Sanskrit

॥ द्वितीयॊऽध्यायः ॥
श्रौतस्मतृ तविरुद्धत्िात ् स्मत
ृ यॊ न गुणान ् हरः ।
तनषद्धुुं शक्नय
ु ि
ु ॆदा तनत्यत्िान्मानमत्ु तमम ् ॥ १ ॥
दितािचनादापॊ िदुं तीत्याददकुं िचः ।
a.
c
om
नायक्
ु तिाद्यसन्नैि कारणुं दृश्यत क्िचचत ् ॥ २ ॥
असज्जीिप्रधानाददशब्दा ब्रह्मैि नापरम ् ।
ou
si
gm
िदुं तत कारणत्िन क्िावप पूणग
ण ुणॊ हररः ॥ ३ ॥
स्िातुंत्र्यात ् सिणकतत्ण ृ िान्नायुक्तुं तद्िदच्छ्रुततः ।
w
.y
भ्ाुंततमल
ू तया सिणसमयानामयुक्क्ततः ॥ ४ ॥
w
w
न तद्विरॊधाद्िचनुं िैददकुं शुंक्यताुं व्रजत ् ।
आकाशाददसमस्तुं च तज्जुं तनैि लीयत ॥ ५ ॥
सॊऽनत्ु पक्त्तलयः कताण जीिस्तद्िशगः सदा ।
सदाभासॊ हररः सिणरूपष्िवप समः सदा ॥ ६ ॥
मुख्यप्राणश्चदुं ियाणण दहश्चैि तदद्भ
ु िः ।
मुख्यप्राणिश सिं स विष्णॊिणशगः सदा ॥ ७ ॥
सिणदॊषॊक्ज्ितस्तस्माद्भगिान ् पुरुषॊत्तमः ।
उक्ता गण
ु ाश्चाविरुद्धास्तस्य िदन सिणशः ॥ ८ ॥
॥ इतत श्रीमदानुंदतीर्णभगित्पादाचायणविरचचत ब्रह्मसूत्राणुभाष्य
w
w
w
.y
ou
si
gm
a.
c
om
द्वितीयॊऽध्यायः ॥