॥ द्वितीयॊऽध्यायः ॥ श्रौतस्मतृ तविरुद्धत्िात ् स्मत ृ यॊ न गुणान ् हरः । तनषद्धुुं शक्नय ु ि ु ॆदा तनत्यत्िान्मानमत्ु तमम ् ॥ १ ॥ दितािचनादापॊ िदुं तीत्याददकुं िचः । a. c om नायक् ु तिाद्यसन्नैि कारणुं दृश्यत क्िचचत ् ॥ २ ॥ असज्जीिप्रधानाददशब्दा ब्रह्मैि नापरम ् । ou si gm िदुं तत कारणत्िन क्िावप पूणग ण ुणॊ हररः ॥ ३ ॥ स्िातुंत्र्यात ् सिणकतत्ण ृ िान्नायुक्तुं तद्िदच्छ्रुततः । w .y भ्ाुंततमल ू तया सिणसमयानामयुक्क्ततः ॥ ४ ॥ w w न तद्विरॊधाद्िचनुं िैददकुं शुंक्यताुं व्रजत ् । आकाशाददसमस्तुं च तज्जुं तनैि लीयत ॥ ५ ॥ सॊऽनत्ु पक्त्तलयः कताण जीिस्तद्िशगः सदा । सदाभासॊ हररः सिणरूपष्िवप समः सदा ॥ ६ ॥ मुख्यप्राणश्चदुं ियाणण दहश्चैि तदद्भ ु िः । मुख्यप्राणिश सिं स विष्णॊिणशगः सदा ॥ ७ ॥ सिणदॊषॊक्ज्ितस्तस्माद्भगिान ् पुरुषॊत्तमः । उक्ता गण ु ाश्चाविरुद्धास्तस्य िदन सिणशः ॥ ८ ॥ ॥ इतत श्रीमदानुंदतीर्णभगित्पादाचायणविरचचत ब्रह्मसूत्राणुभाष्य w w w .y ou si gm a. c om द्वितीयॊऽध्यायः ॥
© Copyright 2025 Paperzz