Sanskrit

॥ चतुर्थॊऽध्यायः ॥
विष्णुर्ब्ह्
र म तर्था दातॆत्यॆिं नित्यमप
ु ासिम ् ।
कायरमापद्यवप र्ब्ह्म तॆि यात्यपरॊक्षताम ् ॥ १ ॥
प्रारब्धकमरणॊऽन्यस्य ज्ञािादॆ ि पररक्षयः ।
a.
c
om
अनिष्टस्यॊभयस्यावप सिरस्यान्यस्य भॊगतः ॥ २ ॥
उत्तरॆ षत्ू तरॆ ष्िॆिं यािद्िायंु विमक्ु ततगाः ।
ou
si
gm
प्रविश्य भुंजतॆ भॊगांस्तदं तर्रहिरॆ ि िा ॥ ३ ॥
िायुविरष्णुं प्रविश्यैि भॊगश्चैिॊत्तरॊत्तरम ् ।
w
.y
उत्रम्य मािुषा मुक्ततं यांनत दॆ िक्षयात ् सुराः ॥ ४ ॥
w
w
अर्चरराहदपर्था िायुं प्राप्य तॆि जिादर िम ् ।
यांत्यत्ु तमा िरॊच्चाद्या र्ब्ह्मलॊकात ् सिामि
ु ा ॥ ५ ॥
यर्थासंकल्पभॊगाश्च र्चदािंदशरीररणः ।
जगत्सष्ृ ्याहदविषयॆ मिासामर्थयरमप्यत
ृ ॆ ॥ ६ ॥
यर्थॆष्टशक्ततमंतश्च वििा स्िाभाविकॊत्तमाि ् ।
अिन्यिशगाश्चैि िवृ िह्रासविविक्जरताः ।
दःु खाहदरहिता नित्यं मॊदं तऽॆ विरतं सख
ु म् ॥ ७ ॥
पण
र ज्ञॆि मनु ििा सिरशास्रार्थरसंग्रिः ।
ू प्र
िमॊ िमॊऽशॆषदॊषदरू पण
र ण
ू ग
ु ात्मिॆ ।
om
कृतॊऽयं प्रीयतां तॆि परमात्मा रमापनतः ॥ ८ ॥
a.
c
विररंर्चशिरपूिॆड्यिंद्याय श्रीिराय तॆ ॥ ९ ॥
gm
॥ इनत श्रीमदािंदतीर्थरभगित्पादाचायरविरर्चत र्ब्ह्मसूराणुभाष्यॆ
ou
si
चतर्थ
ु ॊऽध्यायः ॥
w
w
w
.y
॥ इनत श्रीमदणभ
ु ाष्यम ् ॥