ुक्तत्र्ाऽप्र्सीषधत् ॥ १५.८ ॥
प्रधानमपराधीनं र्ारणं पररणाचम र्त् ।
1
पर्ॊिडदत्रत चॆत ् साध्र्िैर्ल्र्ं स्र्ान्निदषयनॆ ॥ १५.९ ॥
त्रििादाध्र्ान्नसता सृत्रिश्चॆतनॆच्चानुसाररणी ।
सृत्रित्िात् पटसृत्रििॆत्र्नुमा पक्षसाचधर्ा ॥ १५.१० ॥
सियत्रिन्निचमयतं सिं र्दाचचत्र्त्िहॆ ततु ः ।
न र्दॆ िं नॊ तदॆ िं र्थाऽत्मॆतीश्वरानुमा ॥ १५.१२ ॥
om
र्च्चॆतनाचॆतनर्ॊरंर्ांडर्त्िाडद मन्ितॆ ।
सृिािीशानपॆक्षार्ां ति शॊभनतां व्रजॆत ् ॥ १५.११ ॥
gm
a.
c
बलार् सिायनुमानां िॆदाः स्र्ुर्ैरपाचलताः ।
र्ामादॆ ताः प्रितंतॆ र्ाचमन्र् इि भतृयचभः ॥ १५.१३ ॥
ou
si
र्ारणं पररणाचम स्र्ाद् ब्रह्म नॊ चॆतनत्ितः ।
न र्डदत्थं नॊ तडदत्थं र्था क्षीरपुरस्सरम् ॥ १५.१४ ॥
w
.y
न त्रिष्िर्ृत् पशुपत्रतः श्रूर्माणार्ुणत्ितः ।
चैिित् डर्ं पुनत्रियघ्नब्रध्नाद्या बालशंडर्ताः ॥ १५.१५ ॥
w
w
ननु सौख्र्ाडदमान् नॆशॊ दुःखाडदरडहतत्ितः ।
र्ॊ नैिं स्र्ात् स नैिं स्र्ाद् र्था संसत्रृ तमाचनत्रत ॥ १५.१६ ॥
ऎिं चॆद् त्रिमतॊ ज्ञानी न भ्ांत्रतरडहतत्ितः ।
र्ॊ नैिं स्र्ात् स नैिं स्र्ाद् भिीिॆत्र्नुमीर्तॆ ॥ १५.१७ ॥
सियज्ञस्र्ाज्ञतां िॆदः श्रद्धॆ र्ॊ त्रिरुणत्रद्ध चॆत ् ।
तस्र्ै िमांदमानंदं िदिाश्राव्र्सौ र्थम् ॥ १५.१८ ॥
दुःखं पररन्नजहीषयन् र्ः सुखं नॊरीचचर्ीषयत्रत ।
स हं ताऽपत्रततं दुःखमीशस्र् व्र्स्मरज्जिः ॥ १५.१९ ॥
2
र्ॊ दुःखसमिार्ॊऽर्ं चैिॆतॆन ह्यभॆदिान् ।
समिार्ः र्न्नश्चदीशॆ तदनॆर्त्िमन्र्था ॥ १५.२० ॥
औपाचधर्ॊऽस्र् भॆदश्चॆत ् सत्र्ॊऽसत्र्ः न्नस्िदुच्र्ताम् ।
तद् द्वर्ं चॊक्तदॊषं डह माचर्िन्मा िदॆ त ् परम् ॥ १५.२१ ॥
om
ब्रूर्ुरौपाचधर्ं भॆदं ज्ञानादीनां र्दात्मनः ।
नीत्र्ाऽनर्ा तन्निरासात् स्र्ात् तस्र्ानंतधमयता ॥ १५.२२ ॥
a.
c
र्ुणाडदभॆदॆ संबंधमपॆक्ष्र्ाप्र्निन्नस्थतॆः ।
त्रिशॆषमािॆणाऽनंत्र्ं र्ुणानां शॊभतॆ त्रिभॊः ॥ १५.२३ ॥
ou
si
gm
मन्र्ंतॆ शून्र्मॆिान्र्ॆ तत्िमार्मिैररणः ।
मता माध्र्चमर्ास्तॆऽत्रप व्र्क्ताश्छिा इत्रत द्वर्ॆ ॥ १५.२४ ॥
.y
शून्र्ं ब्रह्माह्वर्ॆनाऽहु ः स्िांश्च िॆदांत्रतनॊऽभ्र्धुः ।
अतत्िािॆदर्ं िॆदं िदं तश्चरमॆ खलाः ॥ १५.२५ ॥
w
w
w
परतत्ित्रिितयत्िादपरस्र्ान्नखलस्र् च ।
अत्रिशॆषत्ितश्चास्र् नांतरंतरमॆतर्ॊः ॥ १५.२६ ॥
अखंिखंिनन्र्ार्ानखंिमत्रप खंिर्न् ।
अखंिर्दखंिज्ञॊ द्वर्ांश्चाखंिलडद्वषः ॥ १५.२७ ॥
त्रिमतं र्ारणं न स्र्ादसत्िाि र्दीदृशम् ।
नॆदृशं तद् र्था र्ंु भर्तॆत्र्िानुमीर्तॆ ॥ १५.२८ ॥
अंघॊ तापस नॊ शून्र्ं र्ारणं र्ंु भर्तृयित् ।
र्त्संिृत्र्ुन्नत्थतं त्रिश्वं तत् र्ारणचमतीर्यतॆ ॥ १५.२९ ॥
3
ऎिं चॆत ् र्ारणं मा स्म ब्रिीः शून्र्ं र्थंचन ।
आर्ुष्मंस्तदचधष्ठानं व्र्ुन्नत्पत्सस्ि र्ुरॊर्ृयहॆ ॥ १५.३० ॥
त्रििादस्र् पदं न स्र्ादचधष्ठानमसत्त्ितः ।
िैधर्म्र्ेणैष दृिांतः शुक्तत्र्ाडदिडदतीर्यतॆ ॥ १५.३१ ॥
अतत्त्िािॆदर्ं मानचमत्रत स्िव्र्ाहतं र्तः ।
तद्वादी तॆन िॆदस्र् सॊऽचभप्रैत्र्प्रमाणताम् ॥ १५.३२ ॥
a.
c
om
र्ं तत्त्िािॆदर्ं िॆद िॆदांशं िॆददूषर्ः ।
तत्िस्र्ािणयनीर्त्िात् स तत्िािॆदर्ः र्थम् ॥ १५.३३ ॥
gm
लक्षणाचभः प्रितंतॆ िाक्याचन त्रतसृचभर्यडद ।
त्रिषर्त्िं लक्षणानां तस्र्ैिाचनिमार्तम् ॥ १५.३४ ॥
ou
si
डर्ंचाखंिॆऽि िाक्याचन डर्ंचचद् त्रिदधतॆ न डह ।
तान्र्भ्र्धुरभािं चॆज्जाड्यादॆ स्ति शॊभतॆ ॥ १५.३५ ॥
w
w
.y
अभािभािस्र्ाभािाद् भािरूपस्र् तस्र् तु ।
भािाभाित्रिशॆषाणामभािादत्रिशॆत्रषणः ॥ १५.३६ ॥
w
र्ॊ िॆदिॆडदताथायनां चनत्र्संत्र्ार्संश्रिी ।
िॆदबाह्यॊ त्रिपन्नश्चत्रद्भरॆष चनश्चीर्तां ततः ॥ १५.३७ ॥
ज्र्ार्सॊ दूषणॆनैि धूतयर्म्मन्र्ॊऽत्रप दूत्रषतः ।
पक्षर्ॊरत्रिशॆषत्िादनर्ॊः सडद्वपक्षर्ॊः ॥ १५.३८ ॥
असत्िाडदत्र्सौ हॆ तरु न्नसद्धॊ ब्रह्मिाडदनः ।
मॆत्रत भाण्र्त्रिशॆषत्िादॆ तर्ॊब्रयह्मशून्र्र्ॊः ॥ १५.३९ ॥
सॊऽंंर्ीर्रॊत्रत चॆत ् सत्त्िं ब्रह्मणः स्र्ाद् त्रिशॆत्रषता ।
4
न चॆत ् प्रािं पाररशॆष्र्ादसत्त्िं न चनरस्र्तु ॥ १५.४० ॥
त्रिर्ीतं न त्रिचार्ं स्र्ात् न भाव्र्ं न फलप्रदम् ।
शून्र्ं ब्रह्माद्यमद्वैतं त्रिचधधीर्ॊचरॊ न र्त् ॥ १५.४१ ॥
खपुष्पिदखंित्िाद् व्र्त्रतररक्तं चनदशयनम् ।
प्रमाणाडदिडदत्र्ॆिमूहनीर्ं र्थॆन्नप्सतम् ॥ १५.४२ ॥
om
आम्नार्ानाममानत्िॆ धमायदॆरप्रमाणता ।
धमायद्यभािॆ नॊ मानं प्रत्र्क्षैर्प्रमान्नणनः ॥ १५.४३ ॥
gm
a.
c
न पौरुषॆर्ं िचनं प्रामाण्र्ॆन त्रिचनन्नश्चतम् ।
पौरुषॆर्त्ितॊ र्द्वद् िाक्यमुन्मत्तभात्रषतम् ॥ १५.४४ ॥
ou
si
त्रिमतः पुरुषॊऽज्ञः स्र्ात् स्र्ाच्चासौ त्रिप्रलंभर्ः ।
पुस्ं त्िाच्चैििडदत्र्स्ता सियज्ञॆ र्ॆिलानुमा ॥ १५.४५ ॥
w
.y
दुःखार्रॊत्रत र्द् दै िं दुःशास्त्रॆषूग्र आग्रहः ।
दुःखार्रॊऽत्रतघॊरः स्र्ाल्लॊर्ॊऽतस्तद्वतां ध्रुिः ॥ १५.४६ ॥
w
w
आस्मार्ॆऽपॆन्नक्षतॆ पक्षॆ मॊक्षं दद्यादधॊक्षजः ।
र्ि स्िानंडदनः संतः सॆिंतॆ त्रिषर्ान् बहू न् ॥ १५.४७ ॥
स्िव्र्ाहत्र्ाडदनॊपॆक्ष्र्ा मुत्रक्तर्ाय चनत्रियशॆत्रषता ।
र्दॆ त्र्ाद्यनुर्ॊर्ॆऽस्र्ा त्रिशॆषः स्र्ािनूत्तरॆ ॥ १५.४८ ॥
अत्रप बुद्धध्र्ाडदरडहतः पुरुषाथी न सियथा ।
चनन्नखलानुभिाभािात् पुत्तिीर्ापुरॊर्ित् ॥ १५.४९ ॥
ज्ञानप्रर्त्निांछािानीशॊ न ह्यशुभं भजॆत ् ।
स्िसामर्थ्र्ॆन तॆनैिं तं च र्ुर्ायत ् स तादृशम् ॥ १५.५० ॥
5
दुःखव्र्ािं सुखं बद्धॆ दृष्वा मुक्तॆ चनरस्र्ता ।
स्िरूपं च चनरस्र्ॆत शून्र्िादी तदा भिॆत ् ॥ १५.५१ ॥
ननु त्रिप्रत्रतपिः स्र्ादूचमयमान् दॆ हित्त्ितः ।
चैिॊ र्थॆत्र्ुपाचधः स्र्ात् ति चाशुद्धदॆ डहता ॥ १५.५२ ॥
om
अनैर्ांत्रतर्ता हॆ तॊदॆहित्त्िादधीचशतुः ।
सॊऽदॆ हश्चॆदचनच्छाडदभयिॆच्छशत्रिषाणित् ॥ १५.५३ ॥
a.
c
ज्ञािाडदरूपमस्र् स्र्ाद् िैलक्षण्र्ार् चॆत ् ततः ।
तदॆ ि दॆ हशब्दॊक्तं न ह्यसौ प्रार्ृतार्ृत्रतः ॥ १५.५४ ॥
ou
si
gm
ऎिं स्िरूपदॆ हत्िं मुक्तस्र्ाप्र्ुररीर्ृतम् ।
नाचनिभॊर्स्तॆन स्र्ात् प्रार्ृतक्षॆिसंभिः ॥ १५.५५ ॥
.y
त्रिमतॊ नािर्ििान् त्रिनाचशत्िप्रसंर्तः ।
पटिच्चॆदिर्िा चनरस्र्ंतॆऽि र्ीदृशाः ॥ १५.५६ ॥
w
w
w
न्नसद्धसाधनता हॆ तॊस्तॆ चभिाश्चॆदचचन्मर्ाः ।
आत्मनॊ भॆदरडहता ऎिव्र्ा ऎि िाडदचभः ॥ १५.५७ ॥
परमाण्िाडददॆ शॆषु व्र्ाप्त्र्ै व्र्ामाडदर्ॆष्ित्रप ।
र्थाऽऽत्मनः प्रदॆ शाः स्र्ुस्तॆषां नॊऽिर्िास्तथा ॥ १५.५८ ॥
मुक्तॊ रूपाडदत्रित् सत्िाज्जिान्र्त्िॆ सतीशित् ।
दृिांतॊऽसाध्र्त्रिर्लस्तस्र् सियज्ञताग्रहात् ॥ १५.५९ ॥
ईश्वरॊ न सुखी तॆन रूपाद्यनुभिित्रप ।
दुःखप्रसंर्ाडदत्रत मा िाडद तद्धव्र्ाचिदूषणात् ॥ १५.६० ॥
6
दृिांतॊ र्स्र् नॆिॊर्ं तस्र् स्र्ाद् व्र्त्रतरॆर्िान् ।
चशलािडदत्र्तः शुद्धचचद्दॆहॆंडिर्भॊग्र्सौ ॥ १५.६१ ॥
स्िानंदत्रिषर्ॆ मॊक्षॆ िॆदॊक्तॆ र्ुत्रक्तसाचधतॆ ।
द्वॆषॊऽर्ं िाडदनां र्स्मात् तडद्वरुद्धॆ ऽथिाऽऽग्रहः ॥ १५.६२ ॥
ततः स्ितः प्रमाणॆन दॆ िॊ िॆदॆन िॆडदतः ।
त्रिष्णुमॊक्षस्र् दातॆत्रत त्रिश्वं भित्रत शॊभनम् ॥ १५.६३ ॥
a.
c
om
इत्र्ादीन् दशयर्ंत्र्थायन् व्र्ाख्र्ॊपन्र्ाससंर्तु ा ।
त्रित्रिक्रमार्ॆण तदा त्रिश्वाचभज्ञस्र् शुश्रि
ु े ॥ १५.६४ ॥
gm
अथ प्रार्ुंक्त त्रित्रिधान् बॊधचापर्ुणॆररतान् ।
त्रिपक्षर्ुक्तान् िीर्ॆण तीक्ष्णांस्तर्यशरानसौ ॥ १५.६५ ॥
ou
si
चचच्छॆ दातुच्छचधषणस्तांस्तदा तर्यसार्र्ैः ।
प्रर्ुक्तमािान् प्रहसन् लीलर्ाऽत्रतशर्ालुचभः ॥ १५.६६ ॥
w
w
.y
अधार्ायणीतरजनैरचनित्र्ायचन पूरुषैः ।
त्रिन्नजर्ीषुडद्वय जश्रॆष्ठॊ िॆदास्त्रान्नण प्रर्ुक्तिान् ॥ १५.६७ ॥
w
िाक्यैरत्रतबलीर्ॊचभः प्रत्र्स्त्रैररि िैडदर्ैः ।
अथांतरं प्रर्टर्न् तान्र्सौ सन्न्र्ितयर्त् ॥ १५.६८ ॥
सिािाचन डदनान्र्ॆिं िादं र्ृत्िा सहामुना ।
चनरुत्तरं च चनश्चॊद्यं चक्रॆ चक्रार्ुधत्रप्रर्ः ॥ १५.६९ ॥
प्रणर्म्र्ाऽचि चशिॊऽसौ क्षर्म्र्तां नाथ चापलम् ।
पदपद्मरजॊदास्र्ं ध्रुिं मॆ दीर्ताचमत्रत ॥ १५.७० ॥
व्र्ाख्र्ां भाष्र्स्र् भूर्ॊधीः श्रिणं सूररनंदनः ।
7
संतः प्रीत्रतमसंतॊऽन्र्ां सममारॆचभरॆ ततः ॥ १५.७१ ॥
र्ुिायज्ञार्ौरिाट्टीर्ां र्ुियन् भाष्र्स्र् दुष्र्राम् ।
षिधयत्रिक्रमार्ॊसौ महाचार्यमभाषत ॥ १५.७२ ॥
र्िींिैनय समाप्र्ंतॆ संर्ह्य
ृ ात्रप र्तॊऽचनशम् ।
न्र्ार्रत्नाचन भाष्र्ाब्धॆरस्र् र्ांभीर्यमद्भुतम् ॥ १५.७३ ॥
gm
a.
c
र्ीतातात्पर्यभाष्र्ाभ्र्ामाभ्र्ां त्रिश्वं प्रर्ाश्र्तॆ ।
र्ॊर्णैरप्रतीर्ारैरर्ॆंदुभ्र्ाचमिाचधर्म् ॥ १५.७५ ॥
om
दशॊपचनषदॊ दॆ िीः दॆ िा इि समीन्नप्सताः ।
र्ुक्ताः प्रसादर्ंत्र्थाय ऎषु भाष्र्ालर्ॆष्िलम् ॥ १५.७४ ॥
ou
si
इत्रतहासपुराणाब्धॆभि
य न्नच्चत्ताडिलॊचितात् ।
जातां भारततात्पर्यसध
ु ां र्ः सि सॆितॆ ॥ १५.७६ ॥
w
.y
पुराणस्थानपांथानामभाषािर्िॆडदनाम् ।
भिता सुसखा चक्रॆ श्रीभार्ितचनणयर्ः ॥ १५.७७ ॥
w
w
र्स्तंिसारं संप्राप्र् न स्र्ात् पर्ायििांचछतः ।
अमरैराचश्रतच्छार्ं र्ल्पिुमचमिॊत्तमम् ॥ १५.७८ ॥
लॊर्ानामिलॊर्ार् मार्यस्र्ास्र् व्र्धाद् भिान् ।
र्रुणार्र नॆिाभॆ िादसन्मानलक्षणॆ ॥ १५.७९ ॥
एर्ार्ी डर्ल र्श्चक्रॆ पदं मौचलषु त्रिडद्वषाम् ।
तत्िचनणयर्पाथॊऽर्ं र्ॆन नाम न पूज्र्तॆ ॥ १५.८० ॥
िादादर्ः प्रर्रणस्फुचलंर्ास्तनिॊऽप्र्लम् ।
त्रिपक्षर्क्षं न्नक्षण्िंत्रत मारुतॆन त्िर्ॆररताः ॥ १५.८१ ॥
8
अनंतॊऽथयः प्रर्डटतस्त्िर्ाऽणौ भाष्र्संग्रहॆ ।
अहॊ आत्मपररज्ञप्त्र्ै र्ृष्णॆनॆिाऽननांतरॆ ॥ १५.८२ ॥
भर्िंन्नश्चिर्त्रितां लौडर्र्ीं दशयर्न् डर्ल ।
र्ॊप्र्ं भारतसंक्षॆपमर्ृथा त्रिश्वत्रिस्मर्म् ॥ १५.८३ ॥
om
नानासुभात्रषतस्तॊिर्ाथाडदर्ृत्रतसत्र्ृतीः ।
त्िचर् रत्नार्रॆ रत्नश्रॆणीिाय र्णर्ंत्रत र्ॆ ॥ १५.८४ ॥
a.
c
ऎषु दभ्मतीन् दभ्ान् हसत्र्ुच्चैः सतां सभा ।
चचंतामणींन्नश्चंतर्ंती चमतानप्र्चमताथयदान् ॥ १५.८५ ॥
ou
si
gm
अपरॊऽपीष्र्तॆऽस्माचभग्रंथॆष्िॆतॆषु सत्स्ित्रप ।
सत्स्िपींिाडदषु पुरा तारर्ाररररिामरैः ॥ १५.८६ ॥
.y
ग्रंथॆभ्र् ऎभ्र्ॊऽर्ाधॆभ्र्ॊ र्ुक्तर्ॊ नॊ दुरुद्धराः ।
मनॊमांद्यात् ततॊ ग्रंथं व्र्क्ततर्यतत्रतं र्ुरु ॥ १५.८७ ॥
w
w
w
इत्र्न्नथयतो व्र्धान्मध्िः सॊऽनुव्र्ाख्र्ां सतां सुधाम् ।
दुिायडदर्िायडिपत्रिं माचर्ध्िांतरत्रिद्युत्रतम् ॥ १५.८८ ॥
र्ुर्पद् रचर्िॆनां र्दाचचत् स चनरंतरम् ।
चतुरश्चतुरः चशष्र्ान् लीलर्ाऽलॆखर्त् खलु ॥ १५.८९ ॥
र्ुक्तार्ा र्ुत्रक्तमालार्ाः प्रॊक्तार्ास्ति चाऽत्मना ।
व्र्क्तं चक्रॆ त्रििरणं र्िींिैरॆष दुष्र्रम् ॥ १५.९० ॥
मध्िॆद
ं ॊचनयत्र्संबंधात् चनस्तमस्तापचॆतसॊः ।
िैर्ंु ठं र्ातर्ॊः त्रपिॊः र्ॆहॆऽस्र्ािरजॊऽिसत् ॥ १५.९१ ॥
9
त्रिचधभ्ूत्रिभ्मभ्श्र्द्धनर्ॊधान्र्संपदा ।
चनिॆडदना िॆदत्रिदा तॆनाऽपॆ िॆदिाडदराट् ॥ १५.९२ ॥
पाररव्राज्र्ं प्राथयर्ंतं पादानम्रचममं मुहुः ।
समर्ापॆक्षर्ॊिीक्षॊ र्मर्ामास धाम तम् ॥ १५.९३ ॥
न जघास न सुष्िाप न जहास स धीरधीः ।
समर्ाथी स्मरन् ज्र्ॆष्ठं रामं रामानुजॊ र्था ॥ १५.९४ ॥
a.
c
om
राज्र्ॆ र्थंचचत् संस्थाप्र् राजानं त्रिरहाडदय तम् ।
अितारभुिं प्रार्ाद् भर्िान् शरदत्र्र्ॆ ॥ १५.९५ ॥
gm
त्रिशुद्धडद्वर्ुलं श्रौतं शुचचं र्ृतत्रपतृडक्रर्म् ।
त्रिरक्तं त्रिषर्ान् भुक्तत्िा व्र्धान्मध्िॊऽनुजं र्त्रतम् ॥ १५.९६ ॥
ou
si
रहस्र्त्रतरहस्र्ं तद् ब्रह्म ब्रह्मसमॊ ददौ ।
अमुष्मै पंचतपसॊ न त्रिदुर्यत ् तपन्नस्िनः ॥ १५.९७ ॥
w
w
.y
प्रॆमामृतप्रसिास्र्न्नस्मतांर्ापांर्पूियर्म् ।
श्रीत्रिष्णुतीथयनामास्मै प्रीत्रततीथयः प्रदत्तिान् ॥ १५.९८ ॥
w
श्रिणॆनानुिादॆ न मननॆनािृथाऽर्रॊत् ।
र्ालं िॆदांतशास्त्रस्र् िॆदांतर्ुरुसॊदरः ॥ १५.९९ ॥
स दांत्रतभत्रक्तमाधुर्यपररचर्ायडदमॆदुरैः ।
महात्रिटत्रपनं चक्रॆ र्ुरॊः स्िस्थं र्ृपांर्ुरम् ॥ १५.१०० ॥
अनंतमत्रतर्ारुण्र्र्ल्पिुमितॊ जनैः ।
अिण्र्ॊ मडहमा तस्र् लौल्र्ात् संिण्र्यतॆ मनार्् ॥ १५.१०१ ॥
चतुरॊऽसौ प्रिचनॆ मनुसंन्नसत्रद्धमान् मनः ।
10
संख्र्ा मां पूरणी मा र्ान्मध्िदासचमत्रत व्र्धात् ॥ १५.१०२ ॥
डदशं प्रर्ातं शचशनश्चरंतं पर्यशॊधर्त् ।
तीथयर्ं त्रिष्णुतीथं च त्रिष्णुतीथयष्च तीथयर्म् ॥ १५.१०३ ॥
अर्ामानामनॆर्ॆषां न्नसत्रद्धभूचमं तपन्नस्िनाम् ।
त्रतरॊडहतात्मा प्रापासौ हररश्चंिमहीधरम् ॥ १५.१०४ ॥
om
द्वंद्वदुःखानलॆ िीरॊ मात्सर्ॆण त्रिमत्सरः ।
तत्र्ाज मत्िा तस्र्ासािशनादींधनाचर्तम् ॥ १५.१०५ ॥
gm
a.
c
भक्तैरनुडर्रं नीतं प्रान्नथयतॊ र्त्रतशॆखरः ।
पंचर्व्र्ं पपौ डर्ंचचत् पंचमॆपच
ं मॆ डदनॆ ॥ १५.१०६ ॥
ou
si
स त्र्जन् साहसी तच्च तपस्तॆपऽॆ त्रततापसम् ।
त्रबल्िपणैः न्नक्तशतौ पिैस्तृचिमान् सचललैरत्रप ॥ १५.१०७ ॥
w
w
w
.y
र्थॆिमध्र्ास्त चशलां र्मी सुचनर्मी स ताम् ।
नाऽध्र्ासतॆ र्ामॆर्ाहं दै िभग्नास्तपन्नस्िनः ॥ १५.१०८ ॥
पिनांशानुजॊ न्नजत्िा पिनं रॆचर्ाडदचभः ।
त्रिषर्ॆभ्र्ॊ हृषीर्ाश्वान् मनॊर्ंिा समाहरत् ॥ १५.१०९ ॥
स्मरन् मुरारॆरार्ारं दध्र्ािध्र्ात्मर्ॊत्रिदः ।
समाचधमाचधशमनं र्ॊडर्लभ्र्ं स लब्धिान् ॥ १५.११० ॥
मौर्ंु दॆ सुंदरॆ रूपॆ स्िानंदाडदर्ुणाणयिॆ ।
स्िाश्चर्यरत्नॆ मग्नात्मा नान्र्त् डर्ंचचद् त्रििॆद सः ॥ १५.१११ ॥
11
र्ामिासत्रिहीनस्र् तस्र् सुज्ञानचक्षुषः ।
त्रिना र्ैिल्र्साम्राज्र्ं नाघॊ र्ॊर्मणीरभूत ् ॥ १५.११२ ॥
मध्िानुजॆ मध्िनाथॊ र्ं प्रसादं व्र्धात् तदा ।
स चचत्तात्रिषर्त्िाद् िा र्ोप्र्त्िाद् िा न िण्र्यते ॥ १५.११३ ॥
अहॊ महाबॊधसॆिामडहमाऽन्नस्मन् र्ुर्ॆ र्तः ।
धन्र्ॊऽसौ न्नसत्रद्धमापॆमां सॊऽमरैररत्र्लाळ्र्त ॥ १५.११४ ॥
a.
c
om
तीव्रव्रतॊऽतींडिर्त्रिद् त्रिद्यान्नब्धस्तर्यपंडितः ।
अचनरुद्धपदाधारः प्रॆष्ठः चशष्र्स्तमार्र्ौ ॥ १५.११५ ॥
gm
तॆन संप्रान्नथयतं र्ातं रूप्र्पीठचममं पुनः ।
र्ृत्नज्ञं र्ृपर्ा स्िॆषु संप्रािं मॆचनरॆ प्रजाः ॥ १५.११६ ॥
ou
si
र्िींित्रतलर्ॊ त्रिद्वच्छॆ खरस्तापसाग्रणीः ।
मध्िर्ॆिीशुर्ॊऽस्र्ाभू न्नच्छष्र्ॊ व्र्ासपदाश्रर्ः ॥ १५.११७ ॥
w
w
.y
असौ दास्र्ं ध्रुिं र्ातं महांतं महतामत्रप ।
व्र्धादनुग्रहं र्ुियन् सामर्थ्र्ैः र्ौतुर्ं नृणाम् ॥ १५.११८ ॥
w
आरुरॊह दुरारॊहं स परैः प्रीत्रतर्ृद्धरॆः ।
महांतं मडहमानं च महीध्रं च र्ुहत्रप्रर्म् ॥ १५.११९ ॥
आर्ृिॊऽस्र् र्ुणैव्र्ायिैः र्ॊ र्ॊदार्ा उपार्र्ौ ।
स पद्मनाभतीथायख्र्ः चशष्र्ॊऽन्र्ॊऽभूत ् सुचॆतसः ॥ १५.१२० ॥
श्रुत्र्ा मत्र्ा सदा भक्तत्र्ा त्रिरक्तत्र्ा चनत्र्सॆिर्ा ।
र्स्मै प्रसिः प्राज्र्ॆक्षः सद्यॊ त्रिद्यां ददौ शुभाम् ॥ १५.१२१ ॥
िॆदांतान्नब्धं न र्ॊ जातु जहौ त्रिद्वडत्तचमंडर्लः ।
12
र्ुत्रक्तप्रिाहसंरंभात् परशास्त्रनदीचरः ॥ १५.१२२ ॥
व्र्ाख्र्ाप्रणादमािॆण िीरं मन्र्ान् स्िमंिलॆ ।
मार्ात्रिग्रामन्नसंहान् र्ॊ िाडदन्नसंहॊ चनरार्रॊत् ॥ १५.१२३ ॥
मत्तदुिायडदमातंर्तर्यमस्तर्दारणॆ ।
पंचास्र्ॊ र्ॊऽभिद् व्र्क्तं चतुरास्र्ॊऽत्रप र्ॆिलम् ॥ १५.१२४ ॥
om
सन्न्र्ार्रत्नािचिरप्र्ुदपाडद र्तः परा ।
टीर्ाऽपराऽनुव्र्ाख्र्ार्ा अनघाय बॊधसार्रात् ॥ १५.१२५ ॥
gm
a.
c
िॆदप्रिचनाचार्यचशष्र्ॊऽसात्रित्रत पून्नजतः ।
सभ्र्ः सभार्ां र्ॊ िॆदं व्र्ाचख्र्ौ िॆदसारत्रित् ॥ १५.१२६ ॥
ou
si
अनर्ॊः प्रथमॆ चशष्र्ाश्चरमे चाभिन्निह ।
अनंतबॊधस्र्ानॆर्ॆ र्तींिा बहु दॆशजाः ॥ १५.१२७ ॥
w
.y
िशीर्ृतहृषीर्ाश्च जननाद्युपमडदय नः ।
नरन्नसंहपदाधारा अभ्र्स्तॊपॆिं नामर्ाः ॥ १५.१२८ ॥
w
w
अदीघायन्र्ाचभधाना र्ॆ श्रीमिामपदाश्रर्ाः ।
अप्रत्र्क्तशर्ुणॊडिक्ता भत्रक्तिैराग्र्सार्राः ॥ १५.१२९ ॥
पादै ः पुनंतः पृन्नथिीं दशयर्ंतॊ हरॆः पदम् ।
धूतदुस्समर्ध्िांता भास्र्रा इि र्ां र्ताः ॥ १५.१३० ॥
मॊक्षशास्त्रामृतांभॊचधसॆिर्ा चनत्र्चनिृयताः ।
चडक्रचारुतराचायसु चडक्रणष्चरणाचयर्ाः ॥ १५.१३१ ॥
मध्िप्रचशष्र्ा बहिः चशष्र्ा ऎषां मुहुस्तथा ।
अलंचक्रुरलं पृर्थ्िीं सिॆ सद्गुणभूषणाः ॥ १५.१३२ ॥
13
सदा सर्लसच्छास्त्रव्र्ाख्र्ासौख्र्ामृतान्नब्धर्ाः ।
सिॆ दुिायडददुिायदर्ांिखंिनमंिनाः ॥ १५.१३३ ॥
भूररभत्रक्तभराः र्ॆचचदॆ ष्िल्पश्रुतसंपदः ।
अप्र्ल्पबॊधा अपरॆ बहु श्रुतमहार्ुणाः ॥ १५.१३४ ॥
om
बहिॊ र्ृडहणॊऽप्र्स्मात् समग्रानुग्रहं र्र्ुः ।
दीप्रा र्िाग्नर् इि िर्ॊ चलर्ुचशॆखराः ॥ १५.१३५ ॥
a.
c
माध्िं चनर्ॊर्ं र्ॆ प्रार्ॊ नात्र्जन् त्रिदुषां िराः ।
चशष्र्क्षॆिॆषु सडद्वद्याबीजािापैर्दीन्नक्षताः ॥ १५.१३६ ॥
ou
si
gm
ग्रामण्र्ॊ ब्राह्मणाग्रण्र्ः प्रापुः पूणॆक्षचशष्र्ताम् ।
र्ॆषां सद्गुचिमािॆण भिॆत ् डर्ल परं पदम् ॥ १५.१३७ ॥
.y
शुश्रूषापक्षपाताद्यैः र्ॆभ्र्न्नश्चत् र्ॆिलं ददौ ।
रामत्रप्रर्ॊ राम इि स्िां र्त्रतं र्ॊडर्दुलयभाम् ॥ १५.१३८ ॥
w
w
w
चशष्र्प्रचशष्र्ात्रतशर्ा ईदृशा र्द्दर्ॊदर्ात् ।
र्ॊ नॆच्छॆ त ् सुलभं भक्तत्र्ा तत्पादसुरपादपम् ॥ १५.१३९ ॥
इत्थं सत्रद्भः सत्रद्भरच्र्ॊ धरार्ां चक्रॆ िासं शॆषशय्र्ॆ शर्ानॆ ।
ग्रामॆ िातैः पात्रितॆ र्ाण्ितीथैः भक्तप्रीत्र्ा सन्मठॆ ऽनूनबॊधः ॥ १५.१४० ॥
आनंदतीथयभर्िद्वदनॆद
ं ुत्रबंबं
त्रिद्यासुधात्रिततर्ांत्रत सुर्ांत्रतर्ांतम् ।
र्ैः प्रैक्ष्र्ताि भितापशमार् भक्तैः
तद्दासदास्र्मत्रप डर्ं न ददात्रत पुस
ं ः ॥ १५.१४१ ॥
॥ इत्रत श्रीमत्र्त्रिर्ुलत्रतलर् त्रित्रिक्रमपंडिताचार्यसतु
14
w
w
w
.y
ou
si
gm
a.
c
om
श्रीनारार्णपंडिताचार्यत्रिरचचतॆ श्रीमध्ित्रिजर्ॆ
आनंदांडर्तॆ पंचादशः सर्यः ॥
15