॥ चतुर्थॊऽध्यायः ॥ विष्णुर्ब्ह् र म तर्था दातॆत्यॆिं नित्यमप ु ासिम ् । कायरमापद्यवप र्ब्ह्म तॆि यात्यपरॊक्षताम ् ॥ १ ॥ प्रारब्धकमरणॊऽन्यस्य ज्ञािादॆ ि पररक्षयः । a. c om अनिष्टस्यॊभयस्यावप सिरस्यान्यस्य भॊगतः ॥ २ ॥ उत्तरॆ षत्ू तरॆ ष्िॆिं यािद्िायंु विमक्ु ततगाः । ou si gm प्रविश्य भुंजतॆ भॊगांस्तदं तर्रहिरॆ ि िा ॥ ३ ॥ िायुविरष्णुं प्रविश्यैि भॊगश्चैिॊत्तरॊत्तरम ् । w .y उत्रम्य मािुषा मुक्ततं यांनत दॆ िक्षयात ् सुराः ॥ ४ ॥ w w अर्चरराहदपर्था िायुं प्राप्य तॆि जिादर िम ् । यांत्यत्ु तमा िरॊच्चाद्या र्ब्ह्मलॊकात ् सिामि ु ा ॥ ५ ॥ यर्थासंकल्पभॊगाश्च र्चदािंदशरीररणः । जगत्सष्ृ ्याहदविषयॆ मिासामर्थयरमप्यत ृ ॆ ॥ ६ ॥ यर्थॆष्टशक्ततमंतश्च वििा स्िाभाविकॊत्तमाि ् । अिन्यिशगाश्चैि िवृ िह्रासविविक्जरताः । दःु खाहदरहिता नित्यं मॊदं तऽॆ विरतं सख ु म् ॥ ७ ॥ पण र ज्ञॆि मनु ििा सिरशास्रार्थरसंग्रिः । ू प्र िमॊ िमॊऽशॆषदॊषदरू पण र ण ू ग ु ात्मिॆ । om कृतॊऽयं प्रीयतां तॆि परमात्मा रमापनतः ॥ ८ ॥ a. c विररंर्चशिरपूिॆड्यिंद्याय श्रीिराय तॆ ॥ ९ ॥ gm ॥ इनत श्रीमदािंदतीर्थरभगित्पादाचायरविरर्चत र्ब्ह्मसूराणुभाष्यॆ ou si चतर्थ ु ॊऽध्यायः ॥ w w w .y ॥ इनत श्रीमदणभ ु ाष्यम ् ॥
© Copyright 2025 Paperzz