Sanskrit

अथ द्वादशः स्तॊत्राणि
श्री गुरुभ्यॊ नमः
हर ः ऒम्
अथ प्रथमॊध्यायः
वंदॆ वंद्यं सदानंदं वासुदॆवं नन ंजनं ।
इं दद ापततमाद्यादद व दॆ श व प्रदं ॥ १ ॥
नमानम ननणिलाधीश दि ीटाघृष्टपीटवत् ।
हृत्तमः शमनॆऽिार्भं श्रीपतॆः पादपंिजं ॥ २ ॥
जांबनू द ांब ाधा ं ननतंबं न ंत्यमीनशतुः ।
स्विणमंजी संवीतं आरूडं जगदं बया ॥ ३ ॥
उद ं न ंत्यं ईशस्य तनुत्वॆऽतप अणिलंब ं ।
वनलत्रयांदितं ननत्यं आरूडं नश्रयैिया ॥ ४ ॥
स्म िीयमु ॊ तवषिॊः इं दद ावासमुत्तमैः (वासमुत्तमं) ।
अनंतं अंतवददव र्भुजयॊ ंत ंगतं ॥ ५ ॥
शंि क्रगदापद्मध ाणचंत्या ह ॆर्भणज
ु ाः ।
पीनवृत्ता जगद्रक्षा िॆवलॊद्यॊदगनॊऽननशं ॥ ६ ॥
संततं न ंतयॆत्िंटं र्भास्वत्िौस्तुर्भर्भासिं ।
वैिंु ठस्याणिला वॆदा उद्गीयंतॆऽननशं यतः ॥ ७ ॥
स्म ॆत यानमनीनाथ सहस्रानमतिांततमत् ।
र्भवतापापनॊदीड्यं श्रीपतॆः मुिपंिजं ॥ ८ ॥
पूिाणनन्य सुिॊद्भाणसं अंदणस्मतमधीनशतुः ।
गॊतवंदस्य सदा न ंत्यं ननत्यानंदपदप्रदं ॥ ९ ॥
स्म ानम र्भवसंताप हाननदामृतसाग ं ।
पूिाणनंदस्य ामस्य सानु ागावलॊिनं ॥ १० ॥
ध्यायॆदजस्रमीशस्य पद्मजाददप्रतीणक्षतं ।
भ्रूर्भंगं पा मॆष्टयादद पददानय तवमुतिदं ॥ ११ ॥
संततं न ंतयॆऽनंतं अंतिालॆ तवशॆशतः ।
नैवॊदापुः गृिंतॊऽनंतं यद्गुिानां अजादयः ॥ १२ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु प्रथमस्तॊत्रं संपि
ू ं
अथ दद्वतीयस्तॊत्रम्
स्वजनॊदनधसंव्रुणध्द पूिण ंद्रॊ गुिािणवः ।
अमंदानंद सांद्रॊ नः सदाव्याददं दद ापततः ॥ १ ॥
मा िॊ ीतवधवॆ दुष्ट दपॊदवह्नयॆ ।
सत्पांथजनगॆहाय नमॊ ना ायिाय तॆ ॥ २ ॥
न दन द्भॆदमणिलं तवधायाधाय र्भुंजतॆ ।
अव्यािृतगृहस्थाय माप्रिनयनॆ नमः ॥ ३ ॥
अमंदगुिसा ॊऽतप मंदहासॆन वीणक्षतः ।
ननत्य नमंदद याऽनंदसांद्रॊ यॊ न्ॐइ तं हर म् ॥ ४ ॥
वशी वशॊ न िस्यातप यॊऽणजतॊ तवणजताणिलः ।
सवणिताण न दक्रयतॆ तं नमानम मापततम् ॥ ५ ॥
अगुिाय गुिॊद्रॆि स्वरूपायादद िार िे ।
तवदार तार संघाय वासुदॆवाय तॆ नमः ॥ ६ ॥
आदददॆ वाय दॆ वानां पतयॆ साददता यॆ ।
अनाद्यज्ञानप ाय नमः पा ाव ाश्रय ॥ ७ ॥
अजाय जननयत्रॆस्य तवणजताणिलदानव ।
अजादद पूज्यपादाय नमस्तॆ गरुडध्वज ॥ ८ ॥
इं दद ामंदसांद्राग्य िटाक्षप्रॆणक्षतात्मनॆ ।
अस्म ददष्टैि िायाणय पूिाणय ह यॆ नमः ॥ ९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु दद्वतीयस्तॊत्रं संपि
ू ं
अथ तृतीयस्तॊत्रम्
िुरु र्भुंक्ष्व िमण ननजं ननयतं हर पाद तवनम्रनधया सततम् ।
हर ॆव प ॊ हर ॆव गुरुहण र ॆव जगणत्पतृमातृगततः ॥ १ ॥
न ततॊऽस्त्यप ं जगतीड्यतमं प मात्प तः पुरुषॊत्तमतः ।
तदलं बहु लॊितवन ंतनया प्रविं िुरु मानसमीशपदॆ ॥ २ ॥
यततॊऽतप ह ॆः पद संस्म िॆ सिलं ह्यघमाशु लयं व्रजतत ।
स्म तस्तु तवमुति पदं प मः स्पुटमॆषयतत तणत्िमपादक्रयतॆ ॥ ३ ॥
श्रुितु ामलसत्यव ः प मं शपथॆर तमुणरित बाहु युगम् ।
न ह ॆः प मॊ न ह ॆः सदृशः प मः स तु सवणन दात्मगिात् ॥ ४ ॥
यदद नाम प ॊ न र्भवॆत्स (त) हर ः िथमस्य वशॆ जगदॆ तदर्भूत ् ।
यदद नाम न तस्य वशॆ सिलं िथमॆव तु ननत्यसुिं न र्भवॆत ् ॥ ५ ॥
न िमणतवमामलिालगुि प्रर्भृतीशमन त्तनुततियतः ।
न दन त्तनुसवणमसौ तु हर यणमयॆददतत वैददिमणस्तव ः ॥ ६ ॥
व्यवहा नर्भदातप गु ॊजणगतां न तु न त्तगता स दह ॊद्य प म् ।
बहवः पुरुषाः पुरुषप्रव ॊ हर र त्यवदत्स्वय मॆव हर ः ॥ ७ ॥
तु ाननपूवणतवमुिगिा हर मॆत्यतु पूवणदॆव सदा ।
ननयतॊरछ तवनी तयैव ननजां णस्थततमापुर तत स्मप ं व नम् ॥ ८ ॥
आनंदतीथणसन्नाम्ना पूिणप्रज्ञानर्भदायुजा ।
िृतं हयणष्टिं र्भक्तत्यापठतः पीयतॆ हर ः ॥ ९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु तृतीयस्तॊत्रं संपि
ू ं
अथ
तुथणस्तॊत्रम्
ननजपूिण सुिानमतबॊधतनुः प शति नंत गुिः प मः ।
अज ाम िः सिलाततणह ः िमलापतत ीड्यतमॊऽवतुः नः ॥ १ ॥
यदसुनिगतॊ तप हर ः सुिवान् सुिरूतपि माहु तॊ ननगमाः ।
स्व (सु) मततप्रर्भवं जगदस्य यतःप र्भॊधतनुं ततःिपततम् ॥ २ ॥
बहु न त्रजगद्बहु धा ि िात्प शति नंतगुिः प मः ।
सुिरूपममुषय पदं प मं स्म तस्तु र्भतवषयतत तत्सततम् ॥ ३ ॥
स्म िॆ दह प ॆनशतु स्य तवर्भॊमणनलनानन मनांणस िुतः ि िम् ।
तवमलं दह पदं प मं स्व तं तरुिािण सविणमजस्य ह ॆः ॥ ४ ॥
तवमलैः शृततशािननशाततमैः सुमनॊऽणसनर्भ ाशु ननहत्य दृडम् ।
बनलनं ननजवैर िमात्म तमॊनर्भदमीशमनंत मुपास्व हर म् ॥ ५ ॥
स दह तवश्वसृजॊ तवर्भुशंर्भु पु ंदसूयणमि
ु ान प ानम ान् ।
सृजतीड्य तमॊऽवतत हं तत ननजं पदमापयतत प्रितान् स्वनधया ॥ ६ ॥
प मॊऽतप मॆनशतु स्य समॊ न दह िणचदर्भून्न र्भतवषयतत ।
क्वन दद्यतनॊऽतप न पूिण सदा गिीतॆड्य गुिानुर्भवैितनॊः ॥ ७ ॥
इतत दॆ वत स्य ह ॆः स्तवनं िृतवान् मुननरुत्तममाद तः ।
सुितीथण पदानर्भदहतः पठतस्तदददं द र्भवतत धृवमुच्च सुिम् ॥ ८ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु थुथणस्तॊत्रं संपि
ू ं
अथ पं मस्तॊत्रम्
वासुदॆवापर मॆय सुधामन् शुद्ध सदॊददत सुंद ीिांत ।
ध ाध धा (र )ि वॆदु धतणः सौधृततदीनधतत वॆधतृ वधातः ॥ १ ॥
अनधिबंधं ंधय बॊधा(ध)णरहं दद तप(तव)धानं बंधु मिा ।
िॆशव िॆशव शासि वंदॆ पाशध ान ण (रयु) त शू व ॆश ॥ २ ॥
ना ायिामलिा ि वंदॆ िा ि िा ि पूिण व ॆण्य ।
माधव माधव साधि वंदॆ बाधि बॊधि शुि समाधॆ ॥ ३ ॥
गॊतवंद गॊतवंद पु ंद वंदॆ स्िंदसु(स)नंदनवंददतपाद ।
तवषिॊसृणजषिॊ ग्रणसषिॊ तववंदॆ िृषि सुदुषि वनधषिॊ सुधृषिॊ ॥ ४ ॥
मधुसद
ू न दानव सादनवंदॆ दै वतमॊददत (दन) वॆददतपाद ।
तत्रतवक्रम ननषक्रम तवक्रम वंदॆ सुक्रम संक्रमहुं िृतवक्तत्र ॥ ५ ॥
वामन वामन र्भामन वंदॆ सामन सीमन सामन सानॊ ।
श्रीध श्रीध शंध वंदॆ र्भूध वाधण िंद धार न् ॥ ६ ॥
हृतषिॆश सुिॆश प ॆ श तववंदॆ श िॆश िलॆश बलॆश सुिॆश ।
पद्मनार्भ शुर्भॊद्भव वंदॆ संर्भतृ लॊिर्भ ार्भ र्भू ॆ ॥ ७ ॥
दामॊद दू त ांत वंदॆदार तपा गपा प स्मात् ॥ ८ ॥
आनंद सुतीथण मुनींद्रिृता हर गीततर यं प माद तः ।
प लॊि तवलॊिन सूयणननर्भा हर र्भति तववधणन शौंडतमा ॥ ९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु पं मस्तॊत्रं संपि
ू ं
अथ षष्टस्तॊत्रम्
दॆ वदिनंदन नंदिुमा वृंदावनां न गॊिुल ंद्र ।
िंदफलाशन सुंद रूप नंददत गॊिुल वंददतपाद ॥ १ ॥
इं द्रसुताविनंदन हस्त ंदन न णत सुंदर नाथ ।
इं दीव ॊद दलनयन मंद धार न् गॊतवंद वंदॆ ॥ २ ॥
ंद्रशतानन िंु दसुहास नंददतदै वतानंद सुपि
ू ण ।
मत्स्यिरूपलयॊद तवहार न् वॆदतवनॆत ृ तुमणि
ु वंद्य ॥ ३ ॥
िूमणस्वरूपि मंद धार न् लॊितवधा ि दॆ वव ॆण्य ।
सूि रूपि दानवशत्रॊ र्भूनमतवधा ि यज्ञव ांग ॥ ४ ॥
दॆ व नृणसंह दह ण्यिशत्रॊ सवणर्भयांति दै वतबंधॊ ।
वामन वामन मािववॆष दै त्यव ा(िुलां)ंंति िा ि रूप (र्भूत) ॥ ५ ॥
ाम र्भृगद्वू ह सूणजणतदीिॆ क्षत्रिुलांति शंर्भवु ॆण्य ।
ाघव ाघव ाक्षस शत्रॊ मारुतत वल्लर्भ जानिी िांत ॥ ६ ॥
दॆ वदि नंदन सुंद रूप रुणिणि (िी) वल्लर्भ पांडव बंधॊ ।
दै त्य तवमॊहि ननत्य सिादॆ दॆ वसु (तव) बॊधि बुि स्वरूप ॥ ७ ॥
दुष्ट िुलांति िणकिस्वरूप धमण तववधन मूलयुगादॆ ।
ना ायिामलिा ि मूतॆ पूिण गुिािणव ननत्य सुबॊध ॥ ८ ॥
सुि(आनंद)तीथण मुनींद्र िृपा हर गाथा पापह ाशुर्भननत्य सुिाथण
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु षष्टस्तॊत्रं संपि
ू ं
अथ सिमस्तॊत्रम्
तवश्वणस्थतत प्रळय सगणमहातवर्भूतत वृदत्तप्रिाशननय मावृतत बंधमॊक्षाः ।
यस्या अपांगलवमात्रत ऊणजणता सा श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ १ ॥
ब्रह्मॆशशक्र तवधमशशांि पूवणगीवाणि संतततर यं यदपांगलॆशं ।
आनश्रत्य तवश्वतवजयं तवसृजत्य(तवदधा)न ंत्या श्रीः यत्िटाक्ष बलवत्यणजतं नमानम
॥ २ ॥
धमाणथणिामसुमतत प्र याद्य शॆष सन्मंगलं तवदधतॆयदपांगलॆशं ।
आनश्रत्य तत्प्रितसत्प्रिता अपीड्याः श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ३ ॥
षड्वग ननग्रहनन स्तसमस्तदॊषाध्यायंतत तवषिु मृषुयॊयदपांगलॆशं ।
आनश्रत्य यानतप समॆत्य न यातत दुःिं श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ४
॥
शॆषादहवैर नशवशक्रमनुप्रधानन त्रॊरुिमण नं यदपांगलॆशं ।
आनश्रत्य तवश्वमुणिलं तवदधातत धाता श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ५
॥
शक्रॊग्रदीनधतत दहमाि सूयसूनुपव
ू ं ननहत्य ननणिलं यदपांगलॆशम् ।
आनश्रत्य नृत्यतत नशवः प्रिटॊरु शतिः श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ६
॥
तत्पाद पंिज महासनतामवाप शवाणददवंद्य िॊ यदपांगलॆशम् ।
आनश्रत्य नागपतत न्य सु ैदण ु ापां श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ७ ॥
नागार रुग्रबल पौरुष आप तवषिु वा(म्िॊवा)हत्वमुत्त मजवॊ यदपांगलॆशम् ।
आनश्रत्य शक्रमुिदॆ वगिै न ंत्यं श्रीः यत्िटाक्ष बलवत्यणजतं नमानम ॥ ८ ॥
आनंद तीथणमनु नसन्मुिपंिजॊत्थं साक्षाद्रमा हर मनः तप्रयमुत्तमाथणम् ।
र्भक्तत्यापठत्यणजतमात्मनन सणन्नधाय यःस्तॊत्रमॆतनर्भयातत तयॊ र्भीष्टम् ॥ ९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु सिमस्तॊत्रं संपि
ू ं
अथ अष्टमस्तॊत्रम्
वंददताशॆषवंद्यॊरुवृंदा िं ंदना न तॊ दा पीनांसिम् ।
इं दद ा ं लापांगनी ाणजतं मंद ॊिार वृत्तॊद्भुजार्भॊदगनं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ १ ॥
सृतष्टसंहा लीलातवलासाततं पुष्टषाड्गुण्य सदद्वग्रहॊल्लाणसनम् ।
दुष्ट ननषयॆषसंहा िमॊद्यतं हृष्टपुष्टानु(तत)नशष्ट प्रजासंश्रयं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ २ ॥
उन्नतप्राणथणताशॆषसंसाधिं सन्नतालौदििा नंदद श्रीपदम् ।
नर्भन्निमाणशयप्राणिसंप्रॆ िंतन्नदिंनॆतत तवद्वत्सु नममांणसतं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ३ ॥
तवप्रमुखयैः सदावॆदवादॊन्मुिैः सुप्रतापैः क्षीततशॆश्व ैचान णतं ।
अप्रतर्क्यॊरुसंतवद्गुिं ननमणलं सप्रिाशाज ानंद रूपंप ं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ४ ॥
अत्ययॊ यस्यिॆनातपनक्वातपदहप्रत्यतॊ यद्गुिॆषूत्तमानांप ः ।
सत्यसंिकप ऎिॊ व ॊण्यॊ वशी मत्यनूनैः सदा वॆदवादॊददतः ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ५ ॥
पश्यतां दुःिसंतानननमूणलनं दृश्यतां दृश्यतानमत्य जॆशान (णथण)तम् ।
नश्यतां दू गं सवणदाप्यात्मगं पश्यतां स्वॆच्चया सज्जनॆषवागतं ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ६ ॥
अग्रजं यः ससजाणजमग्र्यािृततं तवग्रहॊयस्य सवॆगि
ु ा ऎव दह ।
उग्र आद्यॊऽतप यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदायः प ंदैवतम् ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ७ ॥
अरयुतॊ यॊ गुिैननणत्यमॆवाणिलैः प्ररयुतॊऽशॆष दॊषैः सदापूततणत ।
उरयतॆ सववॆदॊरु वादै जः स्वणजतॊ(रयतॆ) ब्रह्मरुद्रॆंद्र पूवैस्सदा ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ८ ॥
धायणतॆ यॆनतवश्वं सदाजाददिं वायणतॆशॆषदुःिं ननजध्यानयनां ।
पायणतॆ सवणमन्यैनणयत्पायणतॆ िायणतॆ ाणिलं सवणर्भतू ैः सदा ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ९ ॥
सवपापानन यत्संस्मृतॆः संक्षयसवणदा यांततर्भक्तत्यातवशुिात्मनां ।
शवणगवु ाणददगीवाणि संस्थानदः िुवणतॆ िमण यत्प्रीतये सज्जनाः ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ १० ॥
अक्षयं िमणयणस्मन् प ॆस्वतपणतंऽप्रक्ष यं यांतत दुःिाननःयन्नामत ।
अक्ष ॊयॊऽज ः सवणदैवामृतः िुणक्षगं यस्य तवश्वं सदाजादिम् ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ ११ ॥
नंददतीथॊरुसन्नानमनॊ नंददनः संदधानाः सदानंददॆ वॆ मततम् ।
मंदहासारुिापांग दत्तॊन्नततं न(वं)ददता शॆषदॆ वादद वृंदं सदा ।
प्रीियामॊ वासुदॆवं दॆ वतामंडला िंडमंडनं प्रीियामॊ वासुदॆवं ॥ १२ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु अष्टमस्तॊत्रं संपि
ू ं
अथ नवमस्तॊत्रम्
अततमत तमॊदगर सनमतततवर्भॆदन तपतामहर्भूततद गुिगिननलय ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १ ॥
तवनधर्भवमुि सु सतत सुवंददत मा मनॊवल्लर्भ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ २ ॥
अगणितगुिगि मयश ी हॆ तवगतगुिॆत र्भवमम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ३ ॥
अपर नमत सुिनननधतवमलसुदॆह हॆ तवगतसुिॆत र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ४ ॥
प्र नलतलयजलतवह ि शाश्वतसुिमयमीन हॆ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ५ ॥
सु ददततज सुबलतवलुनलतमंद ध प (व ) िूमण हॆ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ६ ॥
सदगर व ध ातलवह सुसि
ू प मतवबॊध हॆ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ७ ॥
अततबलददततसुतहृदयतवर्भॆदन जयनृह ॆऽमल र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ८ ॥
बनलमुिददततसुततवजयतवनाशन जगदवनाणजत र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ९ ॥
अतवणजतिुनृपततसनमतततविंडन माव वी प र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १० ॥
ि त नननश
दहन प ामृत घुव मानद र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ ११ ॥
सलनलततनुव व द महाबल यदुव पाथणप र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १२ ॥
ददततसुततवमॊहन तवमलतवबॊधन प गुिबुि हॆ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १३ ॥
िनलमलहु तवह सुर्भगमहॊत्सव श िद िकिीश हॆ र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १४ ॥
अणिलजननतवलय प सुि िा ि प पुरुषॊत्तम र्भव मम श िम् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १५ ॥
इतत तवनुततव सतत तॆर्भणव सुश िमुरु सुितीथण मुनॆर्भणगवन् ।
शुर्भतमिथाशय प मसदॊददत जगदॆ ििा ि ाम मा मि ॥ १६ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु नवमस्तॊत्रं संपि
ू ं
अथ दशमस्तॊत्रम्
अव नः श्रीपतत प्रतत नधिॆशाददर्भवादॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १ ॥
सु वंध्याददप सद्व र्भर ता शॆषगुिालम् ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ २ ॥
सिलध्वांततवनाशन प मानंद सुधाहॊ ।
िरुिापूिण व प्रद
र तं ज्ञापय मॆ तॆ ॥ ३ ॥
तत्रजगत्पॊत सदान णतश िाशापततधातॊ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ४ ॥
तत्रगुिातीततवधा ि पर तॊ दॆ दह सुर्भतिम् ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ५ ॥
श िं िा िार्भावन र्भव मॆ तात सदाऽलम् ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ६ ॥
म िप्रािद पालि जगदीशाव सुर्भतिम् ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ७ ॥
तरुिाददत्य सविणि िाब्जामलिीते ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ८ ॥
सनललप्रॊत्थस ागिमणिविॊच्चनिादॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ९ ॥
िज(िज)तूिीननर्भपावन व जंघानमतशिे ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १० ॥
इर्भहस्तप र्भशॊर्भनप मॊरु स्थ (ल)मालॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ ११ ॥
असनॊ(मॊ)त्पुल्लसुपषु पिसमविाणव िांतॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १२ ॥
शतमॊदॊद्भवसुंदर व पद्मॊणत्थतनार्भॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १३ ॥
जगदागूहिपल्लवसमिुक्षॆ श िादॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १४ ॥
जगदं बामलसुंद गृहवक्षॊव यॊदगन् ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १५ ॥
ददततजांतप्रद क्रध गदायुग्व बाहॊ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १६ ॥
प मज्ञानमहानननधवदन श्री मिेंदॊ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १७ ॥
ननणिलाघौघतवनाशन प सौखयप्रददृष्टॆ ।
िरुिापूिण व प्रद र तं ज्ञापय मॆ तॆ ॥ १८ ॥
प मानंदसुतीथणमनु न ाजॊ हर गाथाम् ।
िृतवाणन्नत्यसुपि
ू णप मानंदपदै तष(षी)न् ॥ १९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु दशमस्तॊत्रं संपि
ू ं
अथ ऎिादशस्तॊत्रम्
उदीिणमज ं ददव्यममृतस्यंद्यधीनशतुः ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ १ ॥
सवणवॆद(दॆ व)पदॊद्गीतनमंदद ाधा मुत्तमम् ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ २ ॥
सवणदॆवादददॆ वस्य तवदार तमहत्तमः ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ३ ॥
उदा माद ाणन्नत्यमननंद्यं सुंद ीपतॆः ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ४ ॥
इं दीव ॊद ननर्भं संपि
ू ं वाददमॊहन(द)म् ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ५ ॥
दातृसवाणम ैश्वयणतवमुक्तत्यादॆ हॊ व म् ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ६ ॥
दू ाद्द ू त ं यत्तु तदॆ वांततिमंततिात् ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ७ ॥
पूिण सवणगि
ु ैिािणमनाद्यंतं सु ॆनशतुः ।
आनंदस्य पदं वंदॆ ब्रह्मॆंद्राद्यनर्भ वंददतम् ॥ ८ ॥
आनंदतीथण मुननना ह ॆ ानंद रूतपिः ।
िृत स्तॊत्रनमदं पठन्नानंदमाप्नुयात् (माियात्) ॥ ९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु ऎिादशस्तॊत्रं संपि
ू ं
अथ द्वादशस्तॊत्रम्
आनंदमुिंु द अ तवंदनयन ।
आनंदतीथणप ानंदव द ॥ १ ॥
सुंद ीमंदद गॊतवंद वंदॆ ।
आनंदतीथणप ानंदव द ॥ २ ॥
ंद्रसु ॆंद्रसुवंददत वंदॆ ।
आनंदतीथणप ानंदव द ॥ ३ ॥
ंद्रिमंदद नंदिवंदॆ ।
आनंदतीथणप ानंदव द ॥ ४ ॥
वृंदा िवृंदसुवंददत वंदॆ ।
आनंदतीथणप ानंदव द ॥ ५ ॥
मंदा सूनसु न णत वंदॆ ।
आनंदतीथणप ानंदव द ॥ ६ ॥
इं दद ानंदि सुंद वंदॆ ।
आनंदतीथणप ानंदव द ॥ ७ ॥
मंदद स्यंदनस्यंदि वंदॆ ।
आनंदतीथणप ानंदव द ॥ ८ ॥
आनंद ंदद्रिास्यंदि (स्पंदन) वंदॆ ।
आनंदतीथणप ानंदव द ॥ ९ ॥
इतत श्रीमदानंदतीथणर्भगवत्पादा ायण तव न तं
द्वादशस्तॊत्रॆषु द्वादशस्तॊत्रं संपि
ू ं
॥ र्भा ती मिमुखयप्रािांतगणत श्रीिृषिापणिमस्तु ॥