॥ अणुभाष्यम ् ॥ ॥ प्रथमॊऽध्यायः ॥ नारायणं गुणः सर्वैरुदीणं दॊषर्वर्जितम ् । om ज्ञॆयं गम्यं गुरंश्चापि नत्र्वा सूत्राथि उच्यतॆ ॥ १ ॥ a. c पर्वष्णुरॆर्व पर्वर्जज्ञास्यः सर्विकतािऽऽगमॊददतः । gm समन्र्वयादीक्षतॆश्च िण ू ािनंदॊऽंंतरः खर्वत ् ॥ २ ॥ ou si प्रणॆता ज्यॊततररत्यादयः प्रससद्धरन्यर्वस्तष ु ु । .y उच्यतॆ पर्वष्णुरॆर्वकः सर्वैः सर्विगुणत्र्वतः ॥ ३ ॥ w सर्विगॊऽत्ता तनयंता च दृश्यत्र्वादयुर्ज्ितः सदा । w w पर्वश्र्वजीर्वांतरत्र्वादयसलंगः सर्वैयुत ि ः स दि ॥ ४ ॥ सर्वािश्रयः िूणग ि ुणः सॊऽक्षरः सन ् हृदब्जगः । सय ू ािददभासकः प्राणप्रॆरकॊ दर्वतरपि ॥ ५ ॥ ज्ञॆयॊ न र्वॆदः शद्र ू ादयः कंिकॊऽन्यश्च जीर्वतः । िततत्र्वाददगुणयुक् ि तस्तदन्यत्र च र्वाचकः ॥ ६ ॥ मख् ु यतः सर्विशब्दश्च र्वाच्य ऎकॊ जनादि नः । अव्यक्तः कमिर्वाक्यश्च र्वाच्य ऎकॊऽसमतात्मकः ॥ ७ ॥ अर्वांतरं कारणं च प्रकृततः शन् ू यमॆर्व च । इत्यादयन्यत्रतनयतरपि मुख्यतयॊददतः । a. c om शब्दरतॊऽनंतगण ु ॊ यच्छब्दा यॊगर्वत्ृ तयः ॥ ८ ॥ ॥ इतत श्रीमदानंदतीथिभगर्वत्िादाचायिपर्वरचचतॆ ब्रह्मसत्र ू ाणभ ु ाष्यॆ w w w .y ou si gm प्रथमॊऽध्यायः ॥
© Copyright 2025 Paperzz