Sanskrit

॥ अणुभाष्यम ् ॥
॥ प्रथमॊऽध्यायः ॥
नारायणं गुणः सर्वैरुदीणं दॊषर्वर्जितम ् ।
om
ज्ञॆयं गम्यं गुरंश्चापि नत्र्वा सूत्राथि उच्यतॆ ॥ १ ॥
a.
c
पर्वष्णुरॆर्व पर्वर्जज्ञास्यः सर्विकतािऽऽगमॊददतः ।
gm
समन्र्वयादीक्षतॆश्च िण
ू ािनंदॊऽंंतरः खर्वत ् ॥ २ ॥
ou
si
प्रणॆता ज्यॊततररत्यादयः प्रससद्धरन्यर्वस्तष
ु ु ।
.y
उच्यतॆ पर्वष्णुरॆर्वकः सर्वैः सर्विगुणत्र्वतः ॥ ३ ॥
w
सर्विगॊऽत्ता तनयंता च दृश्यत्र्वादयुर्ज्ितः सदा ।
w
w
पर्वश्र्वजीर्वांतरत्र्वादयसलंगः सर्वैयुत
ि ः स दि ॥ ४ ॥
सर्वािश्रयः िूणग
ि ुणः सॊऽक्षरः सन ् हृदब्जगः ।
सय
ू ािददभासकः प्राणप्रॆरकॊ दर्वतरपि ॥ ५ ॥
ज्ञॆयॊ न र्वॆदः शद्र
ू ादयः कंिकॊऽन्यश्च जीर्वतः ।
िततत्र्वाददगुणयुक्
ि तस्तदन्यत्र च र्वाचकः ॥ ६ ॥
मख्
ु यतः सर्विशब्दश्च र्वाच्य ऎकॊ जनादि नः ।
अव्यक्तः कमिर्वाक्यश्च र्वाच्य ऎकॊऽसमतात्मकः ॥ ७ ॥
अर्वांतरं कारणं च प्रकृततः शन्
ू यमॆर्व च ।
इत्यादयन्यत्रतनयतरपि मुख्यतयॊददतः ।
a.
c
om
शब्दरतॊऽनंतगण
ु ॊ यच्छब्दा यॊगर्वत्ृ तयः ॥ ८ ॥
॥ इतत श्रीमदानंदतीथिभगर्वत्िादाचायिपर्वरचचतॆ ब्रह्मसत्र
ू ाणभ
ु ाष्यॆ
w
w
w
.y
ou
si
gm
प्रथमॊऽध्यायः ॥