Hindi

विश्णु सूक्तम
ओम विश्णोर्क
ु म िीर्युणण प्रिोचम र्ह पयर्थुियनर् विममे रजयम्सस
र्ो
अस्कभयर्दत्ु तरम सधस्थम विचक्रमयणस्रेधोरुगयर्ो
विश्णोररयटमसस
विश्णोह प्रुश्ठमसस विश्णोह श्र्प्त्रेस्थो विश्णोस्स्र्ूरसस
om
विश्णोर्ध्ि
ु मसस
a.
c
िैश्णिमसस विश्णिे त्िय ॥
तदस्र् वप्रर्मसभपयथो अश्र्यम । र्रो र्र दे िर्िो मदम्तत ।
gm
उरुक्रमस्र् स हह
ou
si
बतधरु रत्थय । विश्णोह पदे परमे मध्ि उथ्सह । प्रतद्विश्णस्
ु स्तिते
िीर्युर् । म्रग
ु ो र् भीमह कुचरो र्गररश्ठयह । र्स्र्ोरुशु त्ररशु
w
व्रुधयर्
.y
विक्रमणेशु । अर्धम्क्शर्म्तत भि
ु र्यनर् विश्िय । परो मयरर्य तर्ि
ु य
w
w
। र् ते महहत्िमतिश्र्ुिम्तत ॥
उभे ते विद्म रजसी प्रर्ु थव्र्य विश्णो दे ित्िम । परमस्र् विथ्से ।
विचक्रमे
प्रर्ु थिीमेश एतयम । क्शेरयर् विश्णम
ु श
ु र्
ु े दशस्र्र् । र्ध्ि
ु यसो अस्र्
कीरर्ो जर्यसह । ऊरुम्क्शनतम सज
ु नर्मयचकयर । त्ररदे िह प्रुर्थिीमेश
एतयम
। विचक्रमे शतचुसम महहत्िय । प्रविश्णुरस्तु तिसस्तिीर्यर् ।
त्िेशग्घ्र्स्र्
स्थविरस्र् र्यम ॥
अतो दे िय अिततुर्ो र्तो विश्णुविुचक्रमे । प्रुर्थव्र्यस्सप्त्त धयमसभहह
। इदम
विश्णुविुचक्रमे रेधय नर्दधे पदम । समूढमस्र् पयम सुरे । रीणण
पदय विचक्रमे विश्णुगोपय अदयभ्र्ह । ततो धमयुणण धयरर्र् ।
om
विश्णोह
a.
c
कमयुणण पश्र्त र्तो व्रतयनर् पस्पशे । इतरस्र् र्ुज्र्स्सखय ॥
तद्विश्णोह परमम पदम सदय पश्र्म्तत सरू र्ह । हदिीि
gm
चक्शरु यततम ।
ou
si
तद्विप्रयसो विपतर्िो जयग्रि
ु यम सस्ससमतधते । विश्णोर्ुत्परमम
पदम ।
w
सिुस्र्यप्त्त्र्ै
.y
पर्युप्त्त्र्य अर्ततरयर्यर् सिुस्तोमो~नत रयर उत्तम महभुिनत
w
w
सिुस्र् म्जत्त्र्ै सिुमेि तेर्यप्त्र्ोनत सिुम जर्नत ॥
ओम शयम्ततह शयम्ततह शयम्ततहह ॥